________________
( ३६६ ) अभिधानराजेन्द्रः ।
सम
अरद्विष्टतया मध्यस्थे, सूत्र० १ ० १३ श्र० । सर्वत्र मैंश्रीभावतुल्ये, अनु० । प्रेक्षणीयतुल्यतृणमणिमुक्लारूपे, प्रश्न० ५ संव० द्वार । अष्टमीचन्द्रसदृशे जं० २ यक्ष० । समभावोपेते, सूत्र० ६ श्रु० २ ० २ उ० । श्रा० चू०। विषमोनतिवर्जे, जी० ३ प्रति ० १ अधि० २३० । श्र० । श्राचाण सर्वत्र तुल्यरूपेण वर्त्तने, विशे० । सदृशे, नं० । उत्त० । सूत्र० । तुल्ये, पञ्चा० १० बि० । विशे० । सूत्र०। स्था० । ज्ञा० ॥ श्र० । (३) नैरयिकादीनां समाहारसमशरीरादिविषये पृच्छानेरइया णं भन्ते ! सव्वे समाहारा सव्वे समसरीरा सच्समुसासनीसासा ?, गोयमा ! नोइणड्डे समट्ठे । से केणऽट्ठेणं भंते ! एवं बुम्बइ नेरइया नो सब्धे समाहारा नोसच्चे समसरीरा नो सच्चे समुस्सासनिस्सासा १, गोय मा ! नेरइया दुबिहा पत्ता, तं जहा महासरीरा य, अपसरीरा य । तत्थ यं जे ते महासरीरा ते बहुत - राए पोग्गले हारेन्ति बहुतराए पोग्गले परिणामेंति बहुतराए पोग्गले उस्ससंति बहुतराए पोग्गले नीससंति अभिक्खणं आहारेंति अभिक्खणं परिणा-मेंति अभिक्खणं ऊससंति अभिक्खणं नीससंति । तत्थ गं जे ते अप्पसरीरा तें अपतराए पोग्गले माहारेंति अप्पतराए पोग्गले परिणामेंति अप्पतराए पोग्गले उस्ससंति अप्पतराए पोग्गले नीससंति, श्रहच्च आहारेति श्रहच्च परिणामेंति श्रहच्च उस्ससंति श्रहच्च नीससंति से तेणट्टेणं गोयमा ! एवं बुच्चइ - नेरइया नो सव्वे समाहारा ० जाव नो सव्वे समुस्सासनिस्सासा | नेरइयाणं भंते! सच्चे समकम्मा ? गोयमा ! गो इट्ठे समट्ठे | से केणट्टेणं १, गोयमा ! नेरड्या दुविहा पणत्ता, तं जहा- पुव्योववन्नगा य, पच्छोववन्नगा य । तत्थ
जे ते पुव्योवनगा ते णं अप्पकम्मतरागा, तत्थ गंजे ते पच्छोववन्नगा ते णं महाकम्मवरागा, से तेराट्टेणं गोयमा ! एवं० नेरइया गं भंते ! सव्वे समवन्ना १, गोयमा ! नो इणट्ठे समट्ठे, से केणट्ठेणं, तहेव गोयमा ! जे ते पुच्चोववन्नगा ते विसुद्भवन्नतरागा, तत्थ गं जे ते पच्छोपवन्नगा ते णं अविसुद्भवन्नतरागा तहेव से तेणद्वेणं एवं० । नेरइया गं भंते ! सव्वे समलेस्सा १, गोयमा ! नो इणट्ठे समट्ठे,से केणट्टेणं० जाव नो सव्वे समलेस्सा १, गोमा ! नेरइया दुविहा पम्मत्ता, तं जहा- पुव्वोववन्नगा य, पच्छाववन्नगा य । तत्थ गं जे ते पुच्योववन्नगा ते णं विसुद्धले सतरागा, तत्थ गं जे ते पच्छोववन्नागा ते णं अविसुद्धलेस्सतरागा, से तेणद्वेगं ० | नेरइया गं भंते! सच्चे समवेयणा ?, गोयमा ! नो इण्ट्ठे समट्ठे, से केणगोमा रइया दुविहा पत्ता, तं जहा -स
Jain Education International
सम
नभूया य, असन्निभूयाय । तत्थ गं जे ते सन्निभूया ते गं महावेयखा, तत्थ णं जे ते असन्निभूया तेणं अप्पवेयणतरागा, सेते गोयमा ! एवं बुच्च नेरइया नो सच्चे समवेयणा० जाव निस्सासा | नेरइया सब्वे समकिरिया ?, गोयमाणो इट्ठे समट्ठे से केणट्टेणं १, गोयमा ! नेरइया तिविहा पत्ता । तं जहा सम्मादिट्ठी मिच्छादिट्ठी सम्मामिच्छादिट्ठी, तत्थ गं जे ते सम्मादिट्ठी तेसि गं चत्तारि किरिया पत्ता, तं जहा- आरंभिया १ परिग्गहिया २ मायावत्तिया ३ अप्पश्च० ४, तत्थ गं जे ते मिच्छादिट्ठी तेसि गं पंच किरियाओ कअंति - आरंभिया ० जाव मिच्छादंसणवतिया, एवं सम्मामिच्छादिट्ठीगं पि, से तेराट्ठेणं गोयमा ! | नेरइया णं भंते ! सब्बे समाउया सब्वे समोव वनगा, गोयमा ! नो इणट्ठे समट्ठे, से केणद्वेणं ! गोयमा ! नेरहया चउब्विहा पत्ता, तं जहाअत्थेगइया समाउया सभोववन्नगा १ अत्थेगइया समाउया विसमोववन्नगा २ अत्थे गइया विसमाउया समोववभगा ३ अत्थेगया विसमाउया विसमोववभगा ४ से ते गोयमा ! एवं० । असुरकुमारा णं भंत ! सच्चे समाहारा सव्वे समसरीरा, जहा नेरइया, तहा भाणियव्वा, नवरं कम्मवनलेस्साओ परिवरणेयव्वाओ, yoबोबवन्नगा महाकम्मतरागा अविशुद्धवन्नतरागा अविसुद्धले सतरागा, पच्छोववन्नगा पसत्था, सेसं तहेव एवं० जाव थणियकुमाराणं । पुढविकाइयाणं श्राहारकम्मवन्नलेस्सा जहा नेरयाणं । पुढविकाइया णं भंते ! सव्वे समवेयखा ?, हंता समवेयणा से केणद्वेगं भंते ! समवेय
"
१, गोयमा ! पुढविकाइया सव्वे असन्नी असन्नीभूयाणिदा वेणं वेदेति से तेराट्टेणं । पुढविकाइा ते ! सव्वे समकिरिया १, हंता ? समकिरिया से केद्वेणं १, गोयमा पुढविकाइया सव्वे माई मिच्छा दिट्ठी, ताणं गियया पंच किरिया कजंति, तं जहा – आरंभिया ०जाव मिच्छादंसणवत्तिया, से वे द्वेणं समाउया समोववन्नगा, जहा नेरइया तहा भाणियव्वा, जहा पुढविकाइया तहा० जाव चउरिं दिया। पंचिदियतिरिक्खजोगिया जहा नेरइया नातं किरियासु, पंचिदियतिरिक्खजोगिया णं भंते ! सच्चे समकिरिया ? गोयमा ! यो ऽतिट्ठे समट्ठे । से केणट्टेणं. गोयमा ! पंचिदियतिरिक्खजोशिया तिविहा पन्नत्ता, वं जहा - सम्मादिट्ठी मिच्छादिट्ठी सम्मामिच्छादिट्ठी, तत्थ गंजे ते सम्मादिट्ठी ते दुविहा पन्नत्ता, तं जहा - अस्संजयाय, संजया संजया य । तत्थ णं जे ते संजया संजया तेसि सगं तिन्नि
For Private
Personal Use Only
www.jainelibrary.org