________________
(३६२) मन्नाम अभिधानराजेन्द्रः।
सपुरजण जाणवय सन्नाम-आ-दृ-धा० श्रादरे, "श्रादृ: सन्नामः" ८४८३॥ सपमज्जिय-सप्रमृज्य-अव्य० । सम्प्रमार्जनं कृत्वेत्यर्थे , प्रश्राद्रियतेः सन्नाम इत्यादेशो वा भवति । सन्नामेइ। श्रादरइ। न०१ संव० द्वार । आद्रियते । प्रा. ४ पाद ।
सपरकम-सपराक्रम-न । पराक्रमः-सामर्थ्य सह पराक्रमेमन्नम-काट-धागअपवारणे, छदेणैर्गुम-नूम-सन्नुम-ढक्कोण वर्तत इति सपराक्रमः । पराक्रमयुक्ने अनशने , श्राम्बाल-पव्वालाः" हा२१॥ छदेय॑न्तस्यैते षडादेशा वा भ. चा०२७०८०१ उ०। (इदं च 'मरण' शब्द षष्ठभागे वन्ति । सन्नुमइ । छादयति । प्रा०४ पाद ।
११४ पृष्ठे व्याख्यातम् ।) सपएस-सप्रदेश-पुं० । सविभागे,भ०६ श० ३ उ० । ('पएस' सपरसुय--स्वपरश्रुत-न० । स्वसमयपरसमययोः,द्वा० ६ द्वा। शब्दे तृतीयभागे २२ पृष्ठ सप्रदेशाऽप्रदेशत्वे दण्डकः ।) सपरिग्गह-सपरिग्रह--त्रि० । सह परिग्रहेण-द्विपदचतुष्पदसपंचचूल-सपञ्चचूड-पुं० । सह पञ्चभिश्चूडाभिर्वर्तत इति धनधान्याऽऽदिना वर्तत इति सपरिग्रहः । सूत्र. २ श्रु०१
सपञ्चचूडः । चूडापञ्चकसहिते पाचाराङ्गे, आचा० १७० अ० । धनधान्यद्विपदचतुष्पदादिना वर्तमाने, तदभावऽपि १०१ उ०।
शरीरोपकरणादौ मूर्छावति च । सूत्र०१ श्रु०१ १०४ उ० । सपंसुलक--सपांसुलक-त्रि०। सपा स्नि, पक्ष० ३ श्राश्र० सपरिमाण-सपरिमाण-त्रि० । सह परिमाणेन वर्तत इति द्वार।
सपरिमाणम् । सपरिच्छदे, सूत्र०१ श्रु० १ ० ४ उ० । सपक्ख-सपक्ष-म० । समानाः पक्षाः पार्थ्या दिशो यस्मिन् सपरियण-मपरिजन--त्रि० । सह परिजनैवर्तत इति सपरितत् सपक्षम् । स्था०४ ठा०३ उ०। समानपक्ष, समपावें. जनः । भृत्यादिवर्गसहिते, उत्त० २०१०। यथा भवति समश्रेण्या गच्छतीत्यर्थः । स० ३२ सम० । स
सपरिया-सपर्या-स्त्री० । सेवायाम् , स्या०। वषु पाश्वधु-पूर्वोपरदक्षिणात्तररूपेष्वित्यर्थः । सू० प्र०२० सपरिवार-स्वपरिवार-त्रि० । स्वकीयपरिवारयोग्यासनपंपाहु । सम्म०।
रिकरिते, भ० २ श०४०। स्वपक्ष-पुं०। निहवपार्श्वस्थादिषु, वृ०१उ०२ प्रक० स परिसाग-सपर्षक-त्रि०। सह पर्षदो येयेषां या ते ससपक्खि-सपक्ष-त्रि०। समानाः पक्षाः पाश्वों दिशो यस्मिन् | पर्षकाः । सदस्येषु, श्रा०म०१०। तत्सपक्षम्। इहेकारः प्राकृतप्रभवः। स्था०४ठा० ३ उ० । पक्षा- सपरोवधाय-स्वपरोपघात-पुं० । आत्मन्यसंक्लेशे, जी. १ णां दक्षिणवामादिपार्थानां सहशता समता सपक्षमित्यव्य- प्रति। यीभावः । समपार्श्वतया समे,स्था०३ ठा०१ उ० । महौषधि
सपाउरण-सप्रावरण-त्रि० । सप्राच्छादने, ग. १ अधि० । भेदे, स्त्री० । ती०६ कल्प।
सपाडगभंडधारि-सप्रादुकभाण्डधारिन-पुं०। यावन्मात्रमुपसपच्चवाय-सप्रत्यपाय-पुं० । संभाव्यमानाऽपाये , पिं०।
करणमुपयुज्यते तावन्मात्रं धरति शेषं परिष्ठापयति साधी, स्था।
व्य०८ उ०। सपज्जवसिय-सपर्यवसित-त्रि० । शान्ते, सपर्यवसितो लोको
सपाण-सप्राण-त्रि०। सह प्राणर्वर्तते इति सप्राणम् । सजगत्प्रलये सर्वस्य विनाशसद्भावात् । श्राचा०१ श्रु०८०
चित्ते, दशा०२ अ०। १ उ०। सपज्जाय-सपर्याय-त्रि० । नास्तिभावे, सपज्जाय ति वा ण
सपाय-स्वपात्र-न० । आत्मनः संशामात्रके , अप्पणिज्जो स्थिभावो ति वा अविजमाणावो त्ति वा एगट्ठा । प्राय
सचामत्तओ सपायं भरणति । नि० चू० ३ उ०।।
सपायच्छित्त-सप्रायश्चित्त-त्रि० । सह प्रायश्चित्तेन वर्त्तत हुचू०१०। सपडाग-सपताक-त्रि०। सह पताकया वर्तत इति सप- ति सप्रायश्चित्तम् । प्रायश्चित्तयुक्ने, स्था०५ ठा०२ उ०। व्य० । ताकम् । पताकया सहिते, शा० १७०१०।
सपाव-सपाप-त्रि० । “क-ग-च-ज-त-द-प-य-वां प्रायो सप(प्प)डिकम्म-सप्रतिकर्मन-न०। प्रतिकर्मसहितेऽनशने,
लुक"।।१।१७७ ॥ सपा । नत्र प्रायोग्रहणान्न लुक । "भत्तपरिन्नाऽणसणं तिचउविहाहारचायनिष्फन्नं । स(प)प
पापसहिते, प्रा० १ पाद । डिकम्मं नियमा,जहा समाही विणिहिटुं ॥१॥” इति । स्था०२
सपासंडि-स्वपाप(ख)ण्डिन-पुं० । जैनपाषण्डिनि, णाणदेसठा०४ 3।
णचारित्ताणि परूवेति जिणवयणं चोरति सो सपासपडिक्कमण-सप्रतिक्रमण--पुं० । उभयकालकरणीयप्रतिक- | संडी चेव । नि० चू० १६ उ० । मणसहिते, सह प्रतिक्रमणेनोभयसन्ध्यामावश्यकेन यः स सपिसल्लय-सपि(शाच)सल्लय-त्रि० । सह पिसल्लयेन-पिशातथा, अन्येषां तु कारणजातप्रतिक्रमणमिति । उक्नं च-"सप- चेन वर्तन्त इति सपिसल्लयाः । पिशाचेन सहितेषु, प्रश्न १ डिक्कमणोध मो, पुरिमस्स य पच्छिमस्स य जि.(णस्स)णाणं।" | आश्र० द्वार। स्था०६ ठा०३ उ०।।
सपुरजणजाणवय-सपुरजनजानपद-त्रि० । सद्द पुरजनेन सपडिादेसि--सप्रतिदिश- स्त्री०। प्रतिदिशां विदिशां सह
जानपदेन च जनपदसम्बन्धिजनेन वर्तते यः स तथा । पुरजशतायाम् , समप्रतिदिलायाम् , स्था० ४ ठा०२ उ०। । नजनपदजन लमते, भ० ११ श० ११ उ० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org