________________
सपुरोहिय अभिधानराजेन्द्रः।
मप्पि मपुरोहिय-सपुरोहित-पुं० । शान्तकर्मकारिसहिते , प्रश्न० सप्पमाण-शप्यमान-त्रि० । स्याद्वादे, द्रव्या० ५ अध्या० । ४ श्राश्रद्वार।
आक्रोश्यमाने, प्रश्न०२ श्राश्र० द्वार । सव्वाऽवर-सपूर्वापर-त्रिका सह पूर्वेण-पूर्वाह्नकर्त्तव्येन अपरेण सप्पलोद्धी-सर्पलुब्धिन-पुं०। सर्पग्राहके, वृ०१ उ०३ प्रक० । वा अपराह्नकर्तव्येन । यदिवा-पूर्व यत्क्रियते अन्नादिकं तथा सप्पविज्जा-सर्पविद्या-स्त्री० । सर्पप्रधानायां परिव्राजकविअपरं यत्क्रियते विलपनभोजनादिकं तेन सह वर्तत इति स- द्यायाम् , प्रा० म०१०। पूर्वापरम् । दशा० १० अ०। पूर्वणाऽपरेण च सहिते, चं०प्र० अंतरंजिया नाम पुरी, तत्थ भूयगुहं नाम चेतिय, तत्थ १६ पाहु० । सह पूर्वेण गङ्गादिना यदपरं महागणादि तत्स- सिरिगुत्ता नाम आयरिया ठिता । तत्थ बलासरि पूर्वापरम् । गोशालकरीत्या पूर्वापरसहिते , भ० १५ श० । नाम राया, तेसि सिरिगुत्ताण थेराणं सडियरो रोहउत्तो सपहा-स्वप्रेक्षा--स्त्री० । स्वेच्छायाम् , भ. ३ श० ३ उ० । नाम सीसो, अरणगामे ठितो । ततो सो उवज्झायं वं.
दो पति, एगो य परिब्वायत्रो पार्ट्स लोहपट्टएण, बंधिउं सपोग्गल-सपुद्गल-पुं० । कर्मादिपुद्गलवति जीवे ,स्था०
जंबुडाल गहाय हिंडद । पुच्छितो भणइ-नाणण पोर्ट्स २ठा०१ उ०।
फुट्टइ, तो लोहपट्टेण बद्धं, जंबुडालं च जहा पत्थ सप्प-सर्प-पुं० । सर्पतीति सर्पः । भुजङ्गे, प्रा० म० १
जंबूदीवे णस्थि मम पडिवादि त्ति, ततो तेण पडअ० । विशः । यथाऽसावकदृष्टिर्भवत्येवं गोचरगतेन संय- हतो णीणावितो-जहा सुराणा परप्पवादा, तस्य लोगेण मैकदृष्टिना भवितव्यम् । दश० १ ० । ( सर्पवर्णकः पोट्टसालो चेव नाम कतं । सो पाहतो रोहगुत्तण वागोसालग शब्दे तृतीयभागे १०१६ पृष्ठे गतः।) तथा सर्प रिश्रो, अहं वादं देमि त्ति । ततो सो पडिसेहित्सा गतो श्रा. इति यथा-सावेकधिर्भवत्येवं गोचरगतन संयमैकदृष्टिना भ- यरियसगासं, आलोएइ-एवं मए पडहतो विणिवारिओ । पितव्यमित्यर्थसूचकत्वादिति , अथवा-यथा द्राक् स्पृशन् आयरिया भणति-दुट्ठ कयं, जतो सो विजाबलिप्रो वादे सपों विलं प्रविशत्येवं साधुनाऽप्यनाखादयता भोक्तव्यमिति।
पराजितोऽवि विजाहिं उबट्टाइ त्ति तस्स इमाओ सत्त दश० १ ० । अश्लेषानक्षत्राधिपती देवे, जं०७ चक्षक।
विजाओ, तं जहाचं० प्र० । अनु । जी०।।
विच्छुय सप्पे मूसग, मिई वराही य कायपोआई। सप्पइयत्त-सत्प्रतिज्ञत्व--न० । प्रतिपन्नक्रियानिर्वाहणे, द्वा०
एयाहिं विजाहिं,सो उ परिवायत्रो कुसलो१३७ (भा०) १२ द्वार।
व्याख्या-तत्र वृश्चिकेति वृश्चिकप्रधाना विद्या गृह्यते, मप्पकाल-स्वल्पकाल-पुं० । मुहूर्तमहरादिकेऽहोरात्रान्ते
सर्पति सर्पप्रधाना, 'मूसग 'त्ति मूपकप्रधाना, तथा मृगी काल. धर्म०२ अधिक।
नाम विद्या, मृगीरूपेणापघातकारिणी, एवं वाराही च, सप्पच्छत्त-सर्पच्छत्र-न० । अहिच्छत्राके , श्राचा०१ श्रु०
'कागपोपाइ' ति-काकविद्या पोताकीविद्या च, पोताक्यः अ०५ उ०।
सकुनिका भण्यन्ते, एतासु विद्यासु, एताभिर्वा विद्याभिः स सप्पडक्क-सर्पदष्ट-त्रि० । सर्पदशनमारिते,सप्पडको मारि
परिव्राजकः कुशल इति गाथार्थः ॥ आव०४ अ०। तकोट्टा विसण भाविस्सति । नि० चू० १ उ०।
सप्पवित्तिपयावहा-सत्प्रवृत्तिपदावहा-स्त्री०। प्रभाख्ययोगमप्पडिदंड-सप्रतिदण्ड-पुं० । सद्वितीयदण्डे,प्रश्न०४ आश्र० दृष्टी, द्वा०।
अस्यां व्यवस्थितो योगी, त्रयं निष्पादयत्यदः। सप्पत्तदाणपुब्ब-सत्पात्रदानपूर्व--न० । सत्पात्रं साध्यादिः
ततश्चेयं विनिर्दिष्टा, सत्प्रवृत्तिपदावहा ॥ २५ ॥ तम्मिन् दानपूर्वम् । साध्वादिभ्यो दानं दत्त्वेत्यर्थे, (क्रियावि- अस्यामिति-अस्यां प्रभायां व्यवस्थितो योगी त्रयमदोशषणमिदम् ) ध०२ अधि०।
निरोधसमाध्यकाग्रतालक्षणं निष्पादयति, साधयति ततश्चयं सप्पदव-सर्पदष्ट-न० । सर्पदशने, वृ० ५ उ०। (सर्पदशने |
प्रभा सत्प्रवृत्तिपदावहा विनिर्दिष्टा सधैः प्रकारैः प्रशान्तवामाकपानविधिः 'मोय' शब्दे षष्ठे भागे ४४६ पृष्ठे दर्शितः।)
हिताया एव सिद्धेः । द्वा० २४ द्वा० ।
सप्पसुगंधा-सर्पसुगन्धा-स्त्री० । अनन्तजीववनस्पतिभेदे, सप्पभ-सप्रभ-त्रि० । सप्रभावे, स०। प्रभायुक्ने, स०।
प्रज्ञा० १ पद। स्वप्रभ-त्रि० । स्वेन-आत्मना प्रभान्ति-शोभन्ते-प्रकाशन्ते
सप्पह--सत्पथ--पुं० । सन्मार्गे , सूत्र० १ श्रु० ३ ० ३ उ० । चात स्वप्रभाणि । स्वस्वरूपतः प्रभावत्सु, स०।
सप्पहविप्पण-सत्प्रभविप्रनष्ट-न० । त्यक्तजिनशासने , उसत्प्रभ-त्रि० सती-शोभना प्रभा-कान्तिर्यस्य स सत्प्रभः। त्त०४०। स्वरूपतः प्रभावति, दशा० ६ अ० ज०। रा०। प्रज्ञा। सप्पाडिहेर-सत्प्रातिहार्य--न० । देवकृते तीर्थकृतानां शोभजी० । श्रा० म० । देवानन्दकत्वादिप्रभावयुक्त, स्था० ४ नमातिहार्ये, " अशोकवृक्षः सुरपुष्पवृष्टि-दिव्यो ध्वनिश्चाठा०२०।
मरमासनं च । भामण्डलं दुन्दुभिरातपत्रं , सत्प्रातिहार्यासप्पभावसाहिच्च-स्वप्रभावसौहित्य-न० । स्वस्य-श्रात्मनो णि जिनेश्वराणम्" ॥१॥ कर्म० १ कर्म । भावः-तप स्पैहित्य तृप्तिः । परमाप्ततृप्ती,द्रव्या०५ अध्याय सप्पि-सप्पिम्--न । घृते , स्था० ४ ठा०१ उ० । सूत्र० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org