SearchBrowseAboutContactDonate
Page Preview
Page 418
Loading...
Download File
Download File
Page Text
________________ सद्धा अभिधानराजेन्द्रः। सन्ना कानिचिद्विधिगतानि सूत्राणि सन्ति, यथा-" संयते भि | सद्धाजणण--श्रद्धाजनन-न। श्लाघने , सद्धाजगणं ति का क्खकालम्मि, असंभंतो अमुच्छिो । इमेण कमजोएण, | सलाधणं ति वा एगट्ठा । नि० चू० १ उ०। भत्तपाणं गचेसए ॥१॥" इत्यादीनि, कानिचिदुधमसूत्राणि यथा-"दुमपत्तएँ पंडुए जहा,निवडइ राइगणाण अचए । एवं सद्धाथिरया-श्रद्धास्थिरता-स्त्री०। श्रद्धास्थैर्ये, पं० २०१द्वार। मणुयाण जीवियं,समय गोयम! मा पमायए ॥१॥” इत्यादी. सद्धाभंग-श्रद्धाभङ्ग-पुं० । भक्तिनाशे, जी० १ प्रति०। नि, वर्णकसूत्राणि-'रिद्धथमियसमिद्धा इत्यादीनि प्रायो ज्ञा- सद्धामेत्तत्त-श्रद्धामात्रत्व-न । श्रद्धा-रुचिः सैव सामान्यताधर्मकथाघङ्गेषु, भयसूत्राणि-नरकेषु मांसरुधिरादिकथन- | भावे श्रद्धा कार्यरहिता श्रद्धामात्रं तद्भावस्तत्वम् । केवलरूपाणि,उनं च-"नरएसु मंसरुहिराइ-बनणं जं पसिद्धिमि- श्रद्धायाम् , पञ्चा०१३ विव०। तेण । भयहेउ इहर तेसि,वेउब्वियभावो न तयं ॥१॥" इत्यादीनि,उत्सर्गसूत्राणि । यथा-"इश्चेसि छरहं जीयमिका सद्धालु-श्रद्धालु-पुं० । धर्मानुष्ठानं निरन्तरं कार्यमेवेति श्रद्धायाण नेय सयं दंडं समारंभिजा” इत्यादि षट्जीवनिकाय साहिते, धर्मानुष्ठानं निरन्तरं कार्यमेव किंतु तत्कुर्वता सर्वशरक्षाविधायकानि, अपवादसूत्राणि प्रायश्छेदग्रन्धगम्यानि, क्त्या विधौ यतनीयम् , इदमेव च श्रद्धालोलक्षणम् । श्राहुश्वयद्धा-"नया लभिज्जा मिउणं सहाय, गुणाहियं वा गुण- " विहिसारं चित्र सेवइ, सद्धालू सत्तिमं अणुद्वाण । श्रो समं वा । इको वि पावाइँ विवज्जयंतो, विहरिज कामे- दवाइ दोस निहाओ, वि पक्खवायं वहइ तम्मि ॥१॥ सु असज्जमाणो ॥१॥" इत्यादीनि, तदुभयसूत्राणि-येषू- धराणाणं विहिजोगो, विहिपक्खाराहगा सया धरणा। त्सर्गापवादौ युगपत्कथ्यते,यथा-"अट्टज्माणाभावे, सम्म- विहिबहुमाणी धरणा, विहिपक्खअदूसगा धना ॥२॥ अहियासियव्यो वाही । तब्भावम्मि उ विहिणा, पडिया- आसन्नसिद्धिाणं, विहिपरिणामो उ होइ सयकाल । रपवत्तणं नेयं ॥१॥" इत्यादीनि एवं सूत्राणि बहुविधा- विहिचानो ऽविहिभत्ती, अभवजिदूरभव्वाणं ॥ ३॥" नि स्वसमय-परसमय-निश्चय-व्यवहार-ज्ञानक्रियादिना घ०२ अधिक। नयमतप्रकाशकानि समये-सिद्धान्ते गम्भीरभावानि-महा-सटि-मार्टम-श्रव्यः । समानं यगपत। एकत्रेत्यर्थे. नि० च. मतिगम्याभिप्रायाणि सन्तीति शेषः । २ उ० । सहेत्यर्थे, भ०२ श०५ उ०। प्राचा० । शा० । औला ततः किमित्याह सद्धेअ-श्रद्धेय--त्रि० । नान्यथेत्यादीति भावनया क्षेये, श्राव. तेसि बिसयविभाग, अमुणतो नाणवरणकम्मुदया। । ४ अ०। मुज्झइ जीवा तत्तो, सपरेसिमसग्गहं जणई ॥१०७॥ सन्तमस-सन्तमस--न । अन्धकारे "सन्तमसं अंधयारं धत तेषां सूत्राणां विषयविभागमयमस्य सूत्रस्य विषयोऽयं तिमिरं तमिस्संच"। पाइ० ना०४८ गाथा। चामुच्येत्येवंरूपममुणन्-अलक्षयन् ज्ञानावरणकर्मण उदयाखेतोर्मुह्यति-मोहमुपयाति जीवः-प्राणी ततः स्वपरयो- सन्तय-सन्तत-न सन्तय-सन्तत-न० । अविरामे , “ सइ अविरयं अविराम रात्मनः परस्य च पर्यपासकस्यासदग्रहमसदोध जनयति । अणुवल संतयं सया निच्चं" । पाइ० ना०८७ गाथा। जमालिवत् । तत्कथा चातिप्रतीतत्वान्न वितन्यत इति । सन्दण-स्यन्दन-पुं० । रथे ," संदणो रहो"। पाइ० ना० ततश्च २२३ गाथा। तं पुण संविग्गगुरू, परहियकरणुञ्जयाणुकंपाए। सन्दाणिअ-सन्दानित--त्रि० । बद्धे, “बद्धं संदाणिअंनिअलिबोहिंति सुत्तविहिणा, पन्नवणिजं वियाणंता ॥१०८॥ अंच" | पाइ० ना० १६७ गाथा। तं मूढं पुनःशब्दादर्थिनं विनीतं च संविग्नाः-प्रतीतार्था सन्दि--सन्दिष्ट--न० । आत्महिते, “सन्दिय़ अप्पाहि अं"। गुरवः-पूज्याः परहितकरणोद्यता:-परोपकाररसिका अनु पाइ० ना० १८५ गाथा। कम्पया-मा गमत् एष दुर्गतिमित्यनुग्रहवुया प्रेरिता बोध सन्दिद्ध-सन्दिग्ध-त्रि० । संशयिते , " सन्दिद्धं संसइअं"। यन्ति प्रज्ञापयन्ति सूत्रविधिना आगमोक्नयुक्तिभिः प्रज्ञापनीयं प्रज्ञापनोचितं विजानाना लक्षयन्तस्तदितरस्य सर्वज्ञमापि पाइ० ना० १८५ गाथा। बोधयितुमशक्यत्वादिति । सन्दुमिअ-प्रदीप्त-त्रि० । उद्दीपिते, “ उद्दीविरं उजालिग्रं ततः पलीविरं जाण सन्दुमिश्र" | पाइ० ना० १६ गाथा। सोऽवि असग्गहचाया, सविसद्धं दंसणं चरित्तं च। सन्दोह-सन्दोह-पुं० । गणे , संदोहो निउरम्बो । पाइ० आराहिउं समत्थो, होइ सुहं उज्जुभावाओ ॥१०६॥ ना० १८ गाथा। , सोऽपि प्रज्ञापनीयमुनिः सुनन्दराजर्षिसदृशोऽसद्महत्या सन्धुक्किा-प्रदीप्त-त्रि० । उज्ज्वालिते, “सन्धुकिअं उद्दीगानिजपरिकल्पितबोधमोचनात् सुविशुद्धमतिनिमलं दर्शनं. । विअं उजालिअं पलीविअं जाण" । पाइ० ना० १६ गाथा । सम्यक्त्वं चारित्रं-संयम चशब्दात्-ज्ञानतपसी चाराध- | सन्न-सन्न-त्रि० । क्लान्ते, " सन्नं किन्नं सुठिअं उव्यायं यितुं समर्थो भवति सुखं यथाभवत्येवमृजुभावादार्जवगुणा- नीसह किलंतं च" । पाइ० ना० ७६ गाथा । दिति । ध० र० ३ अधि० ३ लक्षः । सना-संज्ञा-स्त्री० । नामनि, “सन्ना गुत्तं च नामं अहि१- जमालि 'शमे चतुर्थ भागे सर्व वृत्तान्तम् । हाणं" । पाइ० ना० १६१ गाथा। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016047
Book TitleAbhidhan Rajendra kosha Part 7
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1280
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy