________________
जाता
सदालपुत्त अभिधानराजेन्द्रः।
सद्धा जेणं मम मज्झिमयं पुतं जेणं ममं कणीयसं पुतंजाव | अ० । इल्ली पुल्ली बग्घो सहलो पुंडरीश्रो य।” पाइ० ना० प्रायश्चइ जावि य णं ममं इमा अग्गिमित्ता भारिया सम- ४४ गाथा । व्याघ्रविशेषे, प्रश्न० १ श्राश्र० द्वार। मुहदक्खसहाइया तं पि य इच्छइ सानो गिहाओ नीणे- सद्ध-श्राद्ध-न० । पितृक्रियायाम् , जी० ३ प्रति० ४ श्रधिः । सा ममं अग्गो घाएत्तए, तं सेयं खलु ममं एयं पुरिसं| रा० । स्थालीपाकमृतपिण्डनिवेदने, जं० २ वक्षः । गिाएहत्तए ति कट्ट उद्धाइए जहा चलणीपिया तदेव सद्धम्मजाण-समयान-न० । सद्धर्मरूपे यानपात्रे, पं०
व०५ द्वार। सर्व भाणियव्वं नवरं अग्गिमित्ता भारिया कोलाहलं सुणित्ता भणइ । सेसं जहा चुलणीपियावत्तव्यया, नवरं
सद्धम्मबुड्डिजणग-सद्धर्मवृद्धिजनक-त्रि० । सुन्दरधर्ममत्यु
त्पादके, पश्चा०६-विव० । अरुणभूए विमाणे उबबन्ने० जाव महाविदेहे वासे सि
सद्धम्मपरंमुह-सद्धर्मपराङ्मुख-त्रि० । दुर्गती पतन्तमात्मानं ज्झिहिइ, निक्खेवओ। (मू० ४५) उपा० ७ अ०।
धारयतीति धर्मः, संश्चासौ धर्मश्च सद्धर्मः । क्षान्त्यादिकसद्दालु-शब्दवत-त्रि० ।" प्राल्विल्लोल्लाल-वन्त-मन्तत्तर- श्चरण करणधर्मो गृह्यते, तत्पराङ्मुखः । धर्मविमुखे, श्राव० मणा मतोः " ॥८।२। १५६ ॥ इति मतोः स्थान भालु श्रा
४ अ० जी०। देशः । शब्दयुक्त, प्रा० । औ०। ।
सद्धम्मपरिक्खा-सद्धर्मपरीक्षा-स्त्री० । सम्यग्धर्मपरीक्षा.
याम् , पो० १ विव० । "बालः पश्यति लिङ्गं, मध्यमबुद्धिसहावाई-शब्दापातिन-पुं० । हैमवतवर्षवृत्तवैताठ्यपर्वते ,
विचारयति सवृत्तम् । आगमतत्त्वं तु बुधः, परीक्षत सस्था० १० ठा० ३ उ० । भ० । देवविशेषे, स्था।
यत्नेन ॥१॥” इति । ध०१ अधिन ('धम्म' शब्दे चतुर्थभागे दो सद्दावाती देवा । (सू०१२+) स्था०२ ठा०३ उ०। २६ पृष्ठ व्याख्या गता।) सहावायवासी-शब्दापातिवासिन्-पुं० । देवविशषे, स्था० । सद्धम्मपरिणाम-सद्धम्मपरिणाम-पुं० । सहजपरिणमने,श्र
दो सदावायवासी साती देवा।(मू०६२)स्था०२ठा०३उ० प्र०८ अष्ट०।। सद्दिट्टी-सदृष्टि-पुं० । सती-समीचीना दृष्टिर्यस्यासौ सद
सद्धा-श्रद्धा-स्त्री०। " श्रद्धर्द्धि मूर्धाऽर्धेऽन्ते वा"।।२। दृष्टिः । सम्यग्दृष्टी, प्रतिक स्थिरादिषु योगदृष्टिषु, द्वा०
४१॥ इति संयुक्तस्य दो वा । सहा । पक्ष-सद्धा। श्रद्धा । प्राण
"न श्रदुदोः" ॥८।१।१२॥ श्रद उद् इत्येतयोरम्त्यव्यञ्जन२३ द्वा०।
स्य लुग्न । प्रा० । इच्छायाम् , "ईहा इच्छा बञ्छा सद्धा सद्दिय-शब्दित-त्रि०। शब्दः प्रसिद्धिः संजातो यस्य तच्छ
कामो य आसंसा" पाइ० ना० ७० गाथा । स्वकीयेऽभिलाब्दितम् । प्रसिद्धे, झा० १ श्रु०१ अ० । औ० । श्राकारिते, घे, पञ्चा०२ विव०। प्रवर्धमानानुष्टानकरण, आचा० १ झा० १ श्रु०१ अ०।
श्रृ०१०३ उ० । विशुद्धचित्तपरिणामे, श्राव०६अ। शाब्दिक-पुं० । शब्दझे, अनु०।
तत्सङ्गाभिलाषे, दश० ६ अ० । मिथ्यात्वमोहनीयकर्मक्षजो जे जाणइ। तं जहा-सदं सद्दिो , गणियं गणियो। योपशमादिजन्योदकप्रसादकमणिवञ्चतसः प्रसादजन्याम् ,
ध०२ अधिः । तत्त्वश्रद्धाने, संयमयोगविषये निजाभिला. अनु०।
षे, प्रश्न०१ संव. द्वार | धर्मकरणाभिलाषे, उत्त० ३ ० समाइय-शब्दोन्नतिक-त्रि० । उन्नतशब्दके, शा०१ श्रु०१
अथ श्रद्धाप्रवरे धर्मे इति द्वितीय भावसाधोर्लिङ्गमुपसंहरन् अ० । जी० ।
प्रज्ञापनीयलक्षणं तृतीयं भावसाधुलिङ्ग संबन्धयन्नाहसहद्देसय-शब्दोद्देशक-पुं० । शब्दोपलक्षित उद्देशकः शब्दो- एसा पवरा सद्धा, अणुबद्धा होइ भावसाहस्स । द्देशकः । द्विस्थानकस्य तृतीये उद्देशके,स्था० ५ ठा० १ उ०। एईए सम्भावे, पन्नवणिजो हवइ एसो ॥ १०५ ॥ सहप्पाय-शब्दोत्पाद-पुं० । शब्दोत्पत्ती, स्था।
एषा-चतुरङ्गा प्रवरा-वरेण्या श्रद्धा-धर्माभिलाषोऽनुदोहि ठाणेहिं सदुप्पाए सिया । तं जहा-साहन्नं
बद्धा-अव्यवच्छिन्ना भवति-सम्पद्यते भावसाधोः-प्र
स्तुतयतेः एतस्याः-श्रद्धायाः सद्भाव-सत्तायां प्रज्ञापनीयःताणं चेव पोग्गलाणं सहप्पाए सिया, भिजंताणं चेत्र
असग्रहविकलो भवत्येष भावमुनिरिति । पोग्गलाणं सदुप्पाए सिया । (सू०८१४)
ननु कि चरित्रवतोऽप्यसद्ग्रहः सम्भवति ? सत्यं संभ'दोही ' त्यादि द्वाभ्यां स्थानाभ्यां कारणाभ्यां श
वयपि मतिमाहमाहात्म्यात्-मतिमाहोऽपि कुत ब्दोत्पादः स्याद्-भवेत् संहन्यमानानां च संघातमापद्य
इति चदुच्यतेमानानां सतां कार्यभूतः शब्दोत्पादः स्यात्पञ्चम्यर्थे वा विहिउज्जमवन्नयभय, उस्सग्गववायतदुभयगयाई। षष्ठीति सहन्यमानेभ्य इत्यर्थः पुद्गलानां-बादरपरिणामानां सुत्ताइँ बहुविहाई, समए गंभीरभावाई ।। १०६॥ यथा घण्टालालयोरेवं भिद्यमानानां वियुज्यमानानां च
विधिश्च-उद्यमश्च-भयं चोत्सर्गश्चापवादश्च तदुभय यथा वंशदलानामिति । स्था० २ ठा० ३ उ० ।
चेति द्वन्द्वस्तस्य च स्वपदप्रधानत्वाद् , गतानिति प्रत्येकमसहल-शार्दल-पुं० । सिंहपर्याय आटव्ये पशी, श्राव०१ भिसंबध्यते, सूत्राणि च विशेष्याणि ततश्चैवं योज्यते
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org