________________
(३८६) सद्दालपुत्त अभिधानराजेन्द्रः।।
सद्दालपुत्त च्छन्न बहहिं अडेहि य हेऊहि य पसिणहि य कारणेहि य मशः 'निउणे 'त्ति-उपायारम्भकः 'निउणसिप्पावगए'त्तिवागरणेहि य चाउरन्ताओ संसारकन्तागो साहत्थि नि- सूक्ष्मशिल्पसमन्वित इति , अजं वा छगलम् एलकं वात्यांग्इ से तरणटुण सद्दालपुत्ता ! समणे भगवं महावीरे म- उरभ्रं शूकरं वा-वराहं कुकूटतित्तिरवर्तकलावककपोतकहाधम्मकहि" ति, कराठ्योऽयं, नवरं जीवानां नश्यदादिवि- पिक्षलवायसश्यनकाः पक्षिविशया लोकप्रसिद्धाः 'हत्यसि शेषणहेतुदर्शनायाह-' उम्मग्गे' त्यादि , तत्रोन्मार्गप्रति- यत्ति-यद्यप्यजादीनां हस्ता न विद्यते तथाप्यतनपादौ पन्नान्–आश्रितकुदृष्टिशासनान् सत्पथविप्रनष्टान्-त्यक्त- हस्त इव हस्त इति कृत्या हस्ते चेन्युक्तं, यथासम्भवं चैजिनशासान् , पतंदव कमित्याह-मिथ्यात्वबलाऽभि- पां हस्तपादखुरपुच्छपिच्छशृङ्गविपागमाणि योजनीयानि, भूतान-तथा अष्टविधकर्मव तमःपटलम्-अन्धकारसमू- पिच्छः-पक्षावयविशषः, शृङ्गमिहाजैडकयोः प्रतिपत्तव्यं , हः तेन प्रत्यवच्छन्नानिति । तथा निर्यामकालापके 'बुड़- विषाणशब्दो यद्यपि गजदन्ते रूढस्नथाऽपीह शकरदन्त प्रतिमाणे ' त्ति-निमजतः ' निवुडमाण ' त्ति-नितरां नि- पत्तव्यः, साधर्म्यविशादिति, निश्चलम्-श्रचलं सामान्यतो मजतः जन्ममरणादिजले इति गम्यते , 'उप्पियमाणे | निष्पन्द-किञ्चिच्चलननापि रहितम् , ' आघवणाहि य' त्ति-उत्प्लाव्यमानान् । 'पभु 'त्ति-प्रभवः-समर्थाः,इति
त्ति आख्यानैः प्रज्ञापनाभिः-भेदतो वस्तुप्ररूपणाभिः 'सच्छेकाः-इति एवमुपलभ्यमानाद्भुतप्रकारेण, एयमन्यत्रापि
ज्ञापनाभिः-सज्ञानजननैः विज्ञापनाभिः-अनुकृलभणितैः । छकाः-प्रस्तावशाः, कलापरिडता इति वृद्धा व्याचक्षते ,
तए ण तस्स सद्दालपुत्तस्स समणोवासयस्स बहूहिं तथा इति दक्षा:-कार्याणामविलम्बितकारिणः तथा इति प्रष्ठाः-दक्षाणां प्रधाना वाग्मिन इति वृद्धैरुक्तं, कचित्-'पत्त- सील जाव भावमाणस्स चोद्दस संबच्छरा बहकन्ता, ट्ठा' इत्यधीयत,तत्र प्राप्ताः -कृतप्रयोजनाः, तथा इति नि- पएणरसमस संवच्छरस्स अनन्तरा वट्टमाणस्स पुव्वरपुणा:-सूक्ष्मदर्शिनः कुशला इति च वृद्धोक्तम् ,इति नयवादि
तावरत्तकाले जाव पोसहसालाए समणस्स भगवओ ना-नीतिवक्कारः, तथा इत्युपदशलब्धा लब्धाप्तापदशाः,
महावीरस्स अन्तियं धम्मपएणति उवसम्पन्जित्ता णं वाचनान्तर इति मधाविनः अपूर्वश्रुतग्रहणशक्तिमन्तः इति विज्ञानप्राप्ताः-अवाप्तसद्वोधाः । से जहे ' त्यादि , अ
विहरइ , तए णं तस्स सद्दालपुत्तस्स समणोवासयस्स थ यथा नाम कश्चित्पुरुषः - तरुणे त्ति-वर्धमानवयाः व- पुव्यरत्तावरत्तकाले एगे देवे अन्तियं पाउब्भवित्था, तए दिगुणापचितं इत्यन्ये, यावत्करणादिदं दृश्यम्-'बलवं' ण से देवे एग महं नीलुप्पल जाव असिं गहाय ससामर्थ्यवान् 'जुगवं' युगं-कालविशेषः तत्प्रशस्तमस्याऽ
द्दालपुत्तं समणोवासयं एवं वयासी-जहा चुलणापियस्म स्तीति युगवान , दुकालस्य बलहानिकरत्वात्तव्यच्छदामिदं विशेषणम् , ' जुवाग' त्ति-युवा-वयःप्राप्तः, 'श्र
तहेब देवो उबसग्गं करेइ , नवरं एकेके पुत्ते नव मंसप्पणयङ्के' ति-नीरोगः 'थिरग्गहत्थं त्ति-सुलेखकवद् अस्थि
सोल्लए करेइ० जाव कणीयसं घाएइ घायइत्ता जाव आराग्रहस्तो हि न गाढग्रहो भवतीति विशेषणमिदम् ' दढ- यश्चइ । तए णं से सद्दालपुत्ते समणोवासए अभीए जापाणिपाए' त्ति-प्रतीतं 'पासपिढन्तरोरुपरिणए, त्ति-पार्यो
व विहरइ । तए ण से देवे सद्दालपुत्तं समणोवासयं अच पृष्टान्तरे च-तद्विभागौ ऊरू च परिणती-निष्पत्तिप्रकविस्थां गतौ यस्य स तथा , उत्तमसंहनन इत्यर्थः, 'त
भीयं जाव पासित्ता चउत्थं पि सद्दालपुत्तं समणोवासयं लजमलजुयलपरिधनिभवाहुति-तलयाः-तालाभिधानवृक्ष- एवं वयासी-हं भो ! सद्दालपुत्ता ! समणावासया अपस्थिविशेषयोः यमलयाः-समणिकार्ययुगलं परिधश्च-अगला यपत्थिया० जाव न भञ्जसि तो ते जा इमा अग्गितन्निभी तत्सदृशौ वाह यस्य स तथा, श्रायतवाहुरित्यर्थः, मित्ता भारिया धम्मसहाइया धम्मविइजिया धम्माणुरा'घणनिचियवट्टपालिखन्ध' त्ति-घननिचितः-अत्यर्थ निविडा वृत्तश्च-वर्तुलः पालिवत्-तडागादिपालीव स्कन्धौ-अंशदे
गरत्ता समसुहदुक्खसहाइया तं ते साओ गिहायो शौ यस्य स तथा , ' चम्मटुगदुहणमोट्टियसमाहयनिचिय
नीणेमि नीणे मित्ता तव अग्गो धाएमि घायइना नवगायकाए' त्ति चर्मेष्टका-इष्टकोशकलादिभृतचर्मकुतपरूपा मंससोल्लए करेमि करेत्ता आदाणभरियसि कमाहयंसि यदाकर्षणेन धनुर्धरा व्यायाम कुर्वन्ति द्रघणो-मुद्गरो मौष्टि- अद्दहेमि अद्दहेत्ता तव गायं मंसेण य सोणिएण य को-मुष्टिप्रमाणः प्रोतचर्मरज्जुकः पापाणगोलकस्तैः समाह- आयश्चाभि, जहा णं तुमं अट्टहट्ट० जाव ववरोविसि । तानि-व्यायामकरणप्रवृत्तौ सत्यां ताडितानि निचितानि गा. त्राणि-अङ्गानि यत्र स तथा स एवंविधः कायो यस्य स तथा,
तए णं से सद्दालपुत्ते समणोवासए तेणं देवणं एवं वुत्ते अननाभ्यासजनितं सामर्थ्यमुक्तं, 'लङ्घणपवणजइयायामस
समाणे अभीए जाब विहरइ । तए णं से देंवे सद्दालमत्थे ' ति-लवणं च-अतिक्रमण प्लवनं च-उत्प्लवनं
पुत्तं समणोवासयं दोच्चं पि तचं पि एवं धयासी-हं भो! जविनव्यायामश्च-तदन्यः शीघ्रव्यापारस्तेषु समथों यः स सद्दालपुत्ता ! समणोवासया ! तं चेव भणइ, तए णं ततथा, 'उरस्सबलसमागए'त्ति-अन्तरोत्साहवीर्ययुक्त इत्यर्थः *छए 'त्ति-प्रयोगशः ' दक्खे 'त्ति-शीघ्रकारी पत्तट्ट' त्ति
स्स सद्दालपुत्तस्स समणोवासयस्स तेणं देवणं दोच्चं पि अधिकृतकमणि निष्ठाङ्गतः प्राप्तार्थः , प्रज्ञ इत्यन्ये , ' कु
तचं पि एवं वुत्तस्स ममाणस्स एयअज्झथिए०४ समुप्पन्ने सल' त्ति-आलोचितकारी 'मेहावि' त्ति-सकृद दृपश्रतक-2 एवं जहा चुलणीपिया तहेव चिन्तेइ जे गणं मम जेद्रं प्रत्तं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org