________________
सद्दालपुत्त अभिधानराजेन्द्रः।
सद्दालपुत्त तए णं समणे भगवं महावीरे सद्दालपुत्तं आजीवि- ततस्तदभ्युपगतनियतिमतनिरासाय पुनः प्रश्नयन्नाहओवासयं एवं बयासी-सद्दालपुत्ता! एस णं कोला
'सद्दालपुत्त' इत्यादि, यदि तव कश्चित्पुरुषो वाताहतं वा
श्राममित्यर्थः, 'पक्कलयं व' ति पकं ar अग्निना कृतलभण्डे किं उट्ठाणेणं जाब पुरिसक्कारपरकमेणं कज
पाकम् अपहरद्वा-चोरयेत् विकिरद्वा-इतस्ततो विक्षिपेत् ति उदाहु अणुट्ठाणेणं जाव अपुरिसकारपरक्कमेणं
भिन्द्याद्वा काणताकरणेन, प्राच्छिन्द्याद्वा हस्तादुद्दालनेन, कजति ?, तए णं से सद्दालपुत्ते आजीविओवासए पाठान्तरेण विच्छिन्द्याद्वा विविधप्रकारेश्छदं कुर्यादित्यर्थः, समणं भगवं महावीरं एवं वयासी-भन्ते ! अणुहाणेणं
परिष्ठापयेद्वा बहिर्नीत्वा त्यजेदिति 'बत्तेजासि' त्ति-निय.
तयसि 'पाश्रोसेजा व' त्ति-आक्रोशयामि वा मृतोऽसिजाव अपुरिक्कारपरक्कमेणं, नऽस्थि उहाणे इ वा जाव
त्वमित्यादिभिः शापैरभिशपामि हन्मि या दण्डादिना बपरकमे इ वा , नियया सव्वभावा । तए णं समणे भ- ध्नामि वा रज्ज्वादिना, तर्जयामि वा शास्यसिरे दुष्टागवं महावीरे सद्दालपुत्तं आजीविओवासयं एवं बयासी- चार ! इत्यादिभिर्वचनविशषैः, ताडयामि वा चपेटादिना, सद्दालपुत्ता! जइणं तुभं केइ पुरिसे वायाहयं वा
निच्छोटयामि वा धनादित्याजनेन, निर्भर्त्सयामि वा परुपक्केलयं वा कोलालभण्डं अवहरेजा वा विक्खिरजा वा
पवचनैः, अकाल एव च जीविताद्वा व्यपरोपयामि. मार
यामीत्यर्थः । इत्येवं भगवांस्तं सहालपुत्र स्ववचनेन पुरुषभिन्देजा वा प्राच्छिन्देजा वा परिडवेञ्जा वा अग्गि
काराभ्युपगमं प्राहयित्वा तम्मतविघटनायाह-'सहालमित्ताए वा भारियाए सद्धिं विउलाई भोगभोगाई पुत्त' इत्यादि, न खलु तब भाण्डं कश्चिदपहरति न च भुजमाणे विहरेजा , तस्स णं तुमं पुरिसस्स किं|
स्वं तमाकांशयसि यदि सत्यमेव नास्त्युत्थानाऽऽदि । अथ
कश्चित्तदपहरति त्यं च तमाकाशयसि तत एवमभ्युपदण्डं वत्तेजसि ?, भन्ते ! अहं णं तं पुरिसं आ
गमे सति यद्वदसि-नास्त्युत्थानादि इति तसे मिथ्या: ओसेना वाहणेजा वा बन्धेजा वा गहेजा वा त
असत्यमित्यर्थः। जेआ वा तालेजा वा निच्छोडेजा वा निभच्छेजा
तए णं से सद्दालपुत्ते आजीवियोवासए समणस्स भवा अकाले चेव जीवियाओ ववरोवेजा । सद्दालपुत्ता !
गवो महावीरस्स अन्तिए धम्म सोच्चा निसम्म हट्टनो खलु तुभं केइ पुरिसे वायाहयं वा पक्केलयं वा तुदु० जाब हियए जहा आणंदो तहा गिहिधर्म पडिकोलालभएडं अवहरइ वा जाव परिद्ववेइ वा अ- |
विज्जइ, नवरं एगा हिरमकोडी णिहाणपउत्ता एगा ग्गिमित्ताए वा भारियाए सद्धिं विउलाई भोगभोगाई
हिरएणकोडी बुडिपउत्ता एगा हिरमकोडी पवित्थरभुजमाणे विहरइ, नो वा तुमं तं पुरिसं पाओसे- पउत्ता एगे वए दसगोसाहस्सिएणं वएणं. जाव असि वा हणिज्जसि वा जाव अकाले चेव जीविया- समणं भगवं महावीरं वन्दइ नमसइ वंदित्ता नमंसित्ता ओ ववरोवेजासि,जइ नत्थि उट्ठाणेइ वा जाव परक्कमेइ वा जेणेव पोलासपुरे नयरे तेणेव उवागच्छइ उवागच्छित्ता नियया सव्वभावा।अहं णं.तुब्भ केइ पुरिसे वायाहयं जाव पोलासपुरं नयरं मझ मज्झेणं जेणेव सए गिहे जेणेव परिदुवेइ वा अग्गिमित्ताए बा० जाव विहरइ तुम ता तं अग्गिमित्ता भारिया तेणेव उवागच्छइ उवागच्छित्ता परिसं आप्रोसेसि वा. जाव ववरोवेसि तो जं वदसि अग्गिमित्तं भारियं एवं वयासी-एवं खलु देवाणुप्पिए नऽथि उठाणेइ वा० जाव नियया सव्वभावा तं ते मि- समणे भगवं महावीरे जाव समोसहे, तं गच्छाहि णं च्छा, एत्थ णं सद्दालपुत्ते आजीविओवासए सम्बुद्धे । तुमं समणं भगवं महावरं वन्दाहि जाव पच्जुवासाहि, तए णं से सद्दालपुत्ते आजीविभोवासए समणं भगवं समणस्स भगवो महावीरस्म अन्तिए पंचाऽणुव्वडय महावीरं वन्दइ नमसइ वंदित्ता नमंसित्ता एवं बयासी- सत्तसिक्खाबइयं दुवालसविहं गिहिधम्म पडिवजाहि । इच्छामि णं भंते ! तुभं अन्तिए धम्मं निसामेत्तए । तए ण सा अग्गिमित्ता भारिया सद्दालपुत्तस्स समणोतए णं समणे भगवं महावीरे सद्दालपुत्तस्स आजीवियो
वासमस्स तह त्ति एयमटुं विणएण पडिसुणेइ । तए णं वासगस्स तीसे य० जाव धम्म परिकहेइ । (मू० ४२)
से सहालपुत्ते समणोवासए कोडुम्बियपुरिसे सद्दावेइ स· वायायगं' ति-वाताहतं वायुनेपच्छोषमानीतमित्यर्थः हावेइत्ता एवं वयासी-खिप्पामेव भो देवाणुप्पिया ! लहु'कोलालभण्ड' ति-कुलाला:-कुम्भकारा तेषामिदं का- करण जुत्तजोइयं समखुरवालिहाणसमलिहियसिंगएहिं जंलालं तच्च तद्भाण्डं च-पण्यं भाजन वा कोलाल
बूणयाम यकलावजोत्तपइविसिट्ठएहि रययामयघण्टसुत्तभाण्डम् , एतरिक पुरुषकारेणतरथा वा क्रियेत इति
रज्जुगवरकञ्चणखइयनत्थापग्गहोग्गहियएहिं नीलुप्पलभगवता पृष्टे स गोशालकमतेन नियतिवादलक्षणन भावितत्वात्पुरुषकारंणत्युत्तरदाने च स्वमतक्षतिपरमताभ्य
कयामेलएहिं पवरगोणजुवाणएहिं नाणामणिकणगनुज्ञानलक्षण दोषमाकल यन् अपुरुषकारण इत्यवोचत् । घण्टिय जालपरिगयं मुजाय जुगजुतउज्जुगपसत्थमुविर
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org