________________
सहालपुत अभिधानराजेन्द्रः।
मद्दालपुत्त चइता जाम दिसं पाउम्भृप तामेव दिसं पडिगए। सपुरं नयरं मज्झं मझेणं निग्गच्छइ णिग्गच्छित्ता जेतए ण तस्स सद्दालपुत्रस्य आजीविओवासगस्स तेणं व सहस्सम्बवणे उजाणे जेणव समणे भगवं महावीरे देवेणं एवं वुत्तस्स समाणस्स इमेयारूवे अज्झथिए. ४ तेणेव उवागच्छइ उवागच्छित्ता तिक्खुत्तो आयाहिणं समुप्पन्ने-एवं खलु ममं धम्मायरिए धम्मोवएसए गो- पयाहिणं करेइ करेइत्ता वन्दइ२त्तानमंसइ नमसइत्ता जाव साले मंखलिपुत्ते से णं महामाहणे उप्पन्नणाणदंसणधरे पज्जुवासइ । तए णं समणे भगवं महावीरे सद्दालपुत्तस्स • जाव तच्चकम्मसंपयासंपउत्त से णं कल्लं इह हव्व- आजीवियोवासगस्स तीस य महइ जाव धम्मकहा समागच्छिस्सइ । तए णं तं अहं बंदिस्सामि . जाव पज्जु- मता, सद्दालपुत्ताइसमणे भगवं सहावीरे सद्दालपुत्तं वासिस्सामि पाडिहारिएणं . जाव उवनिमन्तिस्सामि । आजीविओवासयं एवं वयासी-से नूणं सद्दालपुत्ता ! कल्लं (मू०४०)
तुमं पुच्चावरणहकालसमयंसि जेणेव असोगवणिया०जाव • एहिर' त्ति-एष्यति, 'इहं' ति-अस्मिन्नगरे, ' महा- विहरसि । तए णं तुब्भं एगे देवे अन्तियं पाउब्भविस्था । माहणे 'त्ति-मा हन्मि-न हन्मीत्यर्थः, श्रात्मना वा हनन
तए णं से देव अन्तलिक्खपडिबन्ने एवं क्यासी-हं भो निवृत्तः परं प्रति मा हुन इत्येवमाचष्ट यः स माहनः, स । एव मनःप्रभृतिकरणादिभिराजन्म सूक्ष्मादिभेदभिन्नजीव
सद्दालपुत्ता! तं चेव सव्वं जाव पज्जुवासिस्सामि, से हनननिवृत्तत्वात् महान्माहनो महामाहानः, उत्पन्न-श्राव- नूणं सद्दालपुत्ता ! अढे समढे ? हंता अत्थि, नो खलु रणक्षयेणाविर्भूत ज्ञानदर्शने धारयति यः स तथा,अत एवा- सद्दालपुत्ता ! तेणं देवेणं गोसालं मंखलिपुत्तं पणिहाय तीनप्रत्युत्पन्नानागतशायकः 'अरह 'त्ति-अर्हन् , महाप्रा
एवं वुत्ते, तए णं तस्स सद्दालपुत्तस्स आजीवियोवासतिहार्यरूपपूजार्हत्वात् . अविद्यमाने वा रहः-एकान्तः सर्वक्षवाद्यस्य साऽरहाः, जिनो रागादिजतृत्वात् । घलानि
यस्स समणणं भगवया महावीरेणं एवं वुत्तस्स समाणपरिपूणोनि शुद्धान्यनन्तानि वा ज्ञानादीनि यस्य सन्ति स स इमयारूव अज्झात्थप० ४ एस ण समण भगव कवली, अतीतादिज्ञानेऽपि सर्वज्ञान प्रति शङ्का स्यादित्याह महावीरे महामहाणे उप्पन्नणाणदंसणधरे जाव तच्चक सर्वक्षः साकारांपयोगसामर्थ्यात् , सर्वदर्शी अनाकारोपयो
म्मसंपयासम्पउत्ते, तं सेयं खलु ममं समणं भगवं महावीर गसापादिति, तथा तलोकहियहियपूइए' त्ति-त्रैलोक्येन--त्रिलोकवासिना जनेन 'बहिय'ति-समग्रेश्व
वन्दित्ता नमंसित्ता पाडिहारिएणं पीढफलग जाब उवनिम िितशयसन्दाहदर्शनसमाकुलचतसा हर्षभरनिर्भरण प्रव- न्तित्तए, एवं सम्पेहेइ संपेहेइत्ता उट्ठाए उद्वेइ उद्वेइत्ता समणं लकुतूहल बलादनिमिपलोचननावलोकितः महिय' ति
भगवं महावीरं वन्दइ नमसइ वंदइत्ता नमसइत्ता एवं सेव्यतया याच्छितः, पूजितश्च-पुष्पादिभिर्यः स तथा,एत
वयासी एवं खलु भंते ! ममं पोलासपुरस्स नयरस्स देव व्यनक्ति-सदेवा मनुजासुरा यस्मिन् संदेवमनुजासुरस्तस्य लोकस्य-प्रजायाः अर्चनीयः पुष्पादिभिः; धन्दनीयः
बहिया पञ्चकुम्भकारावणसया, तत्थ णं तुब्भे पाडिस्तुतिभिः, सत्करणीयः-श्रादरणीयः सन्माननीयाऽभ्युत्था- हारियं पीढ० जाव संथारयं ओगिरिहत्ता णं विहरह । नादिप्रतिपत्तिभिः, कल्याण मङ्गलं दैवतं चैत्यमित्यवं बुया- तए णं समणे भगवं महावीरे सद्दालपुत्तस्स आजीपर्यपासनीय इति, तश्चकम्म' त्ति-तथ्यानि-सत्फलानि
विओवासगस्स एयमढे पडिसुणेइ पडिसुणेइत्ता सहाअव्यभिचारितया यानि कर्माणि-क्रियास्तत्सम्पदा-तत् समृद्धथा यः सम्प्रयुक्नो-युक्तः स तथा, 'कल्ल' मित्यत्र या
लपुत्तस्स आजीविआवासगस्स पंचकुम्भकारावणसएसु यत्करणात् पाउप्पभायाए रयणीए' इत्यादिः 'जलन्त सूरिए'
फासुएसणि पाडिहारियं पीढफलग० जाब संथारयं इत्येतदन्तः प्रभातवर्णको दृश्यः, स चोक्षिप्तज्ञातवद् व्या- प्रोगिरिहत्ता णं विहरइ । ( सू० ४१) तए णं से ख्येयः।
सद्दालपुत्ते आजीविओवासए अन्नया कयाइ वायाहययं तए णं कल्लं जाव जलन्ते समणे भगवं महावीरे०
कोलालभएडं अन्तोसालाहिंतो बहिया नीणेइ नीणे इत्ता जाव समोसरिए, परिसा निग्गया .जाव पज्जुवासइ,
आयवंसि दलयइ । तए णं समणे भगवं महावीरे तए णं से सद्दालपुत्त आजीविओवासए इमीसे कहाए सद्दालपुत्तं श्राजीविओवासयं एवं क्यासी-सद्दालपुत्ता ! लढे समाणे-एवं खलु समणे भगवं महावीरे जाय
एस णं कोलालभएडे को?, तए णं से सद्दालपुत्ते विहरइ, तं गच्छामि णं समणं भगवं महावीर बन्दामि आजीवियोवासए समणं भगवं महावीरं एवं वयासी
जाव पज्जुवासामि, एवं सम्पेहेइ संपेहेइत्ता एहाए. एस णं भन्ते ! पुब्बि मट्टिया आसी , तो पच्छा जाव पायच्छित्ते सुद्धप्पावेसाइं जाव अप्पमहग्घाऽऽभर- उदएणं निगिजइ निगिजइत्ता छारेण य करिसेण य णालङ्कियसरीरे मणुस्सवग्गुरापरिगए सानो गिहारो एगयो मीसिज्जइ मीसिज्जइत्ता चके आरोहिन्जइ , तपडिणिक्खमइ साओ गिहाम्रो पडिणिक्खमित्ता पोला- ओ बहवे करगा य० जाव उट्टियाश्रो य कजति ।
६७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org