________________
( ३८४ ) अभिधानराजेन्द्रः ।
सद्दहिय
सद्दहिय-श्रद्धाय- अव्य० । सूत्रार्थाभ्यां सामान्येन प्रतिपद्ये त्यर्थे, उस० २६ अ० |
सद्दाऽऽउल - शब्दाकुल- त्रि० शब्देनाकुलं शब्दाकुलम् । बृहच्छब्दे, स्था० १० ठा० ३ उ० भ० । घ० । सद्दापुरूववाय- शब्दाणुरूपपात-पुं० । शब्दानां रूपस्य च पातः शब्दाणुरूपपातः । श्राह्रानीयस्य श्रोत्रे दृष्टौ च शब्दाsणूनां रूपस्य च पातने, पञ्चा० १ विष० । सहाणुवाई - शब्दानुपातिन् पुं० । शब्दं मन्मनभाषितादिकमभिष्वहतुमनुपतत्यनुसरति इत्येवंशीलः शब्दानुपाती । शब्दानुपतनशीले, स्था० ६ ठा० ३ ३० । श्राव० । सहाणुवाय - शब्दानुपात - पुं० । शब्दस्य श्रुतकाशितादेरनुपातनं - श्रोत्रेणावतारणं शब्दानुपातनम् । यथाविहितस्वगृहवृत्तिमाकारादिव्यवच्छिन्नभूप्रदेशाभिप्रहे ध० २ अधि० देशावकाशिकवतातिचारे, उपा० ' सब्दाणुवाए 'तिस्वगृद्दवृत्तिप्राकाराद्यवच्छिन्नभूप्रदेशाभिग्रहे - बहिः प्रयोजनोत्पत्तौ तत्र स्वयं गमनायोगात् वृत्तिप्राकारादिप्रत्यासनवर्त्तिनो बुद्धिपूर्वकं तमभ्युत्काशितादिशब्दकरणेन समवसितकान् बोधयतः शब्दानुपातः, शब्दस्यानुपातनमुच्चारणं तादृग् येन परकीयश्रवणविवरमनुपतत्यसाविति । उपा० १ ० । ( 'देसावगासिय ' शब्दे चतुर्थभागे २६३३ पृष्ठे गतोऽयमभिग्रहः । ) सद्दाऽऽभास - शब्दाभास-पुं० शब्दनयाभासे, रत्ना०७ परि०| ( एतदाभासवक्तव्यता 'रायाभास ' शब्दे चतुर्थभागे १६०३ पृष्ठे गता ।) यथा कालादिभेदेन ध्वनेरर्थभेदं प्रतिपद्यमानः शब्दः । यथा बभूव भवति भविष्यति सुमेरुरित्यादिः, तद्भेदेन तस्य तमेव समर्थयमानस्तदाभासः, यथा - बभूव भवति भविष्यति सुमेरुरित्यादयो भिन्नकालाः शब्दाभिन्नमेवार्थमभिदधति भिन्नकालशब्दत्वात्, तारक सिद्धान्यशब्दवत् इत्यादिः । स्या० ।
सद्दाऽऽययण - शब्दायतन - न० । बौद्धपरिभाषिते शब्दाश्रये, सूत्र० १ श्रु० १२ श्र०
सहाल - शब्दाल - त्रि० । नूपुरे, “ सद्दालं सिंजिरं कखिरं "
पाइ० ना० १४० गाथा ।
सद्दालपुत्त-सद्दालपुत्र- पुं० । पोलासपुरवासिनि कुम्भकारे, स्था० । 'सद्दालपुत्ते ' ति सद्दालपुत्रः पोलासपुरवासी कुम्भकारजातीयो गोशालको पासको भगवता बोधितः पुनः स्वमतग्राहणोद्यतेन गोशालकेन (अ) क्षोभितान्तःकरणः प्रतिपन्नप्रतिमश्च परीक्षकदेवेन भार्यामारणदर्शनतो भग्नप्रतिशः पुनरपि कृतालोचनस्तथैव दिवं गत इति वक्तव्यताप्रतिबद्धं सद्दालपुत्र हत्यध्ययनम् । स्था० १० ठा०३ उ० । उपा० । पोलासपुरे नामं नयरे, सहस्संबवणे उज्जाणे, जियसत्तू राया । तत्थ गं पोलासपुरे नयरे सद्दालपुत्ते नामं कुम्भकारे आजीविओोवासए परिवसइ | आजीवियसमसिद्ध गहि पुच्छिय विणिच्छियट्ठे अभिगयट्ठे अट्ठिमिंजपेमाणुरागरत्ते य अयमाउसो ! आजीवियसमए
Jain Education International
सहलापुत्त
अड्डे अयं परमठ्ठे सेसे अड्डे, त्ति भाजीवियसमएवं अप्पाणं भावेमाणे विहरइ । तस्स णं सद्दालपुत्तस्स आजीविश्वासगस्स एक्का हिराकोडी निहाणपउत्ता, एक्का बुडिपत्ता, एका पवित्थरपउत्ता, एके वए दस गोसाहस्सिएणं वएणं, तस्स णं सद्दालपुत्तस्स आजीविश्वोवासगस्स अग्निमित्ता नामं भारिया होत्था । तस्स गं सदालपुत्तस्स आजीवियोवासगस्स पोलासपुरस्स नगरस्स बहिया पंच कुम्भकारावणसया होत्था । तत्थ यं बहवे पुरिसा दि भइभत्तवेयणा कल्लाकलिं बहवे करए य वारए य पिहडए य घडए य अद्धघडए य कलसए य लिञ्जरए य जंबूलए य उट्ठियाओ य करेन्ति । अन्ने य से बहवे पुरिसा दिन्नभइभत्तत्रेयणा कल्लाकलिं तेहिं बहूहिं करएहि य० जाव उट्टियाहि य रायमग्गंसि वित्ति कप्पेमाणा विहरन्ति । ( सू० ३६ )
सप्तमं सुगममेव ! नवरम् ' श्राजीविश्रोवासए 'ति श्राजीविका :- गोशालक शिष्याः तेषामुपासकः श्रजीविकोपासकः, लब्धार्थः श्रवणतो गृहीतार्थो बोधतः पृष्टार्थः संशये सति विनिश्चितार्थ उत्तरलाभे सति, ' दिएणभइभत्तवेयण' त्ति - दत्तं भृतिभक्तरूपं - द्रव्यभोजनलक्षणं वेतनं--मूल्यं येषां ते तथा, 'कल्लाकलि' ति-प्रतिप्रभातं बहून् करकान् - वार्घटिकाः वारकांश्च-गडकान् पिठरका:स्थालीः घटकान् — प्रतीतान् अर्द्धघटकांश्च - घटार्द्धमानान् कलशकान् - आकारविशेषवतो बृद्घटकान् अलिञ्जराणि च - महदुदकभाजनविशेषान् जम्बूलकांश्च - लोकरूढ्यावसेयान् उष्ट्रिकांश्च - सुरातैलादिभाजन विशेषान् ।
Q
तए गं से सद्दालपुत्ते आजीविओोवासए अन्नया क याइ पुव्वावरण्हकालसमयंसि जेणेव असोगवणिया तेव उवागच्छर उवागच्छित्ता गोसालस्स मंखलिपुत्तस अन्तियं धम्मपत्ति उवसम्पजित्ता से विहरइ । तसं तस्स सद्दालपुत्तस्स आजीवियोवासगस्स एंगे देवे अन्तियं पाउन्भवित्था, तए गं से देवे अन्तलि - क्खपवित्रे सखिखिखियाई जाव परिहिए सद्दालपुत्तं आजीविओोवासयं एवं वयासी- एहि गं देवाणु - पिया ! कलं इहं महामाहणे उत्पन्नणाणदंसणधरे तीयपडुप्पन्नमणागयजाणए अरहा जिसे केवली सव्वण्णू सव्वदरिसी तेलोक्कवहियमहियपूइए सदेवमयासुरस लोगस्स अच्चणिजे वन्दणिजे सकारणिजे संमाणणिजे कल्लाणं मङ्गलं देवयं वयं जाव पज्जुवासणिजे । तच्चकम्मसम्पयासंपउत्ते, तं गं तुमं वन्देजाहि • जाव पज्जुवासेाहि । पाडिहारिएणं पीढफलगसिजा - थारएणं उवनिमन्तेजाहि, दोश्चं पि तच्चं पि एवं वयइ एवं
०
For Private Personal Use Only
www.jainelibrary.org