________________
(३८३) मयंभवाइ अभिधानराजेन्द्रः।
माहि ततोऽध्यक्षप्रमाणसिद्धत्वान्न सविकल्पकत्वे साधकप्रमाणा- सवनिक्खेवपरिहारि-सद्रवनिक्षेपपरिहारिन्-पुं०। सद्रवस्य भावः। तथा अनुमानादपि सविकल्पकत्वमध्यक्षस्थ नाऽसि निक्षेपः सत्यनिक्षेपस्तत परिहर्त शीलं येषां ते सत्वसम। तथाहि-यज्ञानं यद्विषयीकरोति तत्तन्निएर्णयात्मकत- निक्षेपपरिहारिणः । द्रवाऽग्राहिषु, ओघ० । या अनुमानमिवान्यादिकं विषयीकरोति च स्वार्थमध्यक्षमिति । न चास्याध्यक्षबाधितकर्मनिर्देशानन्तरप्रयुक्तत्वेन
सद्दवेहि-शब्दवेधिन्-पुं० । शब्दं लक्षीकृत्य विध्यति यः कालास्थयापदिष्टत्वं पक्षस्य चाऽध्यक्षबाधः साध्यविपरी
स शब्दवेधी। शब्दमनुसृत्य लक्ष्यवेधके , झा० १ श्रु. तार्थोपस्थापकाध्यक्षस्य निषिद्धत्वात् । न च स्वार्थविषयी
१८ अ० । श्राचा। तत्थ लग्गे श्राराहिउं कुलदेवयं , करणं विज्ञानस्यासिद्धं प्राक् तस्य प्रसाधितत्वात् अतो नाs
भणियो य कुलदेवयाए पुत्त! सहवेही भविस्ससि" दसिद्धो हेतुः । न च सपक्षावृत्तित्वादसाधारणाऽनैकान्तिकः
श० १ तत्त्व। स्वार्थनिएर्णयात्मकत्वेन प्रसिद्धेऽनुमानेऽस्य वृत्तिनिश्चयात् । सद्दसत्तिक्कय--शब्दसप्तकक--पुं०। शब्दशक्तिप्रतिपादके श्रान चानुमानस्याप्यर्थविषयीकरणमन्तरेण तनिश्चयस्वरूपता चाराङ्गद्वितीयश्रुतस्कन्धस्य सप्तककानां चतुर्थे श्रादितः संभवति समारोपव्यवच्छेदकत्वादेः प्रामाण्यनिमित्तस्य पञ्चदशे अध्ययने , स्था० ७ ठा०३ उ० । (तच 'सह' तत्र निषिद्धत्वात् । तदन्तरेण प्रामाण्यस्यैवायोगात् । न च शब्देऽस्मिन्नेव भागे दर्शितम् ।) निर्णयात्मकार्थविषयीकरणयोरनुमाने साहचर्यदर्शनेऽपि सद्दह--श्रद्धा-धा० । अस्तीत्यात्मनः परिणामे, “ श्रदो धो विपर्यये बाधकप्रमाणाभावतः । संदिग्धविपक्षव्यावृत्तिक- दहः" ॥ ८।४ । ६॥ श्रदः परस्य दधातेर्दह इत्यास्वादनैकान्तिकः तदुत्पत्तिसारूप्यादेर्निगर्णयस्वभावता व्य- देशो भवति । सद्दहइ । “सद्दहमाणो जीवो" श्रद्दधाति । श्रद्दतिरिक्तस्यैकान्तवादे अर्थविषयीकरणनिबन्धनस्य विज्ञानेs धानो जीवः। प्रा०४पाद । संभवात् । तदसंभवस्य च प्राक् प्रतिपादितत्वात् । ततो न सद्दहण--श्रद्धान-न० । “खराणां स्वराः" ॥ ८ । ४ संदिग्धविपक्षव्यावृत्तिकोऽपि । अत एव न विरुद्धः विपक्ष
२३८ ॥ धातुषु स्वराणां स्थाने स्वरा बहुल भवन्ति । सवृत्तरेव विरुद्धत्वात् । ततोऽसिद्धविरुद्धानकान्तिकादिदो
दहणं । सद्दहाणं । प्रा० सम्यकून्वे, ध० २ अधिक। षविकलात् भवत्यतः साधनाद्विवक्षितसाध्यसिद्धिरिति न
श्रा०म० । सामान्यतः (सूत्र०१ श्रु०१ १०१ उ०।) प्रमातत्साधकभावानिर्णयात्मकाध्यक्षाऽभावः ।
णीकरणे, संथा० । स्था० । अस्तीत्येवं प्रतिपत्ती, ज्ञा० नाऽपि तद्बाधकप्रमाणसद्भावात्तस्यैवासिद्धेः। तथाहि
१ श्रु०१० । सम्यग्दर्शने, पञ्चा० ११ विव०। नि० तद्वाधकमध्यक्षम् अनुमानं वा प्रकल्पेत् प्रमाणाऽन्तरानभ्यु
चू० । श्रा० म०। दशा०। विशे०। पगमात् । न तावदध्यक्षं तद्बाधकं संभवति अविकल्पप्रसाधकस्य तस्य तद्वाधकत्यात् । न च निरंशक्षणिकैकपरमाणुसंवे.
सद्दहणाकप्प--श्रद्धानकल्प--पुं । श्रद्धानसामाचार्याम् , पं०
भा० । “सद्दहणा वि य दुविहा ओहनिसीहे तहा विभागे य" दनं स्वसंवेदनाध्यक्षतः सिद्धमिति प्राक् प्रतिपादितमिति ना
पं०भा०५ कल्प । ('णिसीहकप्प' शब्द चतुर्थभाग २६४१ ध्यक्षं तद्बाधकम् नाऽप्यनुमानं तद्बाधकं संभवति अध्यक्षाप्र. वृत्ती तत्पूर्वकस्य तस्यापि तत्राऽप्रवृत्तेः । यदपि यद् यथा
पृष्ठ एष कल्प उक्तः ।) प्रतिभाति तत्तथा सद्व्यवहृतिमवतरति इत्यादिनिर्विकल्प
सद्दहमाण-श्रद्दधान-त्रि० । स्वमतावतिशयेन रोचयति , काध्यक्षप्रसाधकमनुमानमुपन्यस्त, तत्रापि प्रत्येक्षानुमाननि
सूत्र. २ श्रु०१०। प्रतीयमाने, प्राचा० २ श्रु०१ चू०२ राकृतत्वं पक्षदोषः,नामादिविशेषणोल्लेखविविक्कतया नाऽक्षम
श्र० २ उ० । ध०। प्रतिपद्यमाने, ध० २ अधि० । श्रा० तिरुद्भातीति हेतोरसिद्धता च जातिगुणक्रियाद्यनेकविशेषण
मसूत्र विशिष्टस्थिरस्थूराकारस्तम्भादिविषयाक्षजप्रत्ययस्यैकानक- सद्दहाण-श्रद्दधान-त्रि० । 'न श्रदुदोः' ॥८।१। १२ ॥ स्वभावस्य विशेषणविशिष्टतया स्वसंवेदनाध्यक्षतो निर्णयात् ,
इत्यन्त्यव्यञ्जनस्य न लुक । प्रा०। “स्वराणां स्वराः" ॥८।४।. अस्य च प्राक प्रसाधितत्वात्। यदपि 'विशेषणपरिष्वक्लवपुषः २३८ ॥ इति दीर्घः । सम्यक्त्व, प्रा०४ पाद । संविदोऽध्यक्षत्वविरोधात् इत्युक्तं तदपि प्रलापमानं, स्वसंवदे नाध्यक्षप्रसिद्ध स्वरूपे विरोधाऽयोगात् , अन्यथाऽतिप्रसङ्गात्। | स
| सद्दहाणसुद्धि-श्रद्धानशुद्धि-न० । अयितथमेतदिति श्रद्धासम्म०२ काण्ड १ गाथाव्या० । स्था० । ('एगावार' शब्दे
शुद्धे, प्रा० चू०६ अ०। तृतीयभागे ३७ पृष्ठ शब्दो ब्रह्मत्यस्मिन्विषये भर्तृहरिमतमुप
अस्याः षड्विधत्वमुपदर्शनाहदर्शितम् । ) (पुनरधिकं 'सामरणविसेस' शब्दे वक्ष्यते । )
सा पुण सद्दहणा जा--णणा य विणयाऽणुभासणा चेव । सद्दबुद्धि--शब्दबुद्धि--पुं० । शब्दनिश्चये , विश०।
अणुपालणा विसोही, भावविसोही भवे छट्ठा ।१५८६। सद्दमहप्पगास-शब्दमहाप्रकाश-पुं० । शब्दैर्महान् प्रकाशः
सा पुनः शुद्धिरेवं षविधा, तद्यथा-श्रद्धानशुद्धिः, शा. प्रसिद्धिर्यस्य स शब्दमहाप्रकाशः । शब्दात् प्रसिद्धे, सूत्र० नशुद्धिश्च, विनयशुद्धिः, अनुभाषणाशुद्धिश्चैव, तथा अनु१ श्रु०६ १०॥
पालनाविशुद्धिश्चैव भावशुद्धिर्भवति षष्ठी । पाठान्तरं वासद्दमुच्छिय-शब्दमूच्छित--त्रि०। शब्दगृद्धे, दश० ८ ०।
'सोही सहहणे' त्यादि, तत्र शुद्धिशब्दा द्वारोपलक्षणार्थः, सद्दल-शाद्वल-न० । हरिते , " हरिअं सद्दलं " पाइ० नियुक्निगाथा चेयमिति गाथासमासार्थः । श्राव० ६ ० । ना०२३७ गाथा।
| सद्दहि-शब्दधि-पुं० । कणे, है।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org