SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ सहर्षभवाइ अभिधानराजेन्द्रः। सहयं भवाड मेव । न च प्रतिभासाऽवैतवादोपगमात्तान्यपि पक्षीक्रियन्त तसम्बन्धस्यापि खण्डमुण्डादिषु समानप्रत्ययोत्पत्तः, नम्य इति नाऽनैकान्तिकः एकशाखाप्रभवत्यहेतोरपि विपक्षविष- भ्रान्तत्वे संवेदनेऽपि तत्प्रसक्नेः । अथ सत्येष स्वसंघदन यपक्षीकरणावनैकान्तिकत्वाऽभायप्रसक्नेः। म चाऽआऽऽमता- तदर्शनमिति न भ्रान्तम् , न; इतरेतराश्रयदोषप्रमः । प्राह्मध्यक्षेण पक्षबाधनान्न पक्षीकरणसंभषः प्रकृतेऽपि युग- तथाहि-स्वसंवेदनस्य सत्यत्वे तद्दर्शनमभ्रान्तम् अतश्च - पद्भाविनां नानाचित्तसन्तानानां भेदाऽवभासिस्वसंवेदना त्सत्यत्वमिति कथं नेतरेतराश्रयदोषः ?, अथ बाधकासाध्यक्षण बाधनादस्य समानत्वात् । अथाऽनन्यवेद्यत्वमशक्य- घानाऽयं दोषः । सरशपरिणामस्य किं बाधकमिति घनश्यविवेचनत्वं तदपि सुखादिभिः क्रमेणकसन्तानमाविभिर्व्य- म्, विशेषेभ्यस्तस्य भेदे सम्बन्धासिद्धिः अभेद विशा भिचारि । अथैषामपि पक्षीकरणम् । नम्वेवं परिणाम्यात्म- एव न तत्सद्भाव इति बाधकमिति चेत् , न; एकान्तभेदा:सिद्धेः 'यद्यथाऽवभासते' इत्याद्यनुमानमयुक्तं हेतोरसिद्ध- भेदपक्षस्य तत्रानिष्टस्त एव विशेषाः कश्चित् परस्परं सताप्राप्तेः। अथ भेदाऽभेदात्मकत्वेन प्रतिभासनं तदभिमतं तर्हि | मानपरिणतिभाजः इत्यस्मदभ्युपगमात् । नच चित्रै कविमान. दृश्यप्राप्ययोरपि तदस्तीति कथं नैकत्वम् ? , अथ नीलादि- यत् समानाऽसमानपरिणतिरेकत्वविरोधः 'यदेवाहमद्रानं प्रतिभासानां नैकत्वं चित्रप्रतिभासात् न नानात्वं तदात्मक- तदेव स्पृशामि आस्वादयामि जिघ्रामि' इति प्रतीतेः, गुगिणस्य(अतदात्मकस्य)वा तद्ग्राहकस्याभावात् , सर्वविकल्पा- गुणिनोरकत्वप्रतीतेः, न च यदेव रूपं दृष्टं तदेव कथं स्पृतीतं तु तत्त्वमिति । अत्रापि यद्यकत्वस्यैकान्तेन निषेधः सा- श्यते ?, इन्द्रियविषयसङ्करप्रसक्तरिति वक्तव्यं चक्षुग्राह्यताध्यस्तदा सिद्धसाध्यता । अन्यथा चित्रप्रतिभासाऽभावात् स्वभावस्यैकस्य स्पर्शनादिविषयता स्वभावाविरोधात् । कथंचिदेकत्वस्य तु निषेधेऽसिद्धश्चित्रप्रतिभासादिति हेतुः, तथाहि-दूरादिदेशं सहकारिणमासाचैकोऽपि भूरुहो विशदयतः पीतादीनां नीलप्रतिभासेनाविषयीकरणे सन्तानान्तर- तयेन्द्रियजे प्रत्यये प्रतिभासति स एव निकटादिदेशसचियां यदयभासस्तथापि भावे न सन्तानान्तरनिषेधः, तेषां च क्ष- विशदतयेत्युपलब्धम् । न चाऽविशदं दर्शनमवस्तुविषयं तस्य णक्षये साधने ग्राह्यग्राहकभाव इति न सर्वविकल्पाऽतीतं त- वस्तुविषयतया प्रतिपादितत्वात् । नच चक्षुःप्रभव प्रत्यय त्वम् । विषयीकरणे तदाकारेणापि तद्ग्राहकाभावात् नाऽपि रूपमेव चकास्ति नाऽपरस्तद्वानिति वक्तव्यं , यतोऽत्रापि नानास्वमित्यस्य विरोधः स्वपरग्राहकस्यैव तद्ग्राहकत्वात् , स्तम्भव्यपदेशाई रूपं किमेकं प्रतिभाति, उताऽनकांशपरमासर्वथा तदाकारत्वे नीलमात्रं पीतमात्रं वा भवेदिति न चि- णुसंचयमात्रम् ?, प्रथमपक्ष-अधोमध्ययोहात्मकैकरूपयदप्रप्रतिभासः । कथंचित्तदाकारत्वे सिद्धं सविकल्पदर्शनम् । साद्यात्मकैकस्तम्भप्रसिद्धिः । द्वितीय पक्षेऽपि किमेकमनकप. अथ सर्पविकल्पाऽतीते तरचे इदमप्यवक्तव्यं तर्हि न परस्या- रमाएवाकारं च तुर्मानम् , उतैकै कपरमाराबाकार मनेकम् ?, ऽपि परतो गतिः, किंतु-' स्वरूपस्य स्वतो गतिः' इत्येतद- प्रथमपक्षे रूपाद्यात्मैकवस्तुसिद्धिप्रसक्तिः चित्रैकशानयत् । पि न वक्तव्यं तथा च-विज्ञानाद्वैतमपि कुतः?, नचा- द्वितीयेऽपि विचिक्नज्ञानपरमाणुप्रतिभासस्यासंवेदनात् सन्यग्रहणविमुखज्ञानसंवेदनादेवमुच्यते अन्यत्राप्यस्य स कलशून्यताप्रसक्किरिति प्रतिपादितम् । एतेन क्रियावतोऽपि मानत्वात् । तदेवं चित्रप्रतिभासमभ्युपगच्छता चित्रमेकं भावस्याध्यक्षविषयताप्रतिपादिता । न चैकस्य देशादेशान्तशानमभ्युगन्तव्यमिति । अभ्यासदशायामपि व्यवसायात्म. रप्राप्तिहेतुः क्रिया न केनचित्प्रमाणनावसातुं शक्येति वक्तव्य कमध्यक्ष सिद्धिमासादयेत् । पूर्वपर्यायग्रहण परिणामममुञ्चताऽध्य क्षणोत्तरपर्यायग्रहणात् , यपि-' यद्यर्थग्रहण व्यवसायोऽविकल्प तथा नामकरण यथा स्तम्भादावधोभागग्रहणमत्यजतोर्खादिभागग्रहस्तेन अ. जात्यादिविशिष्टार्थग्रहणं तत्पक्ष, संभवि' इत्युच्यते, तदपि न्यथा सकलशून्यतेत्युक्तत्वात् यदपिनिरस्तं द्रष्टव्यम् । अर्थग्रहणस्य विकल्पस्वभावनान्तरीयक- "विशपण विशष्यं च, संबन्धं लौकिकी स्थितिम् । त्वात् । यदि धकैकपरमाणुनियतभिन्नदर्शने, तन्नाम क्रियेत गृहीत्वा संकलय्यैतत् , तथा प्रत्यति नान्यथा ॥२॥" तदा स्यादतत् , न चैवं स्थूलैकप्रतिभासाभावप्रसक्नः । यदपि इत्युक्तं तदपि निरस्तं द्रष्टव्यम् , चित्रपतङ्गस्यवैकानेकात्मजात्यादिविशिष्टग्रहण प्रत्यक्षेऽसंभवि तदपि सदृशपरिणाम- नो वस्तुनः प्रथमतयैव प्रतिभासनात् एवंकल्पनाया दूरा:सामान्याभ्युपमे सिद्धम् , तथाभूतस्य तस्याऽध्यक्षे प्रति- पास्तत्वाद् । यदपिभाससंबेदनात् तथाभूतस्याऽपि तस्य निराकरणे "नो चेद __"संकेतस्मरणोपाय, दृएं संकल्पनात्मकम् । भ्रान्तिनिमित्त" इत्यादेस्तथा "अर्थेन घटयेदेनाम्" इत्यादे- पूर्वापरपरामर्श-शून्ये तच्चाक्षुष कथम् ॥१॥" श्चाभिधानमसंगतं भवेत् । तथाहि-शुक्तिका-रजतयोः कथं- इत्यभिधानं तदप्यसंगतं, संकेतकालानुभूतशय्यस्मरणमचित्सदृशपरिणामाभावे रूपसाधर्म्यदर्शनाभावाद् अन्यथा- न्तरणापि व्यवसायात्मकस्य ज्ञानस्याक्षप्रभवस्य प्रतिपादतिप्रसङ्गात् । श्रथ मरीचिकासु यथा जलाभावेऽपि तदर्शनं नात् । अन्यथा विकल्पानुत्पत्तेरित्युक्तत्वात् । तस्मात्पुरावतथा तयोर्भविष्यति न च तयास्तदर्शनं सत्यं तत्परिणामस्य तिस्थिरस्थूरस्वगुणपर्यायसाधारणस्तम्भादिप्रतिभासस्यापरमार्थतस्तत्राभावात् इतरेतराश्रयदोषप्रसक्तः । तथाहि- क्षप्रभवस्य निर्णयात्मनः स्वसंवेदनाध्यक्षतोऽनुभूतः स्वार्थनितत्परिणामस्य परमार्थतस्तयोः सत्त्वे तहर्शनस्य सत्यता तत. यात्मकमध्यक्ष सिद्धम् । न चेदं मानसमेतयतिरेकेण निश्च तत्परिणामस्य पारमार्थिकत्वमिति व्यक्नमितरेतराश्रय- रंशैकपरमाणुग्राहिणो विकल्पस्य कदाचिदम्य ननुभवात् । स्वमिति चत् ?, असदेतत् । सर्वभावष्यमव्यवस्थाप्रसङ्गात्। यदि चायं स्तम्भादिप्रतिभासो मानसो भवेद्विकल्पान्तरतोऽ तथाहि-स्वसंवेदनमविकल्पमध्यक्ष तथा प्रतीतेयदि सिद्धि- | स्य निवृत्तिर्भवेत् । न चैवं क्षणक्षयित्वमनुमानानिश्चिन्वतो मासादयति तत एव सदृशपरिणामोऽपि सेत्स्यति अनवग- ऽश्वादिकं वा विकल्पयतस्तदैवास्य प्रतिभाससंबदनात् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016047
Book TitleAbhidhan Rajendra kosha Part 7
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1280
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy