________________
सहभवाइ
दर्शनस्य सारूप्यसाधनमयुक्तं भवेत् । अथार्थलेशमात्रानुकारि स्मरणं तथापि स्वलक्षणविषयत्वं स्मरणस्य सर्वथा तदनुकारित्वमविकल्पकस्याप्यसिद्धम्, अन्यथा तस्य जडतापत्तिरिति प्रतिपादनात् । तथा च 'विकल्पो वस्तुनिर्मासा-द्विसंवादादुपय' इत्ययुक्तया व्यवस्थितम्। अथ न सेशतोऽपि परमार्थस्तदनुकारी विकल्पः प्रतिपत्रभिप्राययशात्रु तदभिधानमिति न स्वलक्षणगोचरत्वं निर्विकल्पकस्यापि व्यवहार्यभिप्रायवशात्तदनुकारित्वं न परमार्थतः सर्वमालम्बने भ्रान्तम् " इत्यभिधानात् ।
( ३०१ ) अभिधानराजेन्द्रः ।
६
ननु किमिति न परमार्थतोऽपि तदनुकारि तत्, सामान्यायमासादिति चेत् नन्दसापि कृतः अनाद्य सत्यविकल्पवासनातः, नन्वेवं न दर्शनं विकल्पजनकमिति, " यत्रैव जनवेदनां तत्रैवाऽस्य प्रमाणता" इत्यसंगतं वचो भयेत् । नच तद्वासनाप्रबोधविधायकत्वेन तदपि तद्धेतुः इन्द्रियार्थसत्रिधानस्यैव तत्प्रयोधहेतुत्वात् । नच वासनाप्रभवत्येनाक्षजस्य भ्रान्ततैवं भवेत् श्रर्थस्यापि कारणत्वेनानुमानवत् प्रमाणत्वात् । नच निर्विषयत्वाद् व्यवसायस्याप्रामाण्यम् अनुमानस्यापि तत्प्रसले प्रत्यक्ष प्रभवविकल्पयत् तस्याप्ययस्तु सामान्यगोचरत्वात् न च तद्ब्रह्मविषयस्यावस्तुत्वेऽ व्यध्ययसंपस्य स्वलक्षणत्वात् दृश्यविकल्पा (ल्या) वर्धावेकीकृत्य ततः प्रवृत्तेरनुमानस्य प्रामाण्यं प्रकृत विकल्पेऽ प्यस्य समानत्वात् । अन्यथा - " पक्षधर्मतानिश्चयः प्रत्यक्षतः कचित्" इति कथं वचो युक्तं भवेत् ? न च तदाहकल्पोऽपायानुमानस्यापि तत्प्रसः शब्दस्वरूपावभास्यध्यक्षावगतक्षयविषयत्वात् । नचाध्य धर्मिस्वरूपग्राहिला शब्दहरोऽपि न वि रुद्धधर्माध्यासतस्तद्भेदा । प्रशाकराभिप्रायेण तु लङ्ग- लिङ्गिनोः साकल्येन योगिप्रत्यक्षतो व्याप्तिग्रहणे अनभ्यासदशायां प्राप्ये भाविन्यनधिगतार्थाधिगन्तृत्वाभावादनुमानं प्रमान भवेत्। अथानिर्णीतमनुमेयं निश्चिन्यत् प्रमाणमनुमानं तनिश्चितं नीलं निश्चिन्वन् विकल्पस्तथाविधः किन प्रमाणम् । अथ समारोपव्यवच्छेदकरणादनुमान प्रमाणं तर्हि नीलविकल्पोऽपि तत एव प्रमा भवेत् । न च सादृश्यादेव समारोपयेन तत्राऽनीलसमारोपो न भवेत् किखागमाहितविकल्पाभ्यास वासनातोपि यथा सर्वात्मकम्' इति साङ्गस्य एवं नीले नीलात्मकत्वसमारोपं व्यवच्छिन्दानो विकल्पः क्षणक्षयानुमानवत् कथं न प्रमाणम् ? दृश्यन्ते हि शुक्तिकारज्ज्वादिषु रजतसदिसमारोपास्तथाभूतविकल्पवशाल्लिङ्गानुस्मरणमन्तरेणा
च
9
Jain Education International
उपि निवर्तमानाः ।
1
अथ भवत्वसौ विकल्पः प्रमाणम्, न च प्रमाणान्तरम् अनुमानेऽन्तर्भावात् न अभ्यासदशायां भाविनि प्रद कत्वादनुमानं प्रमाणमिष्टम्, तश्च निश्चितत्रिरूपा लिङ्गादुपजायते निश्चयस्य चानुमानान्तर्भावे रुप्यनिश्चयोऽप्यनु मानं तदपि निश्चितत्रैरुप्यालिङ्गात्प्रवर्त्तत इत्यनवस्थानात् अनुमानाप्रवृत्तिरेवेति कुतो विकल्पस्य तत्रान्तर्भावः अथ पक्षधर्मान्वयव्यतिरेकनिश्चायकं लिङ्गस्य नानुमानं [[माणान्तरस्याभावाद्भ्य निर्णयात्मकं पक्षधर्मत्वादिनिश्व
દૂ
सहर्षभवाह
"
6
यः सिद्धः । श्रत एव - 'अनभ्याशदशायामनुमानम् 'अभ्यासदशायां तु दर्शनमेव प्रमाणम् न च तृतीयादशा विद्यते यस्यां विकल्पः प्रमाणं भवेत् ' इति निरस्तम् अभ्यासदशायामनुमानस्यैवतमन्तरेणा प्रवृत्तेस्तदपेक्षस्यैव तस्य प्रमाणत्वात् । न च भवतु प्रत्यक्षानुमानव्यतिरिक्को विकल्पः तथापि न तदपेक्षं दर्शनं प्रमाणं स्वत एव तस्य प्रमाणत्वात् । अन्यथा विकल्पस्यापि विकल्पान्तरापेक्षया प्रमाणत्वादनवस्था दुष्परिहारा अर्थविषयीकरणाद्विकल्पस्यान्यनिरपेक्षस्य प्रा. माये निर्विकल्पस्यापि तथैव प्रामाख्यं भविष्यतीति किं विकल्पापेक्षयेति वक्रव्यमः पतः संशयविपर्ययोत्पादकमपि दर्शनमेवं प्रमाणं स्यात् । तथा च - तत्राप्यर्थक्रियार्थी प्रवसेत अथ 'जले जलमेतत्' इति निर्णयविषि प्रमाणं ति सिद्धं विकल्पापेक्षणं तस्येति वरं विकल्प एव प्रमाणमभ्यु - गतस्तस्यैव प्रत्यादिव्यवहारसाधकतमत्यात्यपि अ भ्यासदशायां दर्शनमेव विकल्पनिरपेक्षं प्रमाणम्' इति तत्र स्याविषयीकरणे तेनाऽयुक्तम् श्रन्यथा नीलशानं पीते प्रमां वक्तव्यं क्व तत्प्रमाणम् ?, प्राप्ये भाविनि रूपादाविति चेत् तस्थाद्विषयीकरणे भावविषयत्वं तस्यैव भवेत् तथा च-वर्त मानावभासि सर्व प्रत्यक्ष तिथि वर्तमानविपयमपि भाविनि प्रवृत्तिविधानप्रमाणं, नः श्रविषयीकृते प्रव र्तकत्वासंभवात् प्रवर्तकत्वे वा, शाब्दमपि सामान्यमात्रविषयं विशेष विधास्यतीति न मीमांसकमतप्रतिक्षेप युक्तः । यदि वा (चा)-विषयेऽपि कुतश्चिनिमित्ताद् ज्ञानं प्रवर्दि प्रत्यक्ष पृष्ठभाविसामान्य मात्रा ध्यवसायिविकल्पस्य विशेषे प्रवकत्वं भविष्यतीति न युक्तम् 'दृश्य-विकल्प (लप्य) योरर्थयो रेकीकरणं तत्र प्रवृत्तिनिमित्तम् इत्यभिधानम्प्राप्त प्रमाणम्। दृश्य-प्राध्ययोरेकत्वे तत्प्रमाणमिति कुत व्यवहारिणां तथाऽविसंवादाभिप्रायाद अादि ज्ञाने प्रमाणम्। तदुक्रम्-“प्रमाणमविसंयादि ज्ञानमर्थक्रियास्थितिरविसंवादनम्" इति चेत्; ननु तदेकत्वं कस्य विषयः ? दर्शनस्पेति चेत् न तस्य सामान्यविषयतया सविकल्पकसक्ने विकल्पस्येति चेत् न अभ्यासदशायां विपस्याऽनभ्युपगमात्। कथं च दृश्यप्राप्ययोरेकत्वं विकल्पस्यैव वियो नाविकल्पस्य एकत्वस्यायोगादिति चेत् कथं विकल्पविषयः ? श्रवस्तुविषयत्वात्तस्येति चेत्, दर्शनस्य को विपयः १ दृश्यमानमामिति चेत् ननु यदि तत्संचितप रमाऽणुस्वभावं तत्र दर्शने प्रतिभाति तदा समिति प्रा प्रतिपादितम्। विवि के परमाणुप्रासेनं काचिभ्याखदशा यस्यां दर्शनं प्रमा विकल्पविकल भवेत् । यथा चानेकपरमाण्वाकारमेकं ज्ञानं तथा दृश्यप्राययोर्घटादिकमेकमिति तद्विषयं परमार्थतोऽभ्यासदशायां सविकल्पमध्य किमिति नाभ्युपगम्यते ? अधा शक्यविवेचनत्वाश्चित्रप्रतिभासाऽप्येकैव बुद्धिः घटादिकस्तु चित्रो नैकस्तद्विपर्ययात् ननु किमिदं बुद्धेरशक्यविवेचनत्वम्? यदि स होत्पत्तिविनाशी तदन्याननुभवो वा तदभ्युपगम्यते तदैकक्षभाविखन्तानान्तरशानेषु भिन्नरूपतयोपगतेष्वपि तस्य भा यादित्यनैकान्तिको देतुः । अथ सन्तानान्तरात्यपि नाभ्युपगम्यन्ते कथमवस्थायाम्युपगमः व्यवहारेण तदभ्युपगमे तथेय सन्ताननानामाद कान्तिकत्वं तदवस्य
,
For Private & Personal Use Only
www.jainelibrary.org