________________
सहभवाइ
भवेत् । तथा च "अर्थेन घटयेदेनां, नहि मुक्त्वाऽर्थरूपताम् । तस्मात्प्रमेयाधिगतेः, प्रमाणं मेयरूपता" ॥ १ ॥ इत्यसंगतमभिधानम् । सम्म० २ काण्ड २ गाथाव्या० ।
( ३८० ) अभिधानराजेन्द्रः ।
अत्र च द्रव्यार्थिकमतावलम्बी शब्दमवायाद भर्तृहरिः" श्रनादिनिधनं ब्रह्म, शब्दतत्त्वं यदक्षरम् । विवाचन प्रक्रिया जगतो यतः ॥"
·
"
(वाक्यप००१ प्रथमका० ) इति । अत्र च आदित्याद निधन दिनाशः तदभावाद 'अनादिनिधनम् 'अक्षर'हत्य काराद्यक्षरस्य निमित्तत्वादनेन च विवर्त्तोऽभिधानरूपतया निदर्शित 'अर्थभावेन इत्यादिना त्यभिधेयवःप्रि या' इति भेदानामेव संकीर्तनम् ब्रह्म इति पूर्वापरादिदिग्विभागरहितम् अनुत्पन्नमविनाशि यच्छन्दमर्थ ब्रह्मतत श्वायं रूपादिभाव ग्रामपरिणाम इति कार्य एतच्च शब्दस्वभावात्मकं ब्रह्म प्रणवस्वरूपम्, स च सर्वेषां शब्दानां समस्तार्थानां च प्रकृतिः । श्रयं च वर्णक्रमरूपो वेदस्तदधिगमोपायः प्रतिच्छन्दकन्यायेन तस्यावस्थितत्वात् तच्च परमं ब्रह्म अभ्युदय निःश्रेयसफलधर्मानुगृहीतान्तःक रगम्यते । अत्र प्रयोगो ये यदाकारानुस्यूतास्ते तन्मयाः, यथा घटशरावोदञ्चनादयो मृद्वीकारानुगता सूरमयत्वेन प्रसिद्धा शब्दाऽऽकारानुस्यूताश्च सर्वे भाषा इति स्वभावहेतुः । प्रत्यक्षत एवं सर्वभावानां शब्दकारानुगमोऽनुभूयते । तथाहि अर्थेऽनुभूयमाने शब्दलेखानुगता एव सर्वे प्रत्यया विभाव्यन्ते । उक्तं च
"न] सोऽस्ति प्रत्ययो लोके या शब्दानुगमारते। सर्वे शब्देन भासते ॥ ( वाक्यप० ० १२४ प्रथमका० ) इति ।
न च वापताननुषेये बोधस्य प्रकाशरूपताऽपि भवेत् तस्यापरामर्शरूपत्वात् तदभावे तु तस्याभावात् बोधस्यान्यभावः, परामर्शाभावे च प्रवृत्ता (त्या) दिव्यवहारोऽपि विशीयेत इति । आह च
66
वासूपता कामे दबोधस्य शाश्वती । न प्रकाशः प्रकाशत, सा हि प्रत्यवर्शिनी ॥ " ( वाक्यप० लो० १२५ प्रथमका० ) इति । ज्ञानाकारनिबन्धना च वस्तूनां प्रज्ञप्तिरिति नैषां शब्दाकारानुस्यूतत्वमसि तरिस तस्मात्रभावित्वात्तन्मयत्वस्थ तन्मयत्वमपि सिद्धमेव । अत एव 'अयं घटः' इत्यभेदेन शदार्थसंयन्धा वैयाकर:- सोऽयमित्यभिसंबन्धापमेकीकृतम्' इत्यादिनाऽभिजल्पस्वरूपं दर्शयद्भिः प्रतिपादितः ।
अत्र च पर्यायास्तिकमतेन प्रतिज्ञादिदोष उद्भाव्यते-किमत्र जगतः शब्दपरिणामरूपत्वाच्छन्दमयत्वं साध्यते, उत शब्दात्तस्योत्पत्तेः शब्दमयत्वं यथा-' अन्नमयाः प्राणाः ' इति हैतौ ' मयड् ' विधानात् ? न तावदाद्यः पक्षः परिणामानुपपत्तेः । तथाहि - शब्दात्मकं ब्रह्म रूपाद्यात्मकतां प्रतिपद्यमानं स्वरूपपरित्यागेन वा प्रपद्येत अपरित्यागेन या ? यदि परित्यागेनेति पक्षीयते तदा अनादिनिधनम् इत्यनेन यदविनाशित्वमभ्युपगतं तस्य हानिप्रसक्तिः पौरस्त्यस्वभावभ्वंसात् । अथापरानेतिपक्षता रूपसंवेदन समये बधिरस्य शब्दसंवेदनप्रसङ्गस्तदव्यतिरेकात् नीलादि
"
Jain Education International
-
सहर्षभवाह
वत् । तथाहि - यद् यदव्यतिरिक्तं तत्संवेदने संवेद्यते, यथा तत्स्वरूपम्, रूपाद्यव्यतिरिक्तश्च शब्दात्मेति स्वभावहेतुः । अन्यथा भिक्षयोगक्षेमत्वात्ततदात्मकमेव न स्यादिति विपर्यये बाधकं प्रमाणम् । सम्म० १ काण्ड ६ गाथाव्या० । अथ यदाकारं यदुत्पन्नं यदध्यवस्यति तत्र तत्प्रमाणं नन्त्रत्रापि यदाकारं यदुत्पन्नं विज्ञानमेवाधवा जनप उत तत्तमेव, आहोस्विज्जनयत्येवेति कल्पनात्रयम् । श्रद्यकल्पनाय कारणान्तरनिषेधाद्विकल्पवासनाऽपि तत्कारणं न भवेत् एवं च निर्विकल्पकबोधाद् यथा सामान्यावभासी विकल्पस्तथाऽर्थादेव तथाभूता भविष्यतीति किमन्तरा लपति निर्विकल्पदर्शनकल्पनया है, नचाविरूपावि पेऽपि दर्शनादेव विकल्पोत्पत्तिर्नार्थाद्वस्तुस्वाभावादित्यु तरं तस्य स्वरूपेरीयाऽसि किं च यथा (थाड) विकल्पादर्थादविकल्पदर्शनप्रभवस्तथा दर्शनादपि तथाभूतात् तथाभूतस्यैया विकरूपस्य प्रसव इति विकल्पवाऽप्युपरते भ चेत्। किं च स्थिरस्थूराऽवभासि स्तम्भादिज्ञानं पद्यधिकल्पकं कोऽपरो विकल्पो यस्तजन्यो भवेत् । अथ 'लम्भस्तम्भो यम् ' इत्यनुगताकारावभासि ज्ञानं विकल्पः सामान्यावभासित्यात् तद्ययमष्यनेकावयवसाधारणकाकारम्भा वभासिविकल्पः किं न भवेत् सामान्यावभासस्यात्राऽपि तुल्पस्यात् ? अस्थापलापेऽपरस्याऽप्रतिभासनात् प्रतिभासविकलं जगत्स्यात् । न च स्तम्भप्रतिभासारखा निरंशक्ष निकैकपरमागरमविकल्पकं ज्ञानं पुरुषप्रतिभात थापि तत्कल्पने पुरुषपरिकल्पनाऽपि भवेदिति न सांगत पज्ञस्यैव सिद्धिः । किं च निरंशज्ञानिकानेकस्तम्भादिपरमारवाकाराद्यमेकं तद्विभर्ति स्वात्मनि तदा सविकल्पकमासज्येत अनेकानुविधानस्य विकल्पनान्तरीयकत्वात् । अथ भिन्नं प्रतिपरमाणु तदिष्यते भवेदेवमविकल्पकम् किंतु एकपरमाणुग्रहणव्यापारवन्नाऽपरपरमागुग्रहणाय व्याधियत इति तेषां परलोकमण्यताप्रसक्तिः, तद्वेदनेच तस्यावेदनमिति तस्याप्यभावः । न चैकैकपरमासुनियतनं वेदनमविकल्पकम् अन्यधिविक्रेकपरमाणोरयांग दशि अप्रतिमासनाद्वियाद्गोचरस्य ज्ञानस्य चिकल्पजनकत्वासिद्धेः । तन्न प्रथमपक्षो युक्तिसंगतः इतश्चायसो यतो येन स्वभावेनाविकल्पकं दर्शनं स्वजातीयउत्तरं जनयति तेनैव यदि विकल्पं तविकल्पो विकल्पः प्रसज्येत कि बाऽविकल्पः अन्यथा कारणमेदः कार्यद विधायी न भवेत्, स्वभावान्तरेण जनने सांशतापत्तिरिति । अथ तत्तमेव जनयति तथा सति धाराबाहिनिर्विकल्प संततिनै भवेत् । अथ तत् तं जनयत्येवेति तृतीयपाश्रयणं तथा सति क्षणभङ्गादावपि निश्चय इति न ज्ञानसन्ततो सत्यसमारोपः नच रागादयस्तप्रियन्धना इति सद्ययार्थमनुमिति
मनुभवेत्। किं च यदि व्यवसायवशात् विर्विकल्पक प्रामाख्यव्यवस्था तर्हि तदुत्पत्तिखारुणार्थग्रहणमन्तरेसाध्यवसाय एव प्रमा भवेत् । अथ तथाभूतानुभवमन्तरेण विकल्प एव न भवेत, असदेगत् तस्य तज्जन्यत्वाऽसिद्धरुक्कविकल्पदोषानतिक्रमात् । किं च-यदि तदाकाराद् दर्शना
यस्ता स्वगचरोनियां मंत्, निशेषवद्वा सामान्यविषयमविकल्पमासमेत अन्यथा स्मृतिसारूप्या
For Private & Personal Use Only
www.jainelibrary.org