________________
(३७६) सहभवाइ अभिधानराजेन्द्रः।
सहभवाइ श्चिता क्षणिकता तस्येत्यपि कथम अनमानेन तत्रैव निश्च- स्वात् प्रदीपवत्' तथा प्राप्तार्थप्रकाशकं च तैजसत्पात् यात् तस्येस्येतदन्यत्रापि समानम् । तदेवं निरंशत्षे वस्तुनः प्रदीपषत् 'इति, एतदप्यत एव निरस्तम् रूपप्रकाशकत्वं हि सचित्तग्रहणे तत्सामर्थ्यस्यापि ग्रहणप्रसक्नर्विवादाभावस्तत्रै- रुपज्ञानजनकत्वं तप प्रदीपस्याऽसि तस्य रूपैकहानसंसव भवेत् । न चैवमिति सांऽशं वस्तु तथाभूतवस्तुग्राहकं प्र- नित्वात् । प्रयोगश्चात्र-प्रदीपस्तद्विशामकारणं न भवति माणमपि सांश सत्सविकल्पकम् अपि च-यदि निरंशवस्तु विषयत्वात् यो हि यद्विषयो नासौ तत्कारणं यथा त्रिकासामोद्भूतत्वात्कल्पनापोढमध्यक्ष स्वसंवेदनं तथाभूतवस्तु लाशेषभावविषययोगिझानस्यातीतादिकोऽर्थः, तथा च प्रप्रभवत्वाभावात् संवेदनग्राहि निर्विकल्पकं च न भवेत् , अथ दीपो विषयो यथोक्तरूपज्ञानस्य तस्मान्न कारणमिति । तैजतादात्म्यं तत्र तन्निमित्तं, न; सचेतनादेरिव स्वर्गप्रापण- सत्वाऽसिद्धौ च चक्षुषः प्राप्तार्थप्रकाशकत्वं दूरोत्सारितमेव । सामर्थ्यादेरपि ग्रहणप्रसक्नेस्तविशेषात् । अथ न तादात्म्या- अत एव-"नाऽननुकृतान्वयव्यतिरेकं कारणं नाकारणं द् ग्रहणमेवाभिन्नस्य, किं तु-तादात्म्यादेव, असदेतत् । ता- विषयः" इति सौगतमतमप्यपास्तम् । तथाहि-किं कारणम् दात्म्यादेव स्वरूपस्य ग्रह इत्यत्र प्रमाणाऽभावात् । अविक- विषय पव, उत कारणमेव विषयः ?, प्रथमपक्षे रूपादिसंल्पकं दर्शनं प्रमाणमिति चेत्, न सुषुप्ताऽवस्थायां तत्प्रसङ्गात् विदां चतुराद्यपि विषयो भवेत्, तथा च-' यस्मिन् सत्यपि तत्रापि चैतन्यसद्भावात् । अन्यथा प्रबोधावस्थाविज्ञानमनु. यन्न भवति तत्तदतिरिकहेत्वपेक्ष यथा कुलालाऽभावे सत्यपादानम् अचेतनोपादानं वा भवेत् । न च तदनुरूपप्रबोधदर्श प्यपरकारकसमूहे अभवन् घटः कुललापेक्षा, सत्यपि व नाजाप्रद्विज्ञानोपादानं तद्विप्रकृष्टदेशकालस्यापि कारणत्वे रूपादौ कदाचिन्न भवति 'रूपाविज्ञानम्' इत्यनुमानोपतैमिरिकमानस्यापि विप्रकृष्टदेशकालकारणप्रभवस्वसंभवात् न्यासो व्यर्थः अध्यक्षत एव चक्षुराधधिगतेः। द्वितीयपक्षेऽपि निरालम्बनता न भवेत् । अतोऽव्यवहितं कारणमभ्युपगन्त- 'भविष्यति रोहिण्युदयः कृत्तिकोदयादतीतक्षपायामिव' व्यम् । न च सुषुप्तावस्थायां विकल्पानुत्पत्तेर्न तत्प्रसङ्गो विक- इत्यस्यानुमानस्य भाषी रोहिण्युदयोऽकारणत्वात् विषयो ल्पवशात् तादात्म्ये सत्यपि तद्व्यवस्थायां बाह्यार्थेऽपि तत न स्यात् न हि भावी रोहिण्युदयः कृत्तिकोदयस्य परंपरयाएव तयवस्थोपपत्तेर्विकल्प एव प्रमाणं भवेत्।।
ऽपि कारणम् । अथ भावी रोहिण्युदयः प्राग्भाविनः कृत्तिकिंच-यद्यर्थप्रभवत्वात् मानमर्थसंग्राहकं तहीन्द्रियादरपि कोदयस्य कारणं प्रशाकराभिप्रायेण कार्यस्य प्राग्भावित्वा. तत एव ग्राहकं भवेत् तद्यतिरिक्तबाह्यार्थग्राहकत्वं च त- त् तईि-'अभूगरण्युदयः कृत्तिकोदयात्' इत्यनुमानमविषयं स्याभ्युपेयते । तथाहि-"प्रमाणतोऽर्थप्रतिपत्तो प्रवृत्तिसा- भवेत् । अथ भरण्युदयोऽपि कृत्तिकोदयस्य कारणं तेनायमादर्थवत् प्रमाणम्" (वात्स्या० भा० पृ०१६०१) इत्यत्र मदोषः ननु येन स्वभावेन भरण्युदयात् कृत्तिकोदयस्तेनैव भाष्ये प्रमातृप्रमेयाभ्यामर्थान्तरमर्थसहकार्यर्थवत् प्रमाणं नै- यदि शकटोदयादपि तदा भरण्युदयादिव पश्चात्ततोऽपि यायिकैाख्यातम् । तेन न तत्प्रभवत्वं तन्निमित्तम् । तदभ्यु
भवेत् यथा वा शकटोदयात्प्राक् तथैव भरण्युदयादपि प्राग् पगमे वा शब्दज्ञान शब्दवत् तत्समवायिकारणकर्णशष्कुल्य
भवेत् । अथान्यतरकार्य कृत्तिकोदयस्तीन्यतरस्यैव ततः वछिन्ननभोदेशाख्यश्रोत्रेन्द्रिय-तत्समवाययोरपि प्रतिभासः प्रतीतिर्भवेत् , न चैवमिति न युक्तम्-'कारणमेव विषयः' स्यादित्याकाशसमवायविषयानुमानोपन्यासो वैयर्थ्यमनु- इति पक्षाश्रयणम् । अथ कारणं स्वाकाराधायकं विज्ञाने विभवेत् , अध्यक्षसिद्धेऽनुमानोपन्यासप्रयासस्य वैफल्यात् । न षय एवेति पक्षः अयमप्ययुक्तः, यतः किं कारणमेष सदाधाच समवायविषयाध्यक्षस्याऽविकल्पत्वेन तद्गृहीतस्याऽगृ
यकं तत्र, आहोस्थित् तत् तदाधायकमेवेति विकल्पवयानहीतरूपत्वान्नाऽयं दोषः, शब्देऽप्यस्य समानत्वात् यतो मैक- तिवृत्तिः। प्रथमविकल्पे केशे(शो)न्दुकादिशानं कुतः कारणात् मेकत्र निर्णयात्मकमपरत्रान्यथेत्येकान्तवादिनो वक्तुं युक्तम् । तदाकारमुपजायते? न तावदर्थात्तस्य तत्कारणत्वानभ्युपगएवं रूपत-त्सामान्य-समवायेष्बऽपि वाच्यम् । अथ न कार- मात् , अभ्युपगमे वा तस्याभ्रान्ततापत्तेः। न समनम्तरप्रणमित्येवार्थग्रहः, किंतु-योग्यतातः, नन्वेचं किंनिमित्तमर्थस्य स्थयात् , तस्य तदाकारता ( ताs) योगात् नेन्द्रियादेः, ज्ञान प्रति कारणता परिकल्प्यंत । अथ न तद्ग्रहणान्यथाs- अत एव हेतोः । तन्न कारणमेव तदाधायकमिति पक्षाभ्युनुपपत्तेस्तत्प्रति तत्कारणतापरिकल्पनं किंत्वन्वयव्यतिरेका- पगमः क्षमः । नापि तत्तदाधायकमेवेति पक्षोऽभ्युपगन्तुं युभ्याम्-'अर्थे सति तदवभासि ज्ञानमुपलब्धं तदभावे च न'इत्य
क्लः, इन्द्रियस्यापि तदाधायकतापत्तेस्तज्ज्ञानविषयताप्रसन्वयव्यतिरेकनिबन्धनोऽन्यत्रापि हेतुफलभाव इति, असदे- केः। अर्थस्य च सर्वात्मना तत्र स्वाकाराधाने शानस्य जतत्, योगिज्ञानस्य सकलातीतानागतपदार्थसाक्षात्कारिणोऽ.
डताप्रसक्तः, उत्तरार्थक्षणवदेकदेशेन तदाधायकत्वे सांशतातीतानागततत्पदार्थाभावेऽपि भावाभ्युपगमात् । न च सर्वेऽ
प्रसक्ने, समनन्तरप्रत्ययस्य तत्र खाऽऽकाराधायकत्वान्न जप्यतीताऽनागता भावास्तदा सन्ति सर्वभावानां नित्यताप्रस
उतापतिलक्षणो दोष इति चेत्, न; समनन्तरप्रत्ययार्थक्षणक्नेः। न च तद्विषय तज् शान न भवति 'सदसद्वर्गः कस्य
योः द्वयोरपि स्वाकारार्पकत्वे तज्ज्ञानस्य चेतनाऽचेतनरूपचिदेकज्ञानावलम्बनः अनेकत्वात्पश्चाङ्गलिवत्' इत्यनुमान
द्वयाऽऽपत्तेः । प्राक्क्रनशानक्षणस्यैव तत्र स्वाकाराधायकत्वे स. विरोधात्। एतेन “यस्य झाने प्रतिभासस्तस्य तत्र तत्कार- त्मिना तदाधाने तस्य पूर्वरूपताप्रसक्निरिति कारणरूपतैव णत्वं निमित्तमभिधीयते, नत्वप्रतिभासमानस्य समवायावे- स्यात् तथा च पूर्वपूर्वक्षणानामप्येवं प्रसक्तरेकक्षणवर्ती स्तन्निमित्तः प्रतिभासो भवतु इत्यासञ्जयितुं युक्तम्" इत्यध्यय- सर्वः सन्तानो भवेदिति प्रमाणादिव्यवहारलोपः । नादिमतं निरस्तं योगिज्ञानेऽकारणस्यापि प्रतिभासप्रतिपा- किंच-तदाकारं तत उत्पन्नं च यदि समनन्तरप्रत्यये न तत्प्रदनात् ।' तैजसं चक्षुः रूपादीनां मध्ये रूपस्यैव प्रकाशक- माणं तदुत्पत्तिसारूप्ययोर्व्यभिचारः इति नार्थेऽपि तत्प्रमा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org