________________
सहर्षभवाह
6
प्रणयोग्यता तत्सामध्ये अपाटयं तद्योग्यता तच्च दर्शनस्य दृश्यस्य च सांशतायामुपपत्तिमदिति कथं न सविकल्पकता ?, विकल्पजननाऽजनने तत्पटवाऽपाटवे अपि नाभ्युपगमनीये सांशतापत्तिदोषादेव । अथाभ्यासादिसहाय दर्शनं विकल्पमुत्पादयति नम्यमपि सचेतनादीद शेनं तदेव चेत् अन्ययोभयत्र विकल्पोत्पत्तिर्भवेत् अन्यथा नित्यस्यापि सहकारिसचिवमेकदक पं तस्याम्यत्रान्यदा सद्भावेऽपि न तत्कार्यकरणं तदा तत्र' इति तस्य यद् दूषणं तदसंगतं भवेत् । किं च-यदपरमपेक्ष्य काजनकं कचिद र तत् तत् कार्य नियतीति मृदादियत् कुम्भकारापहतम् । नचाभ्यासादिसहायमविकल्पर्क कदाचिद्विकल्पमुपजनपद् दृशमिति कथं तस्य सहकारिसचियस्य विकल्पजनकताभ्युपगमः । अथ संच तनादिविकल्पमविकल्पकमुत्पादयत् दृष्टमिति तदभ्युपगमः स्यादेतत् यदि क्रमभाषिहेतुफलभूतम विकल्पविकल्प ज्ञानद्वयमवसीयत न च तदवसीय सांशयिकपिखभावस्य सामान्यविशेषात्मक वस्तुग्राणि प्रथममेोपजायमानस्यैकस्यैव निश्चयात् । तथाऽप्यप्रतीयमानस्य पूर्वकालभाविमो परस्याविकल्पस्याभ्युपगमे तथाप्यपरस्य तथा भूतस्याभ्युपगम इत्यनवस्थाप्रसक्तिः ।
"
( ३७८ ) अभिधान राजेन्द्रः । सहर्षभवाह स्तराऽऽरोपसंभवासद्वार्थ प्रमाणान्तरमवृत्तिः समयोजनेवति तदयुक्रम् - यतस्तत्सामध्येस्यले स चेत तदेष उताऽन्यदिति । प्रथमप उभयत्र निश्वयाभावः फलादर्शनस्याविशेषात् द्वितीय घट पटवत् तद्भेदः । यदप्यसामर्थ्य समारोपाठ विश्वयानुपतिरिति तथापि तत्सामर्थ्यानुभवो यद्यनिश्वितोऽप्यस्ति सर्व सर्वश्राऽनिश्चितमपि भवेत् इति सांख्यमताऽप्रतिक्षेपः । न च तत्सामर्थ्यं ततोऽभयमिति तदनुभये तस्याप्यनुभय चन्द्रग्रहणेऽपि तदेकत्वाग्रहरातः तैमरिकदर्शनेन व्यभिया रात्, तस्यापि ग्रहणमिति चेत्, न भ्रान्तेरभावप्रसङ्गतः "कल्पनापोढमभ्रान्तं प्रत्यक्षम् ” ( न्यायबि०१-४ ) इत्यत्राभ्रान्तग्रहाऽऽनर्थक्यम सन्चैवच्छेद्याभावात् चन्द्रग्रहणमपि तत्र नास्तीति चेत्, न एकत्वाप्रतिपत्तावपि तत्प्रतिभास दर्शनात् । एकस्य द्वित्वविशिष्टतया तस्य ग्रहणान्मरीचिकाजलज्ञानवत् भ्रान्तं तदिति चेत् न त्वे यथावि संवादाभिप्रायात्तद्भान्तं तथा चन्द्रमसि संवादाभिप्रायात्किमिति तत्रा (ना) भ्रान्तं प्रमाणेतर व्यवस्थाया व्यवहार्य नुरोधतः समाश्रयणात् प्रमाण्यं व्यवहारेण शाखं मोहनियतनम्।' इति भवतैवाभिहितत्वात् । नचैकत्र ज्ञाने भ्रान्तेतररूपद्वयमयुक्तं व्यवहारिणा तथाऽऽश्रयणाद् अन्यथैकचन्द्रदर्शनस्यापि 'चन्द्ररूप प्रमाणता क्षणिकत्वे श्रप्रमाणता' इति रूपद्वयं न स्यात् क्षणक्षयेऽपि तत्प्रामाण्ये प्रमाणान्तरा प्रवृत्तिभवत्। चन्द्रमस्यप्यप्रमाणत्वेन किञ्चित् कचित्प्रमाभवेदिति सर्वप्रमाणव्यवहारलोपो भवेत् यस्य तु मतं दृश्य प्राप्ययोरेकस्ये अविसंवादानिमानिनः प्रत्यक्षं प्रमाणम्, इतरस्य तयोर्विवेके सत्यनुभूतेऽपि न प्रमाणं तस्य चन्द्रदर्शन चन्द्रप्राप्त्यभिमानिनः किमिति चन्द्रमात्रे तन्न प्रमाणम् ?, विवेकानध्यवसायिनस्तु यदि तदननुभूतेऽप्येकत्वे प्रमाणं तईि बचथावभासते तथेय परमार्थसइयवहाराबतारि, यथा नीले नीताऽभासमानं तथैव स वहारावतारे अवभासन्ते च क्षणिकतया सर्वे भावा इत्यनुमानमसंगतं हेतोरसिद्धताप्राप्तेः । अथ तं प्रत्येतदनुमानमेव मोपादीयते तर्हि के प्रत्येतदुपादेयम् ? यस्तो मन्यते तं प्रतीति चेत् न तं प्रत्यनुमानानर्थक्यात् तदन्तरेणापि तदर्थनिष्यते यच्च तं प्रति भाविनि प्रवर्त्तमानं प्र मायुक्तम् तत् "सर्वसितानामात्मसंवेदनं प्रत्यक्षम् " इति वचनात्स्वरूपे भ्रान्तं बहिरर्थे " भ्रान्तिरपि सम्बन्धतः प्रमा" इति वचनाद् भ्रान्तमित्येकमेव कथं द्विरूपम् ? किं
"
6
5
यदि तस्य न प्रत्यक्षं प्रमाणमस्ति कथमनुमानप्रायः अस्तित्तविषयमिति वाच्यम् ? साधना लादिसाधनविषयं प्राप्यायभासि प्राप्यर्थक्रियाविषयमिति चेत् ननु तदपि जलादिमात्रेप्रमाणं विषय कार्य जनसाम
दावप्रमाणम् अन्यथा विवादाभावात् शास्त्रप्रणयनं तदमनर्थकं मयेदिति तद्यशेनैव प्रमाणम् ।
यदप्यविकल्पकस्याभ्यासादिसहायविकल्पजनने प्रघट्टकामरणं दृष्टान्तत्येनोपन्यस्तं तदप्ययुक्रम्। यतो न तज्ज्ञानानां च व्यक्तिभेदात् दृढसंस्काराण्येव निश्वयात्मकान्यपि ज्ञानानि स्मृतिजनकानि नाऽपराणीति प्रतिनियतविषयस्मृतिसंभवान्न सकलप्रघट्टकास्मरणदोषः । श्रनिश्वयात्मकं तु ज्ञानं क्षणिकत्वादाविव न क्वचिद्विकल्पहेतुर्भवेत् । इत्युक्तं प्राकू न च भवत्यते सचेतनाऽऽदिस्वर्गप्रापणशइत्यादीनां परस्परं तदनुमयानां च भेदः येनेदमुत्तरं समाने भवेत् । तथा हि-संचेतनादितासामर्थ्ययोरभेद तदनुप्रयादेकरूपादुभयत्र संस्कारः स्मरणं वा भवेत् न वा कचिदिति अन्यथा अनुभवस्य सांशतापत्तिरिति सविभ तस्मादानचित्तादी सचेतनत्वादिकमनुभूपते न स्वर्गशापणसामर्थ्यमित्यभ्युपगन्तव्यम् । अथ तच्चेतसो सूचिका लर्कविषविकारवदनन्तरं फलस्यानुपलम्भात्, अतत्फलसाधयिद सामर्थ्य समारोपाद्वा, तदनुभवेऽपि न विकल्पः। तदुक्तम्
"एकस्यार्थस्वभावस्य प्रत्यक्षस्य सतः स्वयम् । कोsन्यो न दृष्टो भागः स्याद्यः प्रमाणैः परीक्ष्यते ॥ १ ॥ मोद अग्निनिमितेन संयोज्येत गुणान्तरम् । शुक्ौ वा रजताकारो, रूपसाधर्म्य दर्शनात् ॥२॥ " इति ।
अत्र च तात्पर्यार्थः यद् यतोऽभिन्नं तस्मिन्ननुभूयमाने तदनुभूयते यथा तस्यैव स्वरूपम् अमिता चेतसः स्वर्गप्रापणसामर्थ्य तस्य ततो भेदे सम्बन्धासिद्धेः सामर्थ्यादेयतायाश्वेतवस्तत्प्राप्ति प्रत्यकारक येत् निरस्य च वस्तुनोऽध्यक्षेणानुभवे अननुभूतापरांशाभावान्न तत्र प्रमाणान्तरप्रवृत्तिः प्रयोजनवती । श्रय च निश्चयात्मकाध्यक्षयादिनो दोष निश्चिते विपरीत समारो पाभावात् निश्चयारोपमनसाध्यबाधकभावात् । अपिकल्पनानुभूतु वस्तुम्पनिश्ययात् भ्रान्तिनिमित्तगुणा
Jain Education International
यत्पुनरभ्यधाषि-पप्राप्ययोरेकत्वे विसंवादबुद्धिप्रति प्रत्यक्षाऽऽभासम्' इति तत्र दृश्यादिमात्रे तदाभासत्वे वस्तुदर्शनमुच्छिद्येत । श्रथात्र प्रमाण - तदाभासधर्मद्वयमेकत्राप्यभ्युपगम्यते प्रकृतेऽप्यभ्युपगम्यताम् । अथ तैमिरिकशानेनाप्रतीयमानमेकत्वं तस्येति कथं? ननु निश्चिते शब्दे श्रनि
For Private & Personal Use Only
www.jainelibrary.org