________________
सहर्षभवाइ अभिधानराजेन्द्रः।
सहभवाह ब्धार्थदर्शनमन्तरेणानुपपत्तिमत् , तद्दर्शनं चाध्यक्षतः क्षणि- | चोदनालक्षणैः साध्या, तस्मादेष्वव धर्मता ॥१॥ कत्वादाचिव निश्चयजननमन्तरेणाऽसंभवि, निश्चयश्च श- एषामिन्द्रियकत्वेऽपि, न तादूप्येण धर्मता ॥ ब्दयोजनाव्यतिरेकेण नाभ्युपगम्यत इत्यध्यक्षस्य क्वचिदप्य- श्रेयःसाधनता ह्येषां , नित्यं वेदात्प्रतीयत । र्थप्रदर्शकत्वाऽसंभवात् प्रामाण्यं न भवेत् । तस्माच्छब्दयो- । तादूप्येण च धर्मत्वं, तस्मान्नेन्द्रियगोचरः।" जनमन्तरेणाप्यर्थनिएर्णयात्मकमध्यक्षमभ्युपगन्तव्यम् अ--
(श्लो० वा० सू०२ श्लो० १६१-१३-१४) इति । न्यथा विकल्पाऽध्यक्षण लिङ्गस्याप्यनिर्णयात् । अनुमानात् तन्निर्णये अनवस्थाप्रसक्तः, अनुमानस्याप्यप्रवृत्तितः सकलप्र
एवमनेकधा विवाददर्शनान्न विवादाभावः । स च स्वर्गमाणादिव्यवहारविलोपः स्यात् । अत एव-"अश्व बिक- प्रापणसामर्थ्यस्य दानचित्तादभेदे वस्तुस्वरूपग्राहिणा चल्पयतो गोदर्शनात् न तदा गोशब्दसंयोजना तस्यास्तदा- स्वसंवेदनाध्यक्षणाऽनुभवे सद्व्यचेतनत्वादाविव न युक्तः। ननुभवात् युगपद्विकल्पद्वयानुत्पत्तेश्च । निर्विकल्पकगो- अथ तच्चित्तादभिन्नं तत्प्रापणसामर्थ्य सद्गृहे गृहीतमदर्शनसदभावस्तदा" इति निरस्तम् गोशब्दसंयोजनामन्त
व, कि तु-स्वसंवेदनस्य “सर्वचित्तचैत्तानामात्मसंवेदनं रेणापि तदर्शनस्य निर्णयात्मकत्वात् , अन्यथाऽश्वविकल्प- 'प्रत्यक्षमविकल्पकम्" इति वचनात् अविकल्पाध्यक्षनाद् व्युत्थितस्य वि क्षणिकत्ववत् शब्दस्मरणासंभवतः त्वमिति तद्गृहीतस्यागृहीतकल्पत्वाद्विवादसंभवः तत्र श्राह स्मृतिर्न भवेत् । अभ्युपगमनीयं चैतत् अन्यथा गोशब्दस्म- च कीर्तिः– पश्यन्नपि न पश्यति' इत्युच्यते । असदेरणस्यापि विकल्परूपत्वादपरतच्छब्दस्मरणमन्तरेण तद्यो
तत् । यतो यदि तत्सामर्थ्य निर्विकल्पकाध्यक्षविषयत्वाद जनारूपस्य तस्याऽसंभवात् तत्स्मरणमभ्युपगन्तव्यं तस्या
गृहीतमप्यगृहीतकल्पं तर्हि तच्चित्तमपि तत एव तथा भवेऽपि चापरतच्छब्दस्मरणमन्तरेण तथाभूतस्याऽनुपपत्तेरपर
दविशेषात् तथा च- यदानादिचित्तं तद्बहुजनसेव्यतानितच्छब्दस्मरणमित्यनवस्थानात् न प्रथमशब्दस्मरणमिति न व
बन्धनं यथा त्यागिनरपतिचिंतं, दानादिचित्तं च विवक्षितचिद् विकल्पप्रसवो भवेत् , अथापरशब्दस्मरणमन्तरेणापि म्' इत्याद्यनुमानमगमकम्-आश्रयासिद्धत्वादिदोषात्-प्रशब्दस्मरणसंभवान्नाऽनवस्था तर्हि प्रथमशब्दस्मरणं तद्यो
सज्येत । अथात्र विकल्पोत्पत्तन दोषः, असदेतत् , यतो यजनं च व्यतिरेकेणाप्यश्वविकल्पनसमये गोदर्शनस्य नि
द्यहेतुको विकल्पः चित्तवत् तत्सामर्थेऽपि भवेत् । अथ न, राणयाऽऽत्मनः संभवात् कथमस्या विकल्परूपतासिद्धिमु- तत्र चित्तेऽपि मा भूत् अविशेषात् । अनुभवाद्विकल्पोत्पत्तिपगच्छत् ? । यदपि-'निरंशवस्तुसामोद्भूतत्वात् प्रथमाक्ष- र्नानिमित्तेति चेदुभयत्र स्यात् न वा क्वचिदप्यनुभवस्यासन्निपात निरंशवस्तुग्राहि निर्विकल्पकम् ' इति तदप्यसं- ऽप्यविशेषात् न च चेताविकल्पप्रभव एवानुभवः समर्थः गतम ; निरंशस्य वस्तुनोऽभावेन तत्सामोद्भूतत्वस्य नि- न तत्सामर्थ्यविकल्पोत्पत्ताविति वक्तव्यं यतो येन स्वभावेन विकल्पकत्वहतास्तत्राऽसिद्धेः । न च यन्निरंशप्रभवं तन्निर- तच्चित्तचेतनादिकं स्वसंवेदनाध्यक्षमनुभवति, तेनैव चेत् तशग्राहि, निरंशरूपक्षणप्रभवस्याप्युत्तररूपक्षणस्य तग्राहि- त्सामर्थ्य तह[भयत्रापि विकल्पस्ततः प्रादुर्भवेत् । अथ रूत्याऽदर्शनात् । न च ज्ञानत्वे 'सति' इति विशेषणान्नायं दोषः पान्तरेण तहर्षुभयरूपतैकस्यानुभवस्येत्यविकल्पकैकान्तवाप्रत्यक्षप्रभवविकल्पस्य ज्ञानत्वेऽपि तभावानुपपत्तेः उपपत्ती
दव्याघातः, न चैकेनैव स्वभावेनोभयानुभवऽपि तत्सामर्थ्य वा हिंसाविरतिदानचित्तस्वसंवेदनाध्यक्षप्रभवनिर्णयेन तद्
न विकल्पमुत्पादयत्यनुभवः अशक्तरन्यत्र तदुत्पादयति ग्रहणोपपत्तः निश्चयविषयीकृतस्य चानिश्चितरूपान्तराभा
विपर्ययादिति वक्तव्यम् , एकस्य शक्नेतररूपद्वयायोगात् । न यात् स्वर्गप्रापणसामर्थ्यादरपि तद्गतस्य निश्चयात् , तत्र
चैकत्र शक्तिरेवान्यत्राशक्तिस्तस्येतीश्वरस्यापि क्रमभाविकाविप्रतिपत्तिर्न भवेत् अथानुभवस्यैवाय यथावस्थितवस्तु
र्यविधायिनः एकत्र शक्तिरेवापरत्राशक्तिरिति, स्वभावभेदो न ग्रहणलक्षणः स्वभावविशेषो न विकल्पस्य तेनायमदोषस्तर्हि
भवदिति न नित्यकारणप्रतिक्षेपो भवेत् । श्रथ नानुभवमायथा दानचित्तानुभवः स्वसंवेदनाध्यक्षलक्षणः तद्गतं सद्र
त्राद्विकल्पप्रभवः अन्यथा निर्णयात्मकानुभववादिनोऽपि विव्यंचतनादिकं विषयीकरोति तथा स्वर्गप्रापणसामर्थ्यमपि स्तीराणप्रघट्टकादी वर्मपदवाक्यादेः सकलस्य निर्णयात्मतत्स्वरूपाव्यतिरिक्तत्वाद्विपयीकुर्यात्ततश्च सद्व्यचेतन- माऽध्यक्षणानुभवात् स्मरणविकल्पानुदयो न भवेत् । अथात्र स्वादाविव तत्राऽपि विवादा न भवेत्। न चासौ नास्तीति श दर्शनपाटवाभ्यासप्रकरणाद्यप्येक्षा तॉन्यत्रापि सा तुल्येति । क्यं वक्तु चार्वाकादेस्तत्र विप्रतिपत्तिदर्शनात्। तथाहि-"या एतदप्यसद् यतो दर्शनस्य पाटवं सच्चेतनाऽऽदौ, तद्यजीवत्सुखं जीव" इत्याद्यभिधानान्न स्वर्गः नापि तत्प्राप्तिहेतुः कश्चिद् भाव इति चार्वाकाः । नैव दानादिचित्तात् स्वर्गः १ अत्र धर्मकीर्ति कृते न्यायविन्दौ-" सर्वचित्तचैत्तानामात्मसंवेदनम् " यदि ततो भवेत् तदनन्तरमेवासो भवेत् अन्यथा मृतात् इत्येतावदेव सूत्रं दृश्यते-प० १ सू० १० पृ० ११ । तत:-" प्रत्यक्षमशिखिनः केकायितं भवत्तस्मात्ततो धर्मस्तस्माश्च स्वर्ग इति विकल्पकम्" इत्यशत भूत्रटीकानुसारी समुद्धतो बोद्धव्यः। सा च टीकेयम् नैयायिकादयः। "इप्टाऽनिष्टाऽर्थसाधनयोग्यतालक्षणी धर्मा- वर्तते -" तच ज्ञानरूपं वेदनमात्मनः साक्षात्कारी निविकल्पकमभ्रान्तं च उधर्मामौ" इति मीमांसकाः । उक्तं च-' शाबर-" य एव तस्मात प्रत्यक्षम् "- पृ० ११ पं० १४ | तट्टीकाटिप्यण्यपि यथा-" तत् श्रेयस्करः स एव धर्मशब्दनोच्यते," (मीमांसाद०१-१-२ प्रत्यक्ष स्वसंवेदनरूपं निर्विकल्पकं तत्र शब्दादियोजनाभावात् । कुतः। राम्दे शाब० पृ० ४) अनन द्रव्यादीनामिष्टार्थसाधनयोग्यता धर्म | संकेताभावात् । अभ्रान्तं च तद्विशानं स्वरूपेऽविपर्यस्तत्वाद् बाधकाभावाचेइति प्रतिपादितं शबरस्वामिना । भट्टोऽप्येतदेवाह
ति"-पृ. ३३ पं० ५-६ " सचित्तत्तानामात्मसंवेदनं प्रत्यक्ष निर्वि"श्रेयो हि पुरुषप्रीतिः, सा द्रव्यगुणकर्मभिः । | कल्पकामिति"-सिद्धिवि. टी.लि.प.५१५० २० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org