________________
सहबंभवाइ अभिधानराजेन्द्रः।
सहवंभवाइ शादत दुत्पन्नमतदाकारं च तत्तद्विषयीकरोति अक्षसम- "न विकल्पानुवुद्धस्य. स्पष्टार्थप्रतिभासिता। नन्तरविशषात् , अन्यस्याप्युपजातस्य तथा स्वविषयीकर- स्वप्नेऽपि स्मयते स्मार्स ,नं च तत्ताविरोधकृत् ॥१॥" प्रसक्तः सर्वत्र तदाकारतदुत्पत्तिप्रतिवन्धकल्पनावैयर्थ्यप्र- इति चेत् ; ननु स्वप्नावस्थायां पुरोवत्तिहस्त्याद्यवभासमेक सक्नः । श्रतस्तदाकारविषयीकरणासंभवाद्विकल्यार्थाभावतो शानमनुभूयत , अपरं तु स्मरणशानम् । तत्र पूर्वाल्लेखतयोदृश्य-विकल्प्यायवेकीकृत्य प्रवर्तत इत्युक्तमभिधानम्। ततो पजायमानस्य-यदि वेशद्यवैकल्यं नैतावता सर्वविकल्पस्य न बलवान् विकल्प इति कथं तनाऽविकल्पतिरस्कार इति
पुरोवर्तिस्तम्भाल्लेखवतो वैशद्याभावस्तत्र तस्य स्वसंवेदनाअधिकल्पकनिश्चयस्तदव भवेत् नचैवम्-अतो नाऽवि
ध्यक्षतः प्रतीतेः । न चाविकल्पकं तदिति वक्तव्य स्थिरस्थूरकल्पस्य विकल्पेन पकत्वाऽध्यवसायः । किंच-विक- पुरोव्यवस्थितहस्त्याद्यवभासिनः स्वप्नदशाज्ञानस्याविकल्पल्पेऽविकल्पकस्यैकत्वेनाध्यारोप इति कुतो निश्चीयते ? कत्वे अनुमानस्यापि सांशवस्त्यध्यवसायिना निर्विकल्पकअस्पष्टाऽस्खलक्षणग्राहिणि स्पएस्वलक्षणग्राहित्वस्य प्रतीते- त्वप्रसक्तः विकल्पवा विरतिरव स्यात्। अत एव-'प्रथम मतदभ्यारोपावगतिरिति चेत् . ननु यदि नाम तत्र तत्प्रती
निर्विकल्पकं निरंशवस्तुग्राहकं तदर्थसामोद्भूतत्वात् तदुतिः अविकल्पारोपस्तु कुतः? स्पष्टत्वादेस्तद्धर्मस्थ, तत्र दर्श
त्तरकालभावि तु निर्विकल्पज्ञानप्रभवमनिरपेक्षं सांशवनादिति चत् : तद्धर्मः स्पपत्यादिरित्येतदेव कुतः ? तत्र दर्श
स्त्वध्यवसायि सविकल्पकमशविदम् , लघुवृत्तेस्तु निर्निकनादिति चेत् । अत एव विकल्पधम्मोऽप्यस्तु अन्यथा विक
ल्पकज्ञानवैशद्याध्यारोपात् , तत्राध्यक्षत्वाभिमानो लोकरूपस्यापि मा भूत् । न च विकल्पव्यतिरेकेणाविकल्पमपग्म
स्य' इति , एतदपि निरस्तं द्रष्टव्यम् । विकल्प एव पूर्वोनुभूयते यस्य स्पष्टत्वादिधर्मः परिकल्पेत एवमपि तत्र त
क्लन्यायेन वैशद्योपपत्तः , निर्थिकल्पकस्य च निरंशक्षणिकत्परिकल्पन ततोऽप्यपरमननुभूयमानं विशदत्वादिधर्माधारं परमाणुमात्रावसायिनः कदाचिदप्यनुपलब्धस्तत्र वैशद्यकपरिकल्पनीयमिति अनवस्थाप्रसक्तिः। अथ किंचित् ज्ञान स. ल्पनाया दुरापास्तत्वात् । अथ संहृतसकलविकल्पावऽस्थाविकल्पकमपरं निर्विकल्पक राश्यन्तराभावाद्विकल्पस्य चाऽ. यां पुरोवर्तिवस्तुनि सि विशदमक्षप्रभवं ज्ञानमविकल्पर्थसामोद्भूतत्वासंभवान्न विशदत्यादिधर्मयोगः अविक
कं संवद्यत एव तथा चाध्यक्षसिद्ध एव ज्ञानानां कल्पनाविल्पस्यापि तद्योगाभावे विशदत्वादिकं न क्वचिदपि भवदि
रह इति नात्र प्रमाणान्तरान्वेषणमुपयोगि । तदुतम्-'प्रत्यक्षं त्यविकल्पस्यैव तदभ्युपगन्तव्यम् । भवदेतद्यद्यर्थसामर्थ्य
कल्पनापाद , प्रत्यक्षणेव सिध्यति ॥' इत्यादि । तथा पुनरप्रभवत्वेन वैशद्यांदाप्तिः स्यात्तदभाव तन्न भवेत् । न चै
प्यूक्तम्वम्-अर्थसामोद्भुतऽपि दुरस्थितपादपादिशाने वैशद्यादे
" संहृत्य सर्वतश्चिन्तां , स्तिमितेनान्तरात्मना । ग्भावाद् योगिप्रत्यक्ष चार्थप्रभवत्वाभावेऽपि च भावात् । न
स्थितोऽपि चतुपा रूपं. वीक्षत साक्षजा मतिः॥१॥" च तदप्यर्थसामथ्योद्भूतं तत्समानसमयस्य चिराऽतीतत्वाद
न ह्यस्यामवस्थायां नामादिसंयोजिता लखा विकल्पस्वरूनुत्पन्नस्य चार्थस्य तद्ग्रहणानुपपत्तेः । तथाहि-प्रागसर्वशः
पोऽनुभूयते । न च बिकल्पानां स्वसंविदितरूपतयाऽननुसन् सुगतो विवक्षितक्षण सर्वज्ञतामासादयंस्तत्समानसमय
भूयमानानामपि संभव इति विकल्पविकला साऽवस्था भाबिना भावानाम्-तज्ज्ञानं प्रति अजनकत्वात्तेषां-ग्राहको
सिद्धा, असदतत् । यतस्तस्यामवस्थायां स्थिरस्थरस्वभान स्यात् , एवमुत्तरोत्तरतदविज्ञानक्षणा अपि स्वसमयार्थया
वशब्दसंसर्गयोग्यपुरोव्यवस्थितगवादिप्रतिभासस्याऽनुभूतः हका न भययुः । चिरतरविनस्य च भावकलापस्यासत्त्वेन
सविकल्पकज्ञानानुभव एव । न हि शब्दसंसर्गप्रतिभास एव तदकारणत्वान्न तं प्रति ग्राहकता भवेत् । अनुत्पन्नस्य च सधिकल्पकत्वं तद्योग्यावभासस्यापि कल्पना स्वाभ्युपगपदार्थसमूहस्य कारणत्वाऽसंभवात् , तं प्रति ग्राहकता तस्य
मात् , अन्यथा व्युत्पन्नसंकेतस्य ज्ञानं शम्बसंसगविरहात् दुरात्सारितय । अथ चिरातीतं भावि च तत्कारणमभ्युप
कल्पनायन्न स्यात् । नच पूर्वकालदृष्यस्य वर्तमानसमयभागम्यत इति नायं दोपः। नन्वत्राऽप्यऽभ्युपगमे येन स्वभावन
विनि संयोजनाच्छब्दाल्लेखाभावेऽप्यसदर्थवाहितयाऽविशदतत्तदनन्तरभाविकायमुत्पादयति तेनैव यदि सुगतज्ञानमि
प्रतिभासत्वात् तत् सविकल्पकम् , पूर्वकालदृष्त्वस्य पूर्वदानींतनकालभावि जनयति तदैकस्वभावत्वान्नित्यादिवत् का- दर्शनाप्रतीतावपि ब्यापकाप्रतीतौ व्याप्यस्येव प्रतीतेरसत्वार्यक्रमायोगात् पूर्वमेवैतदप्युत्पद्यत । अथ समनन्तरप्रत्ययस्य
ऽसिद्धः तत्सम्बन्धित्वग्राहिणोऽसदसिद्धेर्धेशद्याभावस्य सुगतज्ञानहे तोरिदानीमव भावान्न पूर्वमत्पत्तिः, असदेतत् ,
तत्रानुपपत्तः। शब्दसंसर्गयोग्यप्रतिभासस्य विशदतया विकयत श्रालम्बनकारण चिरातीतसमयभावि तदैव तत्कार्यम
ल्परूपस्याप्यध्यक्षतोपपत्तः शब्दयोजनामन्तरणापि स्थिरस्थूत्पादयितुं प्रभवति समनन्तरप्रत्ययस्त्विदानीमिति विरुद्धका
रार्थप्रतिभासं निर्णयात्मकं ज्ञानमध्यक्षमभ्युपगन्तव्यम् ,अन्यरणसामर्थ्यानुविधायिनः कार्यस्योत्पत्तिरच न भवत् । अ
था तस्य प्रामाण्यमवानुपपन्नं भवेत्। तथाहि-यत्रैवांश नीलाथान्यन स्वभावन तर्हि सांश तत्प्रसज्यत इति तदग्राहिणोऽ
ऽऽदा विधिप्रतिषविकल्पद्वयं पाश्चात्यं तज्जनयति तत्रैव तपि शानस्य सांशकवस्तुग्राहकत्वन सविकल्पकताप्रसक्तिः ।
स्य प्रामाण्यं तदाकारोत्पत्तिमात्राण प्रामाण्ये क्षणिकत्वादावएवं भाविकारगगऽपि वक्तव्यम् । तत्र योगिप्रत्यक्षमर्थसाम
पि तस्य प्रामाण्यप्रसक्ने क्षणक्षयानुमानवैफल्यमभ्यया भवेत् ध्यप्रभवमभ्युपगन्तव्यम् , अन्यथा पूर्वोक्तदोपप्रसक्तः। तच्च
विकल्पश्च शब्दसंयोजितार्थग्रहणम् तत्संयोजना च शब्दतदप्रभवमपि यथा विशदम्-अन्यथा प्रत्यक्षवानुपपत्तेः
स्मरणमन्तरणासभविनी तत्स्मरणं पत्र प्राक्कनसन्निध्युपलतथा विकल्पशानमर्थसामाप्रभवपि यदि विशदं भवत् सदा को विरोधः?, विकल्पस्य पेशयमेव विरोधः। तदुक्तम् । १-'नच तत् तादगदग ।' पाठान्तरे ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org