________________
महयंभवाइ अभिधानराजेन्द्रः।
सहयंभवाह तस्तथाऽसिद्धो नार्थक्रियापयोगि; नाऽतः किंचित्सिध्यति ।। कालस्य विकल्पस्य न निराणयाऽनिर्णयाऽऽत्मकत्वमिति झा. नाऽपि बिकल्पस्तस्याऽवस्तुविषत्वाऽभ्युपगमात् । यदि पुन- नरूपताया अप्यभावः तद्विकलस्य गत्यन्तराभावात् तयोश्च विकल्पस्तपमात्मानमध्ययस्येत् तर्हि परमार्थविषयता त- विकल्पस्वभावविकलतया निःस्वभावता । शाना भिन्नयोरस्येति । "विकल्पोऽवस्तुनिर्भासा-द्विसंवादादुपप्लवः " इति । नुपलम्भत्वेन गत्यन्तराभावात् । स्वयं तयारुपलम्भे विकअसंगतं स्यात् । अत एव न विकल्पान्तरमपि तमध्यबस्येत् ल्पाद्भिन्न शाने स्याताम् । एवं च यदनिर्णयात्मकं तत्तदेव, तस्याऽपि तुल्यदोषत्वात् । किं च-तयोरैक्यं व्यवस्यतीत्यत्र यच्च निराणयस्वरूपं तदपि तदव । तथा च निर्विकल्पकस्य यदि विकल्पं निर्विकल्पकतया मन्यते व्यवहारी तदा निर्वि- पृथगुपलम्भनिरर्णयः स्यादिति पूर्वोक्नमव दूषणं पुनरापतति, कल्पकमेव सर्वे झानमिति विकल्पव्यपहारोच्छदादनुमा- निर्णयात्मकेऽपि चक्षुरादिज्ञानमपि तथैव स्यादिति पूर्वोक्त नप्रमाणाऽभावः । अथाऽविकल्पं विकल्पतया तदा सविक- एव दोषः। तत्रापि रूपद्वयकल्पनायां प्रकृतो दोषः, अनवस्था स्पकमेव सर्व प्रमाणमिति अविकल्पप्रत्यक्षवादो विशीर्यत । च । तन्न परस्परं तद्वतश्च भेदैकान्तो युक्तः । अभेदैकान्तेयथाहि-प्रज्ञाकराभिप्रायेण मणिप्रभायां मणिशानं, ' य एव ऽपि तद्वयमव तद्वान् वा भवेत् । तथा च न प्रकृतसिद्धिः। मणिर्मया दृष्टः स एव प्राप्तः' इत्यभिमानिनः प्रत्यक्षं प्रमाणम् अथ निर्णयाऽनिर्णयस्वभावयोरन्योन्यं तद्वतश्च कथंअन्यथाऽभ्यासदशायां भाविनी दृश्य-प्राप्ययोरेकत्याध्यव- चित्तादात्म्यम् तर्हि यत् स्वात्मनि अनिर्णयात्मकं बहिरर्थे सायात्प्रत्यक्षमव प्रमाणमिति न भवेत् । अन्यस्य तन्निब- च निर्णयस्वभावरूपं तत्साधारणमात्मानं प्रतिपद्यते चेद्विन्धनस्य तत्राऽप्यभावात्-तथा सर्वे निर्विकल्पं विकल्पत्वेन | कल्पः स्वरूपेऽपि सविकल्पकः प्रसक्नः, अन्यथा निर्णयस्वनिश्चित्य सविकल्पकमेव सर्व ज्ञानमिति यो व्यवहरति भावतादात्म्याऽयोगात्। न च स्वरूपमनिश्चिन्वन् विकल्पोतस्य किमिति तदेव न प्रमाणम ?, यथाहि-दृश्यं प्राप्यारो- ऽर्थ निश्चिनाति इतरथा गृहीतस्वरूपमपि ज्ञानमर्थग्राहक पात्प्राप्यं तथा अविकल्पो विकल्पाऽऽरोपाद्विकल्पो भवेत् , भवेदिति न नैयायिकमतप्रतिक्षेपः। न च नैयायिकाभ्युपगमेन न्यायस्य समानत्वात् । अथ यथा-प्राप्यमणिप्रभा-मणिप्रति- परगृहीतस्य स्वगृहीततादोषः, भवन्मतेऽपि परनिश्चितस्य भासयोरेकत्वाध्यवसायेऽपि न मणिप्राप्तौ तत्प्रतिभास- स्वनिश्चितत्वप्रसक्नेः । यथा च परमातमननुभूतत्वान्नात्मनी स्याभावा-अन्यथा मणिः प्रतिभातो न प्राप्तः स्यात्-तथा विषयस्तथा विकल्पस्य स्वरूपमनिश्चितत्त्वान्नाऽऽत्मना विसविकल्पाऽविकल्पयोरेकत्वाध्यवसायेऽपि निर्विकल्पकस्य षय इति समान पश्यामः । न च तस्याऽपि विकल्पान्तरण नाऽभावः; नन्वेवं सांशस्थूलैकस्पष्टप्रतिभासव्यतिरिक्तस्य निश्चयः तस्याऽपि विकल्पान्तरेण निश्चयाऽऽपत्तेरनवस्थानिरंशक्षणिकपरमाणुऽप्रतिभासलक्षणनिर्विकल्पकानुभवस्य- प्रसक्नेः । नच विकल्पस्वरूपमनुभूतमपि क्षणिकत्वादिवदनितदैव निर्णयप्रसक्तिः । अथ विकल्पनाविकल्पस्य सहस्रांशु- श्चितमर्थनिश्चायकं युक्तम् । अनिश्चितस्यानुभवऽपि क्षणिकना तारानिकरस्येव तिरस्कारान्न तथा निर्मयस्तर्हि विकल्प- त्ववत् स्वयमव्यवस्थितत्वात् । अव्यवस्थितस्य च शशस्याप्यविकल्पेन तिरस्कारात्प्रतिभासनिर्णयो न स्यात् । शृङ्गादरिवान्यव्यवस्थापकत्वाऽयोगात् । यथा च विकल्पअथ विकल्पस्य बलीयस्त्वादविकल्पस्य च दुर्बलत्वा- स्य स्वाऽर्थनिर्णयात्मकत्वं तथा चक्षुरादिबुद्धीनामपि तद् यु. त् तेन तस्य तिरस्कारः : ननु कुतो विकल्पस्य बलीय- क्तम् अन्यथा तासां तद्ग्राहकत्वाऽयोगात् । अथ विकल्पस्य स्त्वम्, प्रचुरविषयत्वात् इति चेत्, न अविकल्पविषय एव बहिरर्थे प्रवृत्तिरेव नास्तीति कथं तन्निराणयात्मकः? न हि प्रवृत्त्यभ्युपगमाद् अन्यथाऽस्य गृहीतग्राहित्वाऽसंभवात् । नीलशानं पीताऽप्रवृत्तिकं तन्निराणयात्मकं वक्तुं शक्यम् , प्रनिराणयात्मकत्वात्तस्य तदात्मकत्वमिति चेत्?, ननु तस्य किं तिपत्रभिप्रायवशात् बौ? ह्यार्थव्यवसायाऽऽत्मकत्वं विकस्वरूप निराणयात्मकत्वम् उतार्थरूपे?, न तावत्स्वरूपे “सर्व- ल्पस्य परमार्थतो निर्विषयत्वेऽपि व्यावयेते,तयुक्तम् । यतः चित्तचैत्तानामारमसंवेदनं प्रत्यक्षम्" (न्यायवि०१-१० इ- किमिदं विकल्पस्थ परमार्थतो निर्विषयत्वम् ? यद्यात्मविषत्यस्य विरोधात् । एवमपि तत्र तस्य निर्णयात्मकत्वे चक्षु- यत्वं तात्मविषयं निर्विकल्पकमपि शानं निर्विषयमित्यर्थरादिशानं स्वपरयोस्तदात्मकं किं न भवेत् ? तथा च स्वा- निर्णयाऽऽत्मकत्वाद्बलवान् विकल्प इति निर्विकल्पकानुभवनकाराध्यवसायाधिगमश्चक्षुरादिचेतसां सिद्ध इति केन | स्य निर्णयस्तिरस्कारक इत्यसङ्गतं स्यात् सविकल्पकस्यैव ककस्य तिरस्कारः? तन्न विकल्पः स्वरूपे निर्णयात्मकोऽ। स्यचिदभावादात्मविषयस्य निर्विकल्पकस्यापि विकल्पयत्सभ्युपगन्तव्यः । अथार्थे तस्य निर्णयात्मकत्वम् । नन्वेव- | विकल्पकस्यैव वा भावात् न चैवं कस्यचित्प्रतिपत्तुरभिप्रामेकस्य विकल्पस्य निर्मयाऽनिर्णयस्वभावं रूपद्वयमाया- यः। अथ साधारणस्यास्पष्टस्य स्व-परयोरविद्यमानस्याकातम् । तच्च परस्परं तद्वतश्च यद्येकान्ततो भिन्नमभ्युपगम्यते रस्य शब्दसंसर्गयोग्यस्य विषयीकरण निर्विषयत्वं, न तस्य समवायादरनभ्युपगमात्सम्बन्धाऽसिद्धेः 'बलवान् विकल्पो तत्र सम्बन्धाऽभावतो विषयीकरणाऽसंभावत् , तथापि तनिर्णयात्मकत्वाद् ' इत्यस्यासिद्धिः । न च रूपादीनामिय द्विषयीकरणे सर्वमपि ज्ञान तथैव स्वविषयं विषयीकुर्यादिपरस्परमेकसामठ्यधीनतालक्षणस्तयोः संबन्धः तद्वता चाऽ-- ति, तदुत्पत्त्यादिसम्बन्धकल्पनमनर्थकमासज्येत । न च ग्निधूमयोरिव तदुत्पत्तिलक्षण इति वक्तव्यं स्वाऽभ्युपगमवि- तादात्म्यलक्षणस्तत्र तस्य सम्बन्धस्तदाकारे अविकल्परोधात् । किं च-यदा विकल्पस्य कारणत्वं निर्णयाऽनिर्णय- कत्वस्याऽविकल्पकत्वे वा तदाकारत्यस्य प्रसनः। तदुत्पयोश्च कार्यत्वं तदा विकल्पस्य पूर्वकालत्वं, तयाश्चात्तरका- त्तिसंवन्धयशात् तेन तद्ग्रहणम् इत्येतदप्ययुक्तं तदालत्वं, प्रज्ञाकराभिप्रायात्त विपर्ययोऽपि मरणलिङ्गस्यारिष्टा- कारस्य तज्ज्ञानात्पादकत्वेन स्वलक्षणत्वप्राप्तेस्तज्ज्ञानस्य देस्तत्कार्यतया प्राक् भाविनस्तेनाभ्युपगमात् । तथा च भिन्न- सविषयताप्रसक्निदोषात् । न च स्ववासनाप्रकृतिविभ्रमव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org