________________
(२४) अभिधानराजेन्द्रः ।
सहर्षभवाह
सहभबाइ
अन्यथाऽनभ्यासदशायामनुमानात् प्रवृत्तिदर्शनात्सर्वदाऽनु
मानस्य उपयहूलिकाभावतस्त
स्तुता तदर्था प्रवृत्ति संगीतविरतिप्रसक्रिस्पी साध्यधीनतयोपलभ्यमाने रूपं हेतुः स्वयं चोपलभ्यमानं कालान्तरस्थिती लिङ्गमिति कथं न निश्चयोऽनुमानम् ? न च सम्बन्धस्मरणपक्षधर्मत्वनिधादुपजायमानमनुमानमनुभूयते यत्र तु रूप्यपर्यालोचनमन्तरेणापि नीलानुभवानन्तरं नीलमेतत् इति निमभ्यासदशायां व्यवहारदभ्युपगन्तव्यम्, अन्यथा पू
चिचपदपरमनुमानमभ्युपगम्यं तथाऽप्यनुमानान्तरालिङ्गनिश्चय इति तनिश्चयकृदपरमनुमानमित्यनवस्थाप्रसङ्गतो न कदाचित् व्यवहृतिर्भवेत् । ततोऽविकल्पकं द
मित्सुदेतीति नानुमानता रूप यतो न सर्वदाऽनुमितिरूप्यपर्यालोचनमय प्रवर्तते अत्यन्ताभ्यासात् कदाचि संबन्धस्मरणानपेक्षलिङ्गस्वरूपदर्शनमात्रा दुपदर्शनात् धूमोपलम्भादभ्यासदशायामग्निप्रतिपत्तिवत् । श्रथाऽत्राविनाभावपर्यालोचनं प्रागासीदनवगतसम्बन्धस्य धूमदर्शनादेवाप्रतीतस्तहिं मन्दाभ्यासे प्रकृतेऽपि पर्यालोचनस्येष एवं जातीये पूर्वमध्यर्थक्रियोपलब्धा इदमप्येवं जातीयं प्रतिभासमानं रूपम् इति अभ्यासायां तु रूपादे पर्यालोचनमन्तरेणापि भगिति फलयोग्यता प्रतीयते इति व्यवस्थितमेतत् दृश्यमानं रूपं धमि तत्फलयोग्यता साध्या तपसामान्यं समिति न प्रतिज्ञायैकदेशत्वमपि देतो - तो निश्चयः स्वरूपावभासादुदयमासादयन्परोक्षमर्थक्रियायोग्यत्वं निश्चिन्वन्ननुमानमेव । व्यवहारोऽप्यत एव न प्रत्यक्षात् ।
यक्लप्रकारेणानुमानाऽनयतारात् । न च पौर्वापर्ये प्रवृतिमत् सन्निहितमात्रावभास्यध्यक्षं कथं तादृग् लिङ्गग्रहणक्षमं यतोऽनभ्यासाऽवस्थायामनुमानात्प्राग् व्यवहारः पश्चात्स्त्वध्यक्षादभ्यासायामिति प्रेर्यम् यतः संस्यान्ध प्रादि प्रत्यक्षमभिमतं लोकमभिमानः तदेव "साज्यप्रतिवद्धं पिश्यामि इति नाथतियधग्राह्याभ्यां व्यवहार कृदभ्युपेयते परमार्थपर्यालोचनया तु न प्रत्यक्षानुमानभेदः नापि व्यवहारः संवेदनमात्रत्वात्सर्वप्रपञ्चस्य स्वपेनं च सकलविकल्पविलमिति कथं स्वार्थनिएर्णयस्वभावं ज्ञानं प्रमाणं सिद्धिमासादयेत् ? । (निर्विकल्पमेययज्ञमिति मतं प्रतिषिधाय सविकल्पस्याध्यक्षत्वमुपपाद्य च सिद्धान्तिना स्वार्थनिर्णयस्वभावशा नस्य प्रमाणसामान्यलक्षणत्वव्यवस्थापनम् ) -
अत्र प्रतिविधीयते 'स्वार्थनिएयस्वभावं प्रत्यक्षं न भवति' इत्येतत् किं तद्ग्राहकप्रमाणाभावादभिधीयते, आहोखितद्वाधकप्रमाणसद्भावात् ?,तत्र न तावदाद्यः पक्षोऽभ्युपगमाः स्थिरस्थूलसाधारणस्य स्तम्नादेरर्थस्य बहिरन्तश्च द्रस्पचेतनत्वाद्यनेकधर्माक्रान्तस्य ज्ञानस्यैकदा त् स्वार्थनिर्णयात्मनोऽध्यक्षस्य स्वसंवेदनप्रत्यक्ष सिद्धत्वात्, तद् ग्राहक प्रमाणाभावोऽसिद्धः । ( तथाहि अन्तर्बहिश्च स्वलक्षणं श्लोकः स्थूलमेकं स्वगुणाऽवयवात्मकं ज्ञानं घटाऽऽदिकं [च] सकृत् प्रतिपस्याऽध्यवस्यति न चेयं प्रतिपत्तिरनध्यक्षा, विशदस्वभावतयाऽनुभूतेः न च विकल्पा विकल्पयोर्मनसो युगपद्वृत्तेः, क्रमभाविनोर्लघुवृत्तेर्वा एकत्वमध्यवस्यति जनः तत्रेत्यविकल्पाऽध्यक्षगतं वैशद्यं विकल्पे सांश (स्वांश) स्वार्थाध्यवसायिन्यध्यारोपयतीति वैशद्यावगतिः, एकस्यैव तथाभूतस्वार्थनियाऽऽत्मनो विशदज्ञानस्यानुभूतेरननुभूयमानस्याप्यपरनिर्विकल्पकस्य परिकल्पने बुद्धे सम्यस्था परस्य परिकल्पनाप्रसङ्ग इति सांख्यमतमध्यनिषेध्यं स्यात् । किं - सविकल्पाऽचिकल्पयोः कः पुनरैक्यमध्यवस्यति न तावदनुभयो विकल्पेन आत्मन ऐक्यमध्यवस्यति, व्यवसायचिकलत्वेनाभ्युपगमात् तस्यान्यथा भ्रान्तताप्रसङ्गात् । नापि विकल्पो विकल्पेन स्वस्यैक्यमध्यवस्यति तेनाविकरूपस्याचिषयीकरणात्, अन्यथा स्वलक्षयगोचरता - विपयीकृतस्य चान्याऽध्यारोपमा जि तः शुक्तिकायां रजतमध्यारो पषितुं रजतमेतदिति समर्थः । न च यथेश्वरादिविकल्प तद्विषयीकरखेतितद्भाब उपजायते तथाऽत्राप्यध्यवसिता विकल्पस्वभावो विकल्पः सनुपजायत इति स तयोरैक्य मध्यवस्यति, उक्लेोत्तरत्वात् । तथाहि न तावदनुभव एवंरूपमात्मानमवगच्छति तेनास्या - स्याविषयीकरणात् 'एतद्रूपतया तस्यासि नदिमराधिका जलरूपाऽध्यवसितातपतयाऽसिद्धार्थकियो पयोगिन्युपधा एवमनुभवोऽपि विकल्परूपतयाऽध्यचलि
ग्राह च
"तद् दृष्टावेव दृष्टेषु संवित्सामर्थ्यभाविनः । स्मरणादभिलाषेण व्यवहारः प्रवर्त्तते ॥१॥" इति स्मरणादनुमानरूपाद्वयवहारः प्रवर्त्तत इति श्रयमर्थः न म्यग्यगतचेतसो ऽभ्यस्ते परिमलादाधिकल्पाज्ञमतेः ि दर्शनात्पथेन निर्विकल्पकं प्रकम् । किच- यद्यनुमितिरेव बाह्ये सर्वदा प्रवृत्तिमारचयति तर्हि तत्र नाध्यक्षं प्रमाणमिति स्वसंवेदनमात्रमेवैकमध्यक्षं भवेत् तथा च "रूपादिस्वलक्षणविषयमिन्द्रियज्ञानम् आर्यसत्यचतुष्टयगोचरं योगिज्ञानम् " इत्यादि चतुर्विधाध्यक्षोपच नमसंगतमनुपज्येत । अथ निविकल्प नार्थस्वार्थक्रियायोग्यतामधिगच्छति तद्भाषे न प्रवृत्तिरित्यकत्याच बाधे प्रमाणम् हनुमान मपि नार्थक्रियासंगतिमवभासयति तस्याऽवस्तुविषयत्वात् तथा च तदपि कथं प्रवर्त्तकम् ? अथ तदध्यवसायितया तस्योत्यर्थमादित्वाभावेऽपि प्रदर्शकता असदेतत् तदध्यवसायित्वस्याप्यनुपपत्तेः । तथाहि तदद्भ्ययसाचित्वं तस्य किं ग्राहकाकारः, उत ग्राह्याकार इति वक्तव्यम् ?, यदि ग्राहकाकारस्तदा तस्य ग्राहकं स्वरूपं न बाह्यमर्थं सन्निधापयतीति न तदवध्यवसायो ऽनुमानसाध्यः । अथ ग्राह्याकारः सोऽपि नार्थस्यरूपसंस्पर्शीति कथं तदयगमे याद्यार्थाध्य वसितिरनुमानफलम् तदेवमनुमितेः स्वसंवेदनात्रसितत्वान्नार्थमदर्शनद्वारेण प्रवसंकता युक्ता । नन्वनुमाने खति प्रवृत्ति तद्भव सा न टेति तत्कार्यासनश्रीयते ह्यभ्यासदशायां विकल्पधिक दर्शने सति प्र वृत्ति प्रतिपदचारं तत्र विकल्पमा संवेदनेऽपि पुर परिस्फुटप्रतिभासमात्रादेव प्रवृत्ययपतेस्तत्कार्यास किंन व्यवस्थाप्यते ?, अथानुमानादनभ्यासदशायां प्रवृत्तिरुपसम्पति तदन्तरेण कथं न मन्दाभ्यासे अनु मानदेय प्रवृति अभ्यासदशायां तु पर्यालोचनलानुमान व्यतिरेकेणापि वस्तुनमात्रादेव समस्तु तथा दर्शनात्
"
Jain Education International
For Private & Personal Use Only
,
www.jainelibrary.org