________________
( ३८७ ) अभिधानराजेन्द्रः । मद्दालपुत्त. टिकाचक्रवालपरिकीर्णा, पुस्तकान्तरे यानवर्णको दृश्यते, स चैवं सव्याख्यानोऽवसेयः-' लहुकरणजुत्तजेोइयं 'लघुकरन- दक्षत्वेन ये युक्ताः पुरुषास्तैर्योजितं यन्त्र यूपादिभिः सम्बन्धितं यत्तत्तथा, तथा - समखुरवालिहालसमलिहियसिंगएहिं ' समखुरवालिधानौ - तुल्यशफपुच्छौ समे लिखिते व लिखिते शृङ्गे ययोस्तौ तथा ताभ्यां गोयुवभ्यामिति सम्बन्धः, 'जम्बूण यामयकलावजोत्तपइविसिहि ' जाम्बूनदमयौ कलापौ ग्रीवाभरणविशेषौ योक्त्रे च-कण्ठबन्धनरज्जू प्रतिविशिष्ठे शोभने ययोस्तौ तथा ताभ्यां 'रययामयघण्टसुत्तरज्जूगवर कञ्चणखइयनत्थापग्गहोग्गाहियएहिं' रजतमय्यौ- रूपय विकारौ घण्टे ययोस्तौ तथा सूत्ररज्जुकेकार्पासिकसूत्रमय्यौ ये वरकाञ्चनखचिते नस्ते - नासारज्जू तयोः प्रप्रहेण - रश्मिना श्रवगृहीतकौ च वडौयौ तौ तथा ताभ्याम् 'नीलुप्पलक यामे लए हिं' नीलोत्पलकृत शेखराभ्याम्, • पवरगोणजुवाणएहिं नाणामलिकणगघण्टियाजालपरिगयं सुजायजुगजुत उज्जुगपसत्थ सुविरइयनिम्मियं सुजातंसुजातदारुमयं युगं-यूपः युक्तं - सङ्गतम् ऋजुकं - सरल ( प्रशस्तं ) सुविरचितं - सुघटितं निर्मितं- निवेशितं यत्र तत्तथा, 'जुत्तामेव धम्मियं जाणप्पवरं उबटुबेह' युक्तमेवसम्बद्धमेव भोयुवभ्यामिति सम्बन्ध इति ।
सद्दालपुत्त
इयनिम्मियं पवरलक्खणोववेयं जुत्तामेव धम्मियं जाणपवरं उवह उबवेहित्ता मम एयमाणत्तियं पञ्चप्पिह । तए णं ते कोडुम्बियपुरिसा • जाव पच्चप्पियन्ति । तसा अग्निमित्ता मारिया एहाया ०जाव पायच्छित्ता सुद्धप्पावेसाई ० जाव अप्पमहग्घाभरणालंकि यसरीरा चेडियाचकवालपरिकिस्सा धम्मियं जाणप्पवरं दुरूहइ दुरूहइत्ता पोलासपुरं नगरं मज्भं मज्झेणं निग्गच्छह निग्गच्छित्ता जेणेव सहस्सम्बवणे उज्जाणे जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ उवागच्छित्ता धम्मियाओ जाणाश्च पश्च्चोरुहह पच्चोरुहित्ता चेडियाचकवालपरिवुडा जेणेव समणे भगवं महावीरे तेखेव उवागच्छर उवाग
तिक्खुत्तो ० जाव वन्दइ नमसइ वंदित्ता नमसित्ता नचासो नाइदूरे ०जाब पञ्जलीउडा ठि (इ) या चेव पज्जुवासइ । तए णं समणे भगवं महावीरे श्रग्निमित्ताए तीसे य ० जाव धम्मं कहेइ । तए यं सा अग्निमित्ता भारिया समणस्स भगवओ महावीरस्स अन्ति धम्मं सोच्चा निसम्म हततुट्ठा समणं भगवं महावीरं वन्दर नमसर वंदित्ता नमसित्ता एवं बयासी सद्दहामि णं भंते ! निग्गन्थं पावयणं ० जाव से जहेयं तुन्भे वयह, जहा गं देवाप्पिया अन्तिए बहवे उग्गा भोगा ०जाव पव्वइया नो खलु अहं तहा संचाएमि, देवाणुप्पियाणं श्रन्तिए मुण्डा भवित्ता जाव अहं णं देवाप्पियाणं अन्ति पंचाणुव्वइयं सत्तसिक्खावइयं दुवालसविहं गिहिधम्मं पडिवज्जिस्सामि, अहासुहं देवाप्पिया ! मा पडिबन्धं करेह । तए णं सा अग्निमित्ता भारिया समणस्स भगवओ महावीरस्स अन्तिr पंचाणुव्वइयं सत्तसिक्खावइयं दुवालसविहं सावगधम्मं पडिवजइ पडिवजित्ता समगं भगवं महावीरं वन्दह नमंसह वंदित्ता नमसित्ता तमेव धम्मियं जाणपवरं दुरूहड़ दुरूहित्ता जामेव दिसं पाउन्भूया तामेव दिसं पडिगया । तए गं समणे भगवं महावीरे अनया कयाइ पोलासपुराओ नयराम्रो सहस्सबणाओ पडिनिग्गच्छर पडिनिग्गच्छित्ता बहिया ज
वयविहारं विहरइ | ( सू० ४३ )
'तर सा श्रग्गिमित्ता' इत्यादि, ततः सा श्रग्निमित्रा भार्या सद्दालपुत्रस्य श्रमणोपासकस्य तथेति एतमर्थ विनयेन प्रतिशृणोति प्रतिश्रुत्य च स्नाता ' कृतबलिकर्मा - बलिकर्म लोकरूढं कृतकौतुकमङ्गलप्रायश्चित्ताकौतुकं - मषी पुण्ड्रादि मङ्गलं दध्यक्षतचन्दनादि एते एव प्रायश्चित्तमेव प्रायश्चित्तं दुःस्वप्नादिप्रतिघातकत्वेनावश्यंकायत्वादिति, शुद्धात्मा, वैषिकाणि-वैषाणि मङ्गल्यानि प्रववस्त्राणि परिद्दिता, अल्पमहार्घाभरणालंकृतशरीरा चे
Jain Education International
For Private
त से सद्दालपुते समणोवासए जाए अभिगयजीचाजीवे ० जाव विहरइ । तए गं से गोसाले मंखलि - पुत्ते इमीसे कहाए लद्धड्डे समाये - एवं खलु सद्दालपु
जीवियसमयं वमित्ता समयाणं निग्गंथाणं दिहिं पडिवने, तं गच्छामि णं सद्दालपुत्तं आजीविओोवासयं समणाणं निग्गन्थाणं दिहिं वामेत्ता पुरवि आजीवियदिट्ठि गेरहावित्तए त्ति कहु एवं संपेहेइ संपेहेत्ता आजीवियसंघसम्परिबुडे जेणेव पोलासपुरे नयरे जेणेव आजीवियसमा तेणेव उवागच्छर उवागच्छित्ता आजीवियसभाए भएडगनिक्खेवं करेइ आजीवियसभाए भंडगणिक्खेवं करेइत्ता कयवएहिं आजीविएहिं सद्धिं जेखेत्र सद्दालपुत्ते समणोवासए तेणेव उवागच्छइ । तए गं से सद्दालपुत्ते समोवासए गोसालं मंखलिपुत्तं एजमा पासह पासित्ता यो आढाई नो परिजाखाइ अणादाय माणे अपरिजाणमाणे तुसिणीए संचिड़ । तए गं से गोसाले मंखलिपुत्ते सद्दालपुत्तेणं समणोवासएणं अणाढाइमा अपरिजाजिमाणे पीढफलगसिज्जासंथारयाए समणस्स भगवओ महावीरस्स गुणकित्तणं करेमाणे सद्दालपुत्तं समणोवासयं एवं वयासी- आगए णं देवाणुपिया ! इहं महामाहणे 2, तए गं से सद्दालपुने समणोवासए गोसाल मंखलिपुत्तं एवं वयासी के गं देवाणपिया ! महामाह १, तए गं से गोसाले मं-खलिपुते सद्दालपुत्तं समणोवासयं एवं बयासी-समणे भगवं महावीरे महामाहणे । से केणऽट्टे दे
Personal Use Only
www.jainelibrary.org