________________
(३७१) सहर्षभवाइ अभिधानराजेन्द्रः।
सहवंभवाइ प्रभुः (भु) । यदपि तदनबष्टब्धं तत्र प्रतिभाति तदपि विशषणादौ स्मृतिरेव प्रवर्तिष्यत इति किं तत्र विशदसंन तद्विशेषणमिति शुद्धस्यैव सकलस्य प्रतिभासनान्न विदवतारण ?, सा हि सन्निहितमेवार्थमवतरति, न च तदा विशेषणविशेष्यभावग्रहणम् । तथाहि-दर्शने रूपमालो- विशेषणादयः सन्निहितास्तानवलम्बमाना निरालम्बनैव कश्च खवरूपव्यवस्थितं द्वितयमाभाति , न तद्यतिरिक्तं भवेत् ततो विशुद्धरूपमात्रप्रतिभासादध्यक्षसंविनिरस्तविशेकाल-दिगादिकमिति । कथमप्रतिभासमानं तद्विशेषणं षणमर्थमवगमयति । विशेषणयोजना तु स्मरणादुपजायमाना भवति सर्वत्र तदभावप्रसक्तेः तेन 'देशादिभिर्विशिष्टस्य सर्व अपास्ताक्षार्थसन्निधिर्मानसी । न च स्पष्टप्रतिभासाद्वर्तमास्यार्थस्य संवेदनम्' इति निरस्तम्-विशेषणभूतस्य कस्य- नार्थग्राहिणीति वक्तव्यम् , तामन्तरेणापि स्फुटमर्थप्रतिभाचिवप्रतिभासनात् । यत्रापि स्थिराधेयदर्शनादधस्तादाधा- सात् नच स्मृतिमन्तरेणाऽपि यदि विशदतनुरर्थात्मा प्रतिरमनुमिन्वन्ति तत्राऽपि नाऽनुमानावसेयमधिकरणमिन्द्रि- भातीति न तस्य ग्राहिका स्मृतिः ताक्षव्यापारसद्भावे सु. यविज्ञानविषयविशेषणम् नाऽपि तदवसायोऽक्षबुद्धेः स्व- खमन्तरेणापि विषयावगतिरस्तीति सुखमपि विषयग्राहि न रूपमिति न विशेषणविशिष्टप्रतिपत्तिरक्षबुद्धिः । किं च- स्यात् यतो निरस्तबहिरर्थसन्निधयो भावनाविभूततनवः समानकालयोर्वा भावयोर्विशेषणविशेष्यभावं भिन्नकालयो
सुखादयो नार्थावेदकाः खग्रहणपर्यवसितस्वरूपत्वात्तषामा अक्षबुद्धिरवभासयति ?, न तावद्भिन्नकालयोः तयोर्यु
क्षान्वयव्यतिरेकानुविधायिन्यो विशदसंविद एव बहिरर्थागपत्तत्राऽप्रतिभासनात्-यदाहि विशेषणं स्वादिकं पूर्वमव
वभासिकाः पृथगवसीयन्ते सुखादिभ्यस्ता एव तदवभासिभाति न तदा स्वाम्यादिकं विशेष्यं, यदापि चोत्तरकालं
कास्तद्वद्विकल्पोऽपि नार्थसाक्षात्करणस्वभाव इति ।। तदवभाति न तदा स्वादिकम् असन्निधानादिति न तद्विशिष्ट
ननु यदि न पुरस्थितार्थग्राही विकल्पः कथं ततस्तत्र तयाऽध्यक्षण तस्य ग्रहणम् । तथाहि-चक्षुापारे पुरोव्य
प्रवृत्तिर्भवेत् ?। यदेव विशेषणादिकं प्राक् तेनानुभूतं तत्रव वस्थितश्चैत्र एव परिस्फुटमाभातीति तन्मात्रग्रहणा
ततः प्रवृत्तिर्भवेत् , न हि स्वात्मानमनारूढेऽर्थे प्रवृत्तिविधा
यि विज्ञानमुपलब्धम् अन्यथा शुक्लमर्थमवतरन्ती संविन्नीन तद्विशिष्टत्वप्रतीतिः । न चाऽसन्निहितमपि विशेष
लार्थे प्रवर्तिका भवेत् । नच निर्विकल्पकमेव संवेदनं वर्तण स्मरणसन्निधापितमक्षबुद्धिरधिगच्छति स्मरणात्प्रागिव तदुत्तरकालमपि विशेषणासन्निधेस्तुल्यत्वान्न तत्र
मानेऽर्थे प्रवृत्तिविधायि, विकल्पमन्तरेणापि सर्वत्र प्रवृत्ति
प्रसक्नः । न च सुखसाधनत्वनिश्चयमन्तरण पुरः प्रकाशनमा. तदाऽप्यध्यक्षबुद्धिप्रवृत्तिरित्यपास्तविशेषणस्यार्थस्य साक्षा
प्रेण कश्चित्प्रवर्तत इति विकल्प एव पुरोव्यवस्थितार्थग्राही करणं युक्तियुक्तम् । नापि तुल्यकालयोर्भावयोर्विशेषणविश
प्रवर्तकत्वात् अक्षानुसारितया च स एवाऽध्यक्षमिति युक्तम् , प्यभावमध्यक्षमधिगन्तुं समर्थ तस्यानवस्थितेः ।
पूर्वदृटनामादिविशेषणग्राही निश्चय इति, एतदप्यसंगतम् । तथाहि-अविशिष्टेऽपि दण्डपुरुषसंयोगे कश्चिद्दगडविशिष्टत
धूमग्राह्याध्यक्षव्यतिरिक्ला स्पष्टावभासाग्म्यनुमानाकारस्येव या पुरुष दण्डीति प्रतिपद्यते । अपरस्तु-तत्रैव पुरुषविशिष्ट
विशददर्शनभृतोऽर्थाकाराद् व्यतिरिक्तविकल्पमत्युल्लिख्यमातया दण्डोऽस्यति प्रतिपद्यते । असंकेतितविशेषणविशे
ना स्पष्टाकारस्य तदाऽननुभवात् । ततो बहिरर्थग्राहिण्यो प्यभावस्तु 'दण्ड-पुरुपौ' इति स्वतन्त्रं द्वयमधिगच्छति ।
विकल्पमतयोऽभ्युपगन्तव्या न पुनस्तदा विकल्पमतिः पूर्ववास्तवे तु तस्मिन्योग्यदेशस्थप्रतिपत्तृणां दण्ड-पुरुषरू
दृष्टविशेषणमात्राध्यवसायिनी अपरा पुरोवर्तिविशदार्थापयोरिव तुल्याकारतयाऽवभासो भवेत् न चैवम् । तेन दण्ड
वभासाध्यक्षसंविदपरैव भेदप्रतिभासाभावादिति , असदेपुरुषस्वरूपमेष स्वतन्त्रमध्यक्षावसयं विशषणविशेष्यभावस्तु
तत् । यतो यदि नाम पुरोवर्तिनमर्थ विकल्पमतिरुयोकल्पनाविरचित एव । येन हि दण्डोपकृतपुरुषजनिता
तयितुं प्रभवति तथाऽपि न तत्र प्रवृत्तिः, प्रवृत्तिविरचना ऽर्थक्रिया प्रागुपलब्धा तदर्थी च, स तत्र विशषणत्वेन द
चतुरार्थक्रियासमर्थरूपानवभासनात्तदरभासने ह्यर्थक्रियाएडं विशेष्यत्वेन च पुरुष प्रतिपद्यते प्रधानत्वात् येन च पु.
र्थिनां प्रवृत्तिर्युका । नचाऽर्थक्रियासम्बन्धं वर्तमानसमयसरुषोपकृतदण्डेन फलमभ्युपेतं स तत्र दराडे प्राधान्याद्विशे
म्बन्धिन्यर्थे ताः प्रदर्शयितुं समर्थास्तदानीं तस्या असन्निध्यमध्यवस्यति । अपरिगतफलोपकारस्य प्रथमदर्शने स्वरू
धानात् असन्निधौ च न तत्र सामर्थ्याऽवगतिः पदार्थस्वरूपमात्रनिर्भासात् ततोऽन्वय-व्यतिरेकाभ्यामवगतसामर्थ्य
पमात्राऽवसायात् । नच तत्स्वरूपमात्रावसायादेव सामर्थ्याद्वयमासाद्य विशिष्टत्वप्रतिपत्तिः,प्रागवगते च सामर्थ्य नेन्द्रि
ऽवगतिः अतिप्रसङ्गात् । ततः पुरोवर्तिनि प्रवर्तमानोऽपि न यस्य व्यापारस्तस्यासन्निहितत्वात् । न च व्यापाराऽविषये
विकल्पः प्रवर्तकः । न च यतः पूर्वमर्थक्रियाप्रभवन्ती दृष्टा तत्प्रतिपत्तिजननसमर्थम् न च पुरःसन्निहितेर्थे ऽप्रवर्तमानामा संप्रत्यपि तदर्थक्रियाऽर्थितया तदध्यवसायात् प्रवृत्तिर्भविन्द्रियं तत्रापि प्रतिपत्तिमुपजनयितुं समर्थ वर्तमानकालालीढ- ष्यति, यतो येन प्रागर्थक्रियानिवर्तिता तदेवदं पुरः प्रतिनीलादिदर्शनप्रवृत्तस्य चिराऽतीतभावपरंपरादर्शनप्रवृत्तिप्र- भातीति तन्निर्भासाऽभावे कुतः सिध्यति ? न च कल्पनैव सक्नेः सकलातीतभावविषयस्मृतेरध्यक्षता भवेत् । तथा- तदध्यवसायिनि तन्निर्भासः। यतो न कल्पनाबुध्यध्यवस्वगोचरचारिणी स्मृतिरपि स्फुटमर्थ वर्तमानसमयमु- सितं तत्त्वं परमार्थसद्व्यवहारमवतरति प्रत्यक्षप्रतिभाद्भासयिष्यतीति सर्वाऽक्षमतिः स्मृतिर्भवेत् । न च व- तस्यैव तनवहारावताराद् । तदभावे तदभावात् । नचा समानमर्थमध्यक्षमवोद्भासयतीति किं तत्र स्मृत्या ?, यत्र हि ध्यक्षबुद्धेस्तत्त्वावसायः प्रथमाऽक्षसन्निपातवलायामेव नीलादर्शनाऽनवतारस्तत्र स्मृतिपरिकल्पना फलवती स्पष्टदर्शना- दिरूपतावत् तनि सोदयप्रसक्तः। अतो न कल्पनाध्यक्षविवतार तु वर्तमानसमयभाविनि रूपादौ स्मृतिप्रवृत्तिरसं- षयस्तत्त्वमाद्यदर्शनानधिगतत्वात् । भविनी विफला चेति न तत्परिकल्पना ; नन्ववमतीते अथ-सहकारिवैकल्याद् यद्यपि आद्यदर्शनाऽवभासि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org