________________
(३७०) सहभवाइ अभिधानराजेन्द्रः।
सहर्षभवाइ शब्द इति । लोचनवुद्धिर्वाऽर्थमनुसरन्ती स्वविषयमेवाऽवभा- सत्यर्थदर्शने तवाकस्मृतिस्तत्र च तत्परिकरितार्थदर्शनम् सयति नन्द्रियान्तरविषयं सन्निहितमपि, यथा रसनसमुद्भवा | नच कश्चिद् वाक्संस्पर्शविकलमर्थमवगच्छति तमन्तरेण च न मधुरादिप्रतिपत्तिस्तदेव न परिमलादिकं, लोचनप्रभवप्रत्य- वाकस्मृतिः तां चान्तरेण न वागनषक्लार्थदशैनमित्यर्थदर्शनायनव श्रुतिविषयशब्दप्रतिपत्ती नयनबुद्धिरेव सर्वाक्षविषयग्रा।। ऽभावो भवेत् । ततोऽर्थदर्शनानिर्विकल्पकमेव तवभ्युपगहिका इतीन्द्रियान्तरपरिकल्पनावैयऱ्या शब्दात्मकपि पदा- न्तव्यम् । यदि च-वाक्संसृष्टस्यैवार्थस्य ग्रहणं तदाऽथेऽभ्युपगम्यमान श्रुतिरेव शब्दपरिणतिमधिगच्छति लोचन गृहीतसंकेतस्य बालकस्य तदग्रहणं न भवेत् । अथ च रूपविवर्त पर्यतीत्यभ्युपगन्तव्यम् , अन्यथैकमेवाद तस्यापि 'किम्' इति वागुल्लेखोऽस्तीति तदनुषक्रतग्रहणं विषयपञ्चकं विषयीकरोतीति तत्राप्यक्षपञ्चककल्पना वि- सविकल्पकम् , नैताक्नम् । तस्य किमपीति सामान्यस्यैव फलतामनुभवेत् । तत्सकलमक्षवेदनं वाचकविकलं स्ववि- ग्रहणं भवन्न विशेषस्येति न विशदावभासस्यार्थसंवेदषयमेवावलोकयतीति निर्विकल्पकम् । न-चार्थ सन्निधानाद्वा- नसंभवः । यदा च अश्वं विकल्पयतो गोर्दर्शनं परिणचः-सन्निधावप्यक्षान्तग्वैफल्यप्रसक्तः-लोचनमतौ यदि मति तदा तदा तद्वागपरिच्छेदात् कथमवबोधस्य शास्वती नाम न शब्दसन्निधिजनिता शब्दाऽऽकारता तथाऽप्युपादा- वाग्रूपता? नहि तदा गोशब्दोल्लेखस्तदवबोधस्य संभवनाद् बोधरूपतैव चागरूपताऽपि वाचकस्मृतिजनिता ति । तत्संवेदनाभावाद्युगपद्विकल्पद्वयानुपपत्तेश्च । ततोऽ तत्र भविष्यति यता यदि स्मरणजनितो वागरूपतोलख- ध्यक्षमर्थसाक्षात्करणान्न वाग्योजनामुपस्पृशतीति निराकृस्तदा स्पष्टलोचनप्रभवदृशो भिन्न एव भवेत् कारण-वि- तम् । "वागुरूपता चेत् व्युत्क्रामेत्" इत्यादि लोचनाद्यध्यक्ष षयभेदात् । तथाहि-लोचनव्यापारानुसारिणी हग वर्तमान- वाकुसंस्पर्शायोगात् । यतः श्रीजग्राह्यां वैखरी वाचं न तावकाल रूपमात्रं विशदतयाऽवभासति । विकल्पस्तु शब्दस्म- नयनजसंवेदनमुपस्पृशति तस्यास्तद्विषयत्वात् , नापि स्मृरणप्रभवाऽसन्निहितां वागरूपतामध्यवस्यति कथं न हेतुवि- तिविषयां मध्यमांतामवगमयति । तामन्तरेणापि शुद्धसंविदो पयभेदात्तयोर्भेदः? अथ वाक्परिप्वक्त्रं रूपमधिगच्छद् 'रूपमि- भावात् । मंहताशषवर्णादिविभागा पश्यन्ती वागेव न भवदम्' इत्यक सेवेदनमध्यवस्यति जन इति कथे न तयोरै- ति, बोधरूपता (पत्वात्) वर्णपदाद्यनुक्रमलक्षणत्वात् वाचः क्यम् ?, नैतद् , यतः-" रूपमिदम्” इति ज्ञानेन वागरूप- न ताक्लाप्रतिपत्तिर्विकल्पिका, अपि तु-निर्विकल्पिकैव ताऽऽपन्नाः पदार्था गृह्येरन् , भिन्नवाग्रूपताविशेषणविशिष्टा श्रतिस्मृतिविषयवर्णपदानुक्रमोल्लेखशून्यत्वात् । यदि-चा:चा?, प्रथमपते लोचनं वागरूपतायां न प्रभवतीति तदनु- | विकल्पकं संवेदनं किंचिन्त्राभ्युपेयते तदा वाक्संस्मरणासारिण्यध्यक्षांतरपिन तत्र प्रवृत्तिमती ततः कथमसा- संभवाद्विकल्पस्याप्यसंभव एव स्यात् । अथ प्रथम संवर्थरूपापन्नां वापतामधिगन्तुं क्षमेत्यन्यैवाक्षमतिर्नामोल्ले- वेदनं तदा वाचकस्मृतेरभावादविकल्पकं तजनितवाचकखात् । श्रथ द्वितीयः पक्षस्तदापि नयनदृग् तद्विषये शुद्ध स्मृतिसहकारीन्द्रियप्रभवं त्वभिधानाऽनुरक्तार्थावभासि द्विएव पुरा व्यवस्थिते प्रवर्तते न वाचि, तत्र यावत्तमाना | तीयं सविकल्पकम् , नैतदस्ति; यतः स्मृतिसचिवमपि कथं तद्विशिष्टं स्वविषयमुदद्योतयितुं समर्था, न हि लोचनं न वाचके तत् संकेतसमयभाविनि प्रवृत्तिमदिति विशेषणं भिन्नमनयभासयति तद्विशिष्टतया विशेष्यमव- कथं तदविषये स्मृतिदर्शितेऽपि वाचकानुषक्नेऽध्यक्षभासयति दण्डाग्रहरण इव दण्डिनम् । न च यद्यपि वाक प्रवृत्तिः, यतो न गन्धस्मृतिसहकारिलोचनमविषये परि दृशि न प्रतिभाति, तथापि स्मृतौ प्रतिभातीति विशे- मलादौ संवेदनं जनयत् दृष्टं किं तु सन्निहित एव पणमर्थस्य भिन्नज्ञानग्राह्यस्यापि विशेषणत्वोपपत्तेरिति वक्तुं मलयजरूपे दर्शनं तु तत्सहचारिणि परिमलाऽऽदौ स्मृति शक्यम् संविदन्तरप्रतीतस्य स्वातन्त्र्येण प्रतिभासनात् , जनयतीति न तत्तद्रूपसंविदो रूपं हेतुविषयभेदात् । तदन्तरप्रतीयमानविशपरपत्वानुपपतिः । यतो नैककालमने- तथाऽत्रापि नयनसेवेदन रूपमात्रसाक्षात्कारिभित्रं तद्दर्शनोककालं वा शब्दस्वरूपं स्वतन्त्रतया स्वग्राहिणि ज्ञाने
पजनितं तु विकल्पज्ञानं वचनपरीतार्थाऽध्यवसायस्वभावप्रतिभासमानं विशेषणभावं प्रतिपद्यते सर्वत्र तस्य त- | भिन्नमेवेत्यविकल्पकमध्यक्ष सितम्। द्भावापत्तः । नच शब्दानुरकरूपाद्यध्यक्षमतिरुदेतीति शब्द- (नैयायिकादिसंमतं केवलसविकल्पकवादमुपन्यस्य निस्य विशषणत्वं रूपादेश्च विशष्यत्वं, यतो यदि तदनुरक्ता विकल्पकवादिना तस्याऽपि दूषणम् )तत्प्रतिभासस्तदा शब्दस्याक्षवुद्धावप्रतिभासनान्न तदनुरक्त- स्यादेतत् यद्यपि बाचो नयनजप्रतिपत्त्यविषयत्वान्न तद्विता। श्रथ रूपादिदेशे शब्दवेदनं तदनुरक्तता, तदपि न युक्तं; शिष्टार्थदर्शनमध्यक्ष तथापि द्रव्यादर्नयनादिविषयत्वात् तद्विनिरस्तशब्दसन्निधीनां रूपादीनां स्वज्ञान प्रतिभासनात् । शिष्टार्थाध्यक्षप्रतिपत्तिः सविकल्पिका भविष्यति । तथाहि निअथ तत्कालशब्दप्रतिभासस्तदनुरागः, न; नयनशि रूपादि यतंदशादितया वस्तु परिदृश्यमानं व्यवहारोपयोगि अन्यथा व्यतिरिक्तशब्दप्रतिभासाऽभावात्, यतो न तुल्यकालमपि श. तद्भवाद् देशादिसंसर्गरहितस्य च तस्य कदाचिदप्यननुब्दं लोचनविदवभासयितुं क्षमा तस्य तदविषयत्वात्। अथ
भवात् यश्च देशादिविशिष्टतया नामोल्लेखाभावेऽपि वस्तु सेशब्दानुपकरूपस्मृतिदर्शनाद् तद्रूपस्य तस्य प्राक् दर्शनमु- गृह्णाति, तत्सविकल्पकं विशेषणविशेष्यभावेन हि प्रतीतिः पेयते । तर्हि शब्दविविलमर्थरूपं प्रत्यक्षमधिगच्छति; वाचक कल्पना देशादयश्च नीलादिवत् तदवच्छेदका दर्शने प्रतिभातु स्मृतिरुल्लिखतीति न तत्संस्पर्शमध्यक्षमनुभवतीति निर्वि- न्तीति न तत्र शब्दसंयोजनापक्षभावीदोषः । एतदप्यसत्, कल्पकमासनम् ; अन्यथा शब्दस्मरणासंभवादध्यक्षाभावो यतः-अध्यक्ष पुरोवर्ति नीलादिकमवलोकयितुं समर्थन तभवत् । तथाहि-यदि वाक्संस्पस्य सकलार्थस्य संवदनं तथा| दवष्टब्धं भूतलं तदनवभासे च कथं तद्विशिष्टमर्थ तदवगन्तु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org