________________
सद्दणय
'या' इति अथवा मित्राभिनलिङ्गवचनमप्यविशेषतो यद्वस्त्विच्छति ऋजुसूत्रनयः, तद्विशेषिततरमिच्छति शब्दनय इति ।
कुतः ? इत्याह
धणिया मेथी, धीपुलिंगाभिहासवचा । पडकुंभाग व जमे वेगाभिनत्थमिद्धं तं ।। २२३४ ॥ यतो-यस्मात्कारणात् स्त्रीपुंनपुंसकलिङ्गाभिधानवाच्याना मर्थानां वठादीनां भेद एव न पुनरेकत्वं तटीत्यभिधानस्याऽन्योऽर्थो वाच्यः, तट इत्यभिधानस्य त्वन्यः, तटमित्यभिधानस्य त्वपरः । कुतः ?, ध्वनिभेदात्तथा गुरुर्गुरव इत्याद्येकवचनबहुवचनवाच्यानामर्थानां ध्वनिभेदादेव भेदः । केषामिवेत्याहपटकुम्बादिष्यनिभेदात्पठकुद्यामि तेन नि स्तादृश एवार्थोऽस्येष्ट इत्यर्थः । अन्यलिङ्गवृत्तस्तु शब्दस्य नाभ्वलिङ्गमर्थयाच्यमित्यसी नाप्यन्यवचनत्तः शब्दस्यान्यवचनवाच्यं वस्त्वभिधेयमिच्छत्येष इति भावः ।
तस्मात्कारणालि पनार्थमेवा
( ३६६ ) अभिधानराजेन्द्रः ।
,
अथ यदसी मन्यते तत्त्व दर्शयतितो भाचियत् विसेसियमभिन्नलिंगवणं पि । बहुपये पि मयं सहत्यसेवा सदस्य ।। २२२५ ।। ततः तस्यानामादिनि पाको भए भाव घटादिको साविच्छति, तदपि पूर्वोक्तनीत्या सद्भावादिभिर्विशेषितमभिनलिङ्गवचनं चाभ्युपैति स्ववाचक ध्वनीनामभिन्ने लिङ्गवचने यस्य तदभिन्नलिङ्गवचनं वस्त्वसावभ्युपगच्छति न पुनरेकस्यार्थस्य सित्रयवृत्तिशब्द वाध्यत्वम् एकवचनवचनवृत्तिशब्दवाच्या मइत्यर्थः समभिरुन स हास्य मतभेदं दर्शयति-इन्द्रः शक्रः पुरन्दर इत्यादि बहुपर्यायमप्येकमिन्द्रादिकं शब्दनयस्य मतेन भवति । केन ? शब्दस्पेन्द्रादेरिन्दनादिको योऽर्थस्तद्वेशन एकस्मिन्त्रपीद्रादिके स्तुतियावन्त नरान पूर्वारणादयोऽथ पटनेन्द्र शक्रादिपर्यायमपि तद्वस्तु शब्दनयां मन्यत इत्यर्थः । समभिस्तु नैयं मंस्यत इत्यनपाद इति उक्तः शब्दनयः । विशे० । सम्म० । आ० म० आ० चू०| सूत्र०। शब्दप्रधानो नयः शब्दनयः । शाकपार्थिवादिवत् समासः । शब्दप्राधान्येन अर्थमत्सु सूत्र० २ ० ७ अ० । शब्दसमभिरूदैवंभूतेषु नयेषु, उत्त० २ ० । अ० । अनु० । विशे० । रत्ना० । सदस्य- शब्दार्थ पु०यायवाचकयोः विशे० । सहदव्यभेद-शब्दद्रव्यभेद- पुं० शब्दद्रव्याणां भेदने, प्रशा० ११ पद | ( व्याख्या 'मासा' शब्दे पञ्चमभांग गता । ) सहपरिणाम - शब्दपरिणाम- पुं० । शब्दतया पुलानां परिणामे, स्था० १० ठा० ३ उ० । शब्दपरिणामस्ततचिततघनशुषिरभेदाश्चतुर्द्धा । सूत्र० १ श्रु० १ ० १ उ० । सहपरिवार शब्दपरिचारक- पुं० शब्दापातदोष
3
० म० । सम्म० । स्या० ।
,
"
Jain Education International
"
तापे, स्था० २ ठा० ४ उ० । (" दोसु कष्पेसु देवा सद्दपरियारंगा " इति 'कम्प' शब्दे तृतीयभागे २३२ पृष्ठ गतम् । ) सहपरियारणा - शब्दपरिचारणा--स्त्री० । शब्दश्रवणात् वेदोपशमने, प्रज्ञा० । ६३
सहर्षभवाद
संप्रति शब्दपरिचारणां भावयितुकाम नाहतत्थ णं जे ते सदपरियारगा देवा तेसि णं इच्छामणे समुपज्ज इच्छा से अच्छराहिं सद्धिं सदपरियारगां करिए, तर तेहिं देवेहिं मसीकर समाणे तदेव • जाव उत्तरवेउब्वियाई रुवाई विउब्वंति विउच्चित्ता जेणामेव ते देवा तेणामेव उवागच्छंति उवागच्छित्ता तेसिं देवाणं असामंते ठिया अणुतराई उच्चावयाई सदाई समुदीरेमाणीओ समु० २ चिट्ठति, तए गं ते देवा ताहिं अच्छराहिं सद्धिं सदपरियारणं करेंति सेसं तं चैव ०जाव ओ ओ परिणमति । (मू० ३२६ + )
6
तर रामि' स्यादि कल्पम् नवरमद्रसमीपे स्थित्वा अनुत्तरान् सर्वमनःप्रह्लादजनकतया अनन्यसदृशान् उच्चाचचान् - प्रबलप्रबलतरमन्मथोद्दीपक सभ्याऽसभ्यरूपान् शदान निर्देश: प्राकृतत्वात्समुदीरयन्त्यस्तिष्ठ न्ति, शेषं तथैव । प्रज्ञा० ३४ पद ।
सबंभ - शब्दब्रह्मन् - न० । पद्मापावाङ्मये ब्रह्मणि, अ० २६
अ० ।
त्यसबंभवाइ शब्दब्रह्मवादिन् पुं० शब्दसम्मामिति । वैयाकरणे,नं० सम्म अत्राऽऽह वैयाकरणः न वाक्संस्पर्शरहिता काचित् प्रतिपत्तिस्ति शब्दानुविद्धावास्तस्याः प्रतिभासनात् । यदि तु तत्संस्पर्शविकला साऽभ्युपगम्येत प्रकाशरूपताऽपि तस्या हीयेत वाग्रूपता हि शाश्वती प्रत्यवर्शिनी च तदभावे न तस्याः किंचिदपरं रूपमवशियते तदुक्तम्-"वाकरूपता चेत् व्यूरकामेदवयोपस्य शाश्वती । न प्रकाशः प्रकाशत, सा हि प्रत्यवमर्शिनी " ( वाक्य० प्र०का० लो० १२५) इति । न च निरस्ताल्लेखं स्वसंवेदन व्यवहारविरनरमिति समिम्युपगन्तव्यम् ।
:
"
'
असदेतत् यतोऽध्यक्षं पुरः संन्निहितमेव भावात्मानमवभासयति तत्रैवासवृतेर्वागृरूपता च न पुरः समिहिनेत न सा तत्र प्रतिभाति । न च व्यापितया पदार्थात्मतया वा श्र सनिहिता वागिति तद्दर्शनसाऽप्यवमाति, याचा मर्थदेशे सन्निधेरयोगात् । तथाहि यदाऽज्ञान्वये संवेदन पुरस्थो नीलादिराभाति न तदा तद्देश एवं शब्दात्मा वक्त्रमुखदेशस्य तस्यावभासनात् । नचान्यदेशतयोपलभ्यमानोऽ दशोऽयुपको नीलादेरपि तथाभाव वाविविक्तस्य नीलादेरवभासनान्नार्थदेशे वाक्सन्निधिरिति न तत्संस्पर्शवत्यक्षमतिः न च पदार्थात्मता वाचोयुक्ता, तत्वेनाप्रतिभासनात्। स्तम्भादिहिंशाकारविविक्रः पुरः प्रतिभा ति शब्दोऽप्यर्थेनिक्रिस्पीति न तयोपं प्रतिभासमेदो भेदात्तादेि वेदित्यध्यक्षं शब्द विविक्तरूपादिविषयं न वाग्रूपतासंसृष्टम् । तत्र तस्य असन्निधानात् व्यवहिताया अपि वाचः प्रतिभासे सकलव्यवहितभावपरंपरा प्रतिभासताम् अर्थसनिधानेऽपि वा वाचो लोचनमतावर्थप्रतिभासेन तस्याः प्रतिभासस्तविषयत्वात् नहि या पदविषयः स सन्निहितोऽपि तत्र प्रतिभाति यथा आम्ररूपप्रतिपक्षी तसः विषयश्च लोचन बुद्धः
For Private & Personal Use Only
www.jainelibrary.org