________________
(३७२) सहभवाइ अभिधानराजेन्द्रः।
सरपंभवाह न तत्त्वं तथापि न तनास्ति , न हि तीदणांशुकनिकरो. | ऽधिगच्छतीति शानस्वभावोऽसाधारणतयाऽसौ नार्थस्वरूपपहतदशां गर्भगृहाद्यनुप्रवेशानन्तरमप्रतिभासमाना अपि मिति कुतोऽध्यक्षताऽवसया?, तथाहि-पूर्वदर्शनमनुस्मरनेष घटादया भावाः स्वस्थीभूतनत्राणां न प्रतिभान्ति, न च पूर्वदृष्टतां व्यवहारी तत्राध्यारोपयति विस्मरणे तदनध्यवप्रागप्रतिभासनान्न सन्ति यथा च सहकारिवशात् पूर्वमप्र- सायात् यश्च स्मृतिरध्यवस्यति स्वरूप न तदर्शनपोपप्रयुतिभाता अपि पश्चात्प्रतिभान्ति । तथाऽत्राप्याद्यदर्शनं शुद्धा- क्नम् श्राकारभेदात् । न च तद्दर्शन-स्मरणे एक विषयं बिभ्रतः विभासि यद्यपि तत्त्वं नानुभवति स्मरणसहायातप्रभवा 'पूर्वदृष्टं पश्यामि' इत्यध्यवसायात् । यतः-किं स्मर्यमाणं दृश्यतु प्रत्यभिज्ञा तदनुभविष्यतीति । न-तत्त्वस्याऽसत्वम् ना- मानतया रूपं प्रतीयते, आहोस्विद् दृश्यमानं स्मयमाणतयति प्यक्षान्वयव्यतिरकानुविधायिनी प्रत्यभिज्ञा न प्रत्यक्षमिति । विकल्पद्वयम् ? । तत्र यद्याद्यः पक्षस्तथा सति स्मर्यमाणं
अत्रांच्यते-यद्यक्षप्रभवा संविदाद्या न तत्त्वमवभासयति प- परिस्फुटतया रूपमाभातीति कथ तस्य परोक्षता ?, अथ श्चादपि तदविषयत्वान्नाऽवभासयेत् । यथा ह्यक्षमविषयत्वा- द्वितीयस्तत्रापि रश्यमानं स्मयमाणेन रूपणाऽवभातीति सर्व नैकत्व प्रतिपत्ति विदधाति तथा स्मरणसहकृतमपि न तत्र परोक्षं भवेदिति न काचिदध्यक्षमतिः सत्याऽर्था स्यात् । तां विधास्यति अविषयत्वाऽविशेषात् ,न हि परिमलस्मरण- अतोऽक्षधीवर्तमानमेव रूपं प्रत्येति, स्मृतिरपि तदसंस्पर्शि सहायमपि लोचन गन्ध प्रतिपत्तिकृदुपलब्धमिति न तत्त्व- परोक्ष रूपमिति न तयोरैक्यं प्रतिभासभेदस्य सर्वत्र भेदकग्रहणमध्यक्षात् । किं च-किंकुर्वाणा स्मृतिरिन्द्रियस्य स- त्वात् । तस्य च विशदाऽधिशदरूपतयाऽवभासमानयोदृश्यहकारित्वं प्रतिपद्यत ? पूर्वापरस्य ढौकनमिति चेत् । ननु वि स्मयमाणयोः सद्भावात् कथं न भेदः ?, किश्च-यदि शुद्धमेव नष्ट व्यथे स्मृतिरुदयन्ती दृष्ति कथं तत्सन्निधापिते पौर्वा- दर्शनं स्मृतिनिरपेक्ष पूर्वरूपताग्राहि नम्वेवं भाषिरूपताग्रापर्य प्रवर्तमाना अध्यक्षधीः सत्यार्था भवेत् ? अथ यदुपरतं हि प्रथमदर्शनं किं नोपेयते?, नहि भाविभूतयारसन्निहितन्वे वस्तु तद्ग्राहिणी बुद्धिर्न सत्यार्थग्राहिणीति युक्तम् ,अनुपरत विशेषः, यनैकाध्यक्षवृत्तिरपरत्र नेति भवत् ? नच 'पूर्वदृष्टं त्वर्थमवगच्छन्ती कथं सा न सत्यार्था ?, अयुक्तमेतत् । यतः- पश्यामि' इति व्यवसायात् पूर्वरूपे एव दर्शनव्यापारः। 'पूर्वसमयमाणस्यार्थस्यानुपरतिः कुतोऽवगता? न स्मरणाद् व्यु- मेवेदं मया दृष्टम् इत्यध्यवसायाद भाविरूपेऽपि दर्शनव्यापरतेऽपि स्मृतिपरत्वे प्रवृत्तरित्युक्नत्वात् । नच स्मरणोपनी पारप्रसक्तेः। अतोऽपाकृतम् "इदानींतममस्तित्वं न हि पूर्वधितपौर्वापर्यस्य दर्शने प्रतिभासनात्तदप्रच्युतिः इतरेतराश्रय- या गतम्" इति । न च पूर्वदशा तदाभाविकालताया असदोषप्रसक्तः । तथाहि-स्मय माणस्यार्थस्यानस्तमयसिद्धेस्त- निधानादग्रहणं संप्रति दर्शनकाल पूर्वरूपताया अप्यसन्निदुपनीत तत्र दर्शनप्रवृत्तिः सिद्धयति । तत्सिद्धौ च स्मरणो- धेस्ततो ग्रहणप्रसक्तः । यदि पुनर्भाविरूपतामप्यध्यक्षमनुभपनीतस्थाऽनस्तमयसिद्धिरिति कथं नेतरतराश्रयत्वम् । अथ वति , 'पूर्वमवेदं मया दृष्टम्' इति व्यवहतिदर्शनात् तर्हि प्रम्मृतिः संप्रति प्रतिभासविषयादर्थाद्भिन्नं विषयमध्यवस्यन्ती थमसंवेदनमेव मरणावधिरूपपरंपरामधिगच्छतीति तदैव निरालम्बना स्यात् । प्रतिभासविषयं नमेवार्थमुल्लिखन्ती तु मृतो भवेत् । न च मृतिसद्भावे मृतो भवत्युत्पत्तिसमये तु कथममदर्थविषया? न: दर्शनगृहातमेवार्थमुल्लिखतीत्यत्र प्रमा- नासाविति कुतोऽयं दोषः । यतो यदि तदाऽसौ नाऽस्ति कसाभावान्न स्मरणोपनीतैकत्वाऽवभासिन्यध्यक्षमतिः सत्या- थमसती सा दर्शने प्रतिभाति?, तदप्रतिभासने तु कथं भाथग्राहिणी सिद्धा। न च पूर्वदर्शनमेव पूर्वरूपसंगतमर्थमनु
विरूपपरिगतो भावोऽयमातो भवेत् ? यदेव तत्र वर्तमान भयंकाय प्रमाण यतो यदि पूर्वरूपतामर्थस्याद्यदर्शनम- रूपमाभाति तदेवाध्यक्षमस्तु न भावि । यदि तु तदपि तदा. वायभारूयति तथा सति पूर्वापरैकत्वं तंदवावगमयिध्य- उध्यक्षं तदाद्याऽध्यक्ष एव मृत्युपाधेः सकलविषयस्य प्रतितीति तत्र स्मृतिः प्रवर्तमाना व्यर्था । न च तदपि पूर्वरू- भातस्याऽस्तमयात् तद्विषयात्तदुत्तरकालभाचिनी सर्वा मतिः पतां तस्याऽवभासयितुं क्षमं तस्य सन्निहितमात्रविषयत्वात्। निर्विषया भवेत् । किं च-भाविभूतयोरध्यक्षविषयत्वे भिन्नपूर्वरूपता हि पूर्वदेश-काल-दशासम्बन्धिता पूर्वदेशादीनां च मपि तदध्यक्षविषयं भवेदिति सर्वत्रिकालदर्शी भवेदिति तद्दशने अप्रतिभासनात् न तत्संस्पर्शिरूपप्रतिभासस्तत्र संभ- " भविष्यश्चैपोऽर्थो न ज्ञानकालेऽस्तीति न प्रतिभाति" इति ची न हि तदतिभास तत्संबन्धिपदार्थरूपप्रतिभासः अन्यथा निराकृतं द्रष्टव्यम्। भावि-भूतकाले ताबदभविष्यतो धर्माऽs. नीलताऽप्रतिभासेऽपि पीते नीलसम्बन्धिताऽवगतिर्भवेत् । देर्दर्शनकाले ऽसतोऽपि प्रतिभासनात् । न चाभिन्नयोर्भावितनैकत्वग्राहिण्यध्यक्षमतिः। यच्च 'दृपता प्रत्यक्षग्राह्या' इति प. भूतरूपयोः प्रतिभासेऽपि भाविधमादेभिन्नत्वान्न प्रतिभारुच्यते तत्र दृष्टता यदि तद्दशि प्रतिभातता तदा वर्तमान. सः। भेदेनाध्यक्षप्रतिभासनाऽविरोधात् । इश्यन्त एव हि भि. तैव । श्रथ पूर्वदशि प्रतिभातता तदा पूर्वदृशोऽप्रतिभासने नरूपा घट-पटाऽऽदयोऽध्यक्षप्रतिभासमादधानास्ता भाकथं तत्प्रतिभातताऽवभासः संप्रति संवेदन? तत्र हि स्व- विभूतरूपताऽध्यक्षावसेयेति स्मृतिविषयः। पूर्वरूपतादर्शहतया सन्निहित रूपमाभातीति सैव तत्र युक्ता, पूर्वदर्शन तु नावभासिनोऽर्थस्य भाविरूपता चानुमानायसेया। तेनप्रत्यस्ामतमिति तताऽपि व्युपरतैवेति कथं सा वर्त- “ नच स्मरणतः पश्चा-दिन्द्रियस्य प्रवर्तनम् ॥" मानदृशि प्रतिभासत ? तदभ्युपगम वा तद्दशो निराल- "वार्यते केनचिन्नापि, तदिदानी प्रदुष्यति।" म्बनप्रसक्तिः । न च पूर्वदृश्यमानता तत्र व्युपरता, दृष्टता तु (श्लो० वा० प्रत्यक्ष० श्लो० २३५।२३६। )। तदेवोत्पन्नति कथमसती येन तां प्रतीयती प्रत्यक्षमतिनिरा- इति निरस्तं, यतो यदि स्मरणादृष्य वर्तमानरूपे इन्द्रियस्य लम्बना भवेत् ?, यतो यदि दृष्टता तत्र सन्निहिता भंवत् तदा प्रवर्तनमभिप्रेतं तथा सति वर्तमानमात्रपरिच्छेदान्न प्रथममागनानीलाऽऽदिरूपताभिव तामप्यधिगच्छत् न चा- स्मरणोपदाक्तिकत्वग्रहः । अथ पूर्वरूप तत्राऽपि यथा प्राक
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org