________________
अभिधानराजेन्द्रः।
मद सरन्ती दुर्निवारेत्यलं दुर्मतिविस्पन्दितेषु प्रयासेन । ननु यदि कशक्तिसमन्वितत्वेनोक्तदोषानुपपत्तेः, तथाहि-नाऽनलशब्दपारमार्थिकसम्बन्धनिबद्धस्वरूपत्वादिमे शब्दास्ताविका- स्याऽनलवस्तुगताभिधेयपरिणामापेक्षी तदभिधानविषय एर्थाभिधानप्रभविष्णवः तहि दर्शनान्तरनिवेशिपुरुषपरि- वैकः स्वभाषः, अपि तु-समयाधानतत्स्मरणपूर्वककल्पितेषु धाब्येष्येतेषां प्रवृत्तिोंपपोत , परस्परविरु- तया विलम्बितादिप्रतीतिनिबन्धनत्वेन जलवस्तुगताभिखत्वेन तेषामर्थानां स्वरूपतोऽभावात् । यदपि च वि- धेयपरिणामापेक्षी तदभिधानखभायोऽपि, तथा तस्यापि नष्टमनुत्पत्रं वा तदापि स्वरूपेण न समस्तीति तत्रा5- प्रतीतः , अन्यथा निर्हेतुकत्वेन तत्प्रतीत्यभावप्रसङ्गात् । ननु पि वाचो न प्रवर्तेरन् । अपि च-यदि वाचां सद्भू- कथमेते शम्दा घस्तुविषयाः प्रतिक्षायन्ते ?, चक्षुरादीतार्थमन्तरेण न प्रवृत्तिः तर्हि न कस्याश्चिदपि वाचोऽ- | न्द्रियसमुत्थषुखाषिष शादेशाने वस्तुनोऽप्रतिभासनात् , लीकता भवेत् , नचैतत् दृश्यते , तस्मात्सर्वमपि पूर्वोक्त यदेव चतुरादीन्द्रियबुद्धी प्रतिभासते व्यक्यन्तराननुयायी मिथ्या। तदप्ययुक्तम् , इह द्विधा शब्दाः-मृषा- प्रतिनियत देशकालं तदेव वस्तु, तस्यैवार्थक्रियासमर्थत्याभावावर्गणोपादानाः, सत्यभाषावर्गणोपादानाच। तत्र ये त् ,नेतरत्परपरिकल्पितं सामान्य विपर्ययात् ,नच तदर्थक्रिमृषाभाषावर्गणोपादानाः ते तु तीर्थान्तरीयपरिकल्पिताः यासमर्थ वस्तु शाग्ने शाने प्रतिभासते, तस्मादवस्तुधिषकुशाखसंपर्कवशसमुत्थवासनासंपादितसत्ताकाः प्रधानरू- या पते शब्दाः । तथा चात्र प्रमाणम्-योऽर्थः शाने शाने पं जगत् ईश्वरकृतं विश्वम् , इत्येवमाकारास्तऽनर्थका येन शब्देन सह संस्पृष्टो नावभासने न सः तस्य शम्नस्य एवाभ्युपगम्यन्ते । ते हि बन्ध्याऽबला इव तदर्थप्राप्त्या- विषयः, यथा गोशब्दस्याश्वः । नावभासते घेन्द्रियगम्यो:दिप्रसवविकलाः केवलं तथाविधसंवेदनभोगफला इति थैः, शाब्वे शाने शब्देन संस्पृष्ट इति । यो हि यस्य शब्दप तैर्व्यभिचारः । अथ तेऽपि सत्याभिमतशब्दा इव प्र- स्यार्थः स तेन शब्देन सह संस्पृष्टः शाने शाने प्रतिभातिभासन्ते तत्कथमय सागासत्यविवेको निर्धारणी- सते, यथा गोशब्देन गोपिण्डः , पतावन्मात्रनिबन्धनत्यायः?, ननु प्रत्यक्षाऽऽमारामपि प्रत्यक्षमिवाऽभासत तर द्वाच्यत्वस्येति । तदेतदसमीचीनम् , इन्द्रियगम्यार्थस्य शास्तत्रापि कथं सत्याऽसत्यप्रत्यक्षविवेकनिर्धारणम्?,स्वरूपधि
ब्देशाने शब्देन सहानषभासासि , तथाहि-कृष्ण षयपर्यालोचनयेति चेत् , तथाहि-अभ्यासदशामापन्नाः
महान्तमखण्ड मसम्पूषमपफानुघटमामयेत्युक्तः कश्चि.
तज्ज्ञानाधरणक्षयोपशमयुक्तः समर्थ सष दल एपिए स्वरूपदर्शनमात्रादेव प्रत्यक्षस्य सत्यासत्यत्वमवधारय
शाब्देशाने प्रतिपद्यते, तदन्यघटमध्ये तदानयनाय तं प्रतिन्ति, यथा मणिपरीक्षका मणेः, अनभ्यासदशामापन्नास्तु विषयपर्यालोचनया यथा किमयं विषयः सत्य उताहो
भेदेन प्रवर्समात् , तथैव च तत्प्राप्तेः। अथ तत्राप्यस्फुटनेति ? , तथार्थक्रियासंवाददर्शनतः तद्तस्वभावलिङ्गद
रूप एव वस्तुनः प्रतिभासोऽनुभूयते , स्फुटाभश्च प्रत्यक्षम् , शनतो वा सत्यत्वमवगच्छन्ति अन्यथा स्वस यत्व
तत्कथं प्रत्यक्षगम्यं वस्तु शाब्दज्ञानस्य विषयः १, नैव दोषः,
स्फुटास्फुटरूपप्रतिभासभेदमात्रेण वस्तुभेदायोगात्,तथाहिमिति । तदेतत् स्वरूपविषयपर्यालोचनया सत्यासत्यत्व
एकस्मिन्नेव नीलवस्तुनि दुरासन्नवर्सिप्रतिपत्तृशाने स्फुटास्फु विवेकनिर्धारणमिहापि समानम् । तथाहि-दृश्यन्ते ए
टप्रतिभासे उपलभ्येते, नच तत्र वस्तुभेदाभ्युपगमः, द्वयोव कंचित् प्रज्ञातिशयसमन्विताः शब्दश्रवणमात्रादेव
रपि प्रत्यक्षप्रमाणतयाऽभ्युपगमात् , तथहाप्येकस्मिन्नपि पुरुषाणां मिथ्याभाषित्वममिथ्याभाषित्वं वा सम्यक
वस्तुनीन्द्रियजशाब्दशाने स्फुटास्फुटप्रतिभासे भविष्यतः । अवधारयन्तः, विषयसत्यासत्यत्वपर्यालोचनायां तु कि
नच तद्गोचरवस्तुभेदः । अथ वस्त्वभावेऽपि शाब्दशानप्रतिमेष वक्ता यथावदाप्त उत नेति। तत्र यदि यथावदाप्त इति नि- भासाविशेषात् , सत्यपि वस्तुनि शाम्दशानं न तद्याथात्म्यश्चितं ततो विषयसत्यत्वमितरथा त्वसत्यत्वम् । प्राप्तेतर- संस्पर्शि तद्भावाभावयोरननुविधानात् , यस्य हि शानस्य विवेकोऽपि परिशीलनेन लिङ्गतो वा कुतश्चिदवसेयो निपु-| प्रतिभासो यस्य भावाभावायनुविधत्ते तत्तस्य परिच्छेदकम्,
न हि प्रतिपत्रा भवितव्यम् । यदप्युक्तं यदपि च-विनष्टमनु- नच शाब्दज्ञानप्रतिभासो वस्तुनो भावाभावापनुविधस्पन्नं वा तदपि न स्वरूपेण समस्तीत्यादि, तत्रापि य
ते, वस्त्वभावेऽपि तदविशेषात् , तन्न वस्तुनः परिच्छेकं दि विनष्टानुत्पन्नयोर्वार्त्तमानिकविद्यमानरूपाभिधायकः श- शाम्दशानम् , रसज्ञानमिव गन्धस्य । प्रमाणं चात्र , ब्दः प्रवर्तते तर्हि स निरर्थकोऽभ्युपगम्यत एव, ततो न यज ज्ञान यदन्वयव्यतिरेकानुविधायि न भवति न तत्तद्विषतेन व्यभिचारः । यदा तु तेऽपि विनष्टानुत्पन्ने विनष्टा- यम् ,यथा रूपज्ञानं रसविषयम् न भवति चेन्द्रियगम्यार्धानुत्पन्नतयाऽभिधत्ते शब्दस्तदा तद्विषयसार्वज्ञशानमिव स
न्वयव्यतिरेकानुविधायि शान्न ज्ञानमिति व्यापकानुपलब्धः, दूतार्थविषयत्वात् सप्रमाणम् । इत्थं चैतदङ्गीकर्तव्यम् ।
प्रतिनियतवस्तुविषयत्वं हिज्ञानस्य निमित्तवत्तया व्याप्तम्, अन्यथाऽतीतकल्पान्तरवर्तिपार्धादिसर्वशदेशना भविष्य
अन्वयव्यतिरेकानुविधानाभाये च निमित्तवस्वाभावः स्यात्, च्छंखचक्रवादिदेशना च सर्वथा नोपपद्यत । त- निमित्तान्तरासंभवात् तेन तद्विषयवस्वं निमित्तयत्वाभावात् द्विषयमाने शब्दप्रवृत्यभावात् । अथोव्येत, अनले ऽनल- विपक्षाद् व्यापकानुपलब्ध्या व्यावय॑मानमन्वयव्यतिरेकाशब्दः तदभिधानस्वभावतया यमभिधेयपरिणाममाश्रि- नुविधानेन व्याप्यते इति प्रतिबन्धसिद्धेः । तदयुक्तम्-प्रत्यत्य प्रवर्सते; स जले नास्ति जलाउनलयोरभेदप्रसङ्गा- क्षक्षानेऽप्येवमविषयत्वप्रसक्तः, तथाहि-यथा जलवस्तुनि त् । अथ च प्रवर्तते संकेतवशाजलेऽप्यनलशब्दः तत्क- जलोल्लेखिप्रत्यक्षमुदयपदवीमासादयति, तथा जलाभावेऽपि थं शब्दाथयो-स्तवः सम्बन्धः?, तदसत्, शब्दस्याने- मरौ मध्याह्नमार्तण्डमरीचिकास्वर्णजलप्रतिभासमुदयमा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org