________________
सद्द
"
यदपि
"
नमुपलभ्यते ततो जलाभावेऽपि जलज्ञानप्रतिभासाऽविशेषात् । सत्यपि जले जलप्रत्यक्षं प्रादुर्भवन तयाथात्म्यसं स्पर्श तद्भावाभावो अनुकारादित्यादि सबै समानमेव । अत्र देशकालस्वरूपपर्यालोचनया तत्प्राप्त्यभावादिना च मरुमरीचिकासु जलोल्लेखिनः प्रत्यक्षस्य भ्रान्तत्वमवसीयते भ्रान्तं चाप्रमाणम् ततो न तेन व्यभिचार, प्रमाणभूतस्य च वयन्वयव्यतिरेकानुविधायित्वात् व्यविचार एव तदेतदन्यत्रापि समानम् तथा हि-यथार्थद शनादिगुणयुक्त पुरुष प्राप्तः सीतशब्दसमुत्थं चा नं प्रमाणम्, नच तस्य वस्त्वन्वयव्यतिरेकानुविधायित्वव्यभिचारसंभवः । यत्पुनरनातप्रणीतशब्दसमुत्थं ज्ञानं तदप्रमाणम् । अप्रमाणत्वाच न तेन व्यभिचारः । चप्रमाणमुपन्यस्तं तदपि हेतोरसिया साध्यसाधनायालम्, असिद्धता च हेतोरातप्रणीतशब्दस्य वस्तुव्यतिरेकेण प्रवृत्यसंभवात् । यत्पुनरिदमुच्यतेशब्दः भूयमाणो यत्रभिप्रायविषयं विकल्पप्रतिविम् तत्कार्यतया धूम इस यहिमनुमापयति तत्र स का विशिष्टार्थाभिप्रायशब्दयोराश्रयो धर्मी अभिप्रायविशेषः साध्यः शब्दः साधनमिति । तदाह - "वक्कुरभिप्रेतं तु सूचयेयु" रिति स एव तथा प्रतिपद्यमान श्राभ्योऽशिवति तत्पापात्पापीय तथा प्रभावात् न खलु धूमादि वह्नि तत्कार्यतया शब्दादभिप्रायविपर्य विकल्पप्रतिविम्यमनुमिमीते, अपि तुवाचकत्वेनाधमर्थ प्रत्येति देशान्तर कालान्तरे च तथा प्रदुश्यादिदर्शनात् । नच देशान्तरादावपि तथा प्रतीतावन्यथा परिकल्पनं श्रेयः, अतिप्रसङ्गप्रातः नाझि जनयति कि पिशाचादिरित्यस्याः अपि कल्पनायाः प्रसङ्गात् । अपि कियार्थी वा प्रमापयति नचाभिप्रायविषयं विकल्पप्रतिबिम्बं विवक्षितार्थक्रियासमर्थम्, किंतु-याने वस्तु नच वाच्यम्-अभिप्रायविषयं बिकल्पप्रति वा वस्तुनि प्रयसिंयते तेनायमदोष इति अन्यस्मिन् ज्ञातेऽन्यत्र प्रत्यनुपपते नह घंटे परिपडे प्रवृत्तिर्युका, पतेन विकल्पमतिथिम्यकं शब्दवाच्यमिति यत्प्रतिपन्नं तदपि प्रतिक्षितमयसेयम् । तत्रापि विकल्पप्रतिबिम्बके शब्देन प्रतिपश्ने वस्तुनि प्रवृत्यनुपपत्तेः । दृश्यविकल्पावर्थावेकीकृत्य वस्तुनि प्रवर्तत इति चेत् तथाहि तदेव विप्रतिविश्य यही रूपतयाऽध्य स्पति ततो यदि प्रवर्धते तेनायमदोष इति न तयो रेकीकरणासिद्धेः, अत्यन्त वैलक्षण्येन साधर्म्यायोगात्, साधर्म्य चैकीकरण निमित्तम्, श्रन्यथाऽतिप्रसङ्गात् । अपि चकचैतावेकीकरोतीति वाच्यम् स एव विकल्प इति वेत् न, तत्र बाह्यस्य रूपलक्षणानवभासात्, अन्यथा विकल्पत्वायोगादनवभासितेन चैकीकरणासंभवात् अतिप्रसक्तेः । अथ विकल्पादम्य एव कश्चिद्विकल्यमेवा - दृश्यमित्यध्यवस्यति दर्शनपरित्यागग्रस ङ्गः एवमभ्युपगमे सति बलादात्मास्तित्वप्रसक्तेः तथाहि-निर्मिकल्पिकम् न विकल्पमधे साक्षात् करोति गोरतो न तत् दृश्यम विकल्पेन सहेकीक मलम्, नत्र देशकालस्वभावव्यवहितार्थविषयेषु शाब्द
त्वदृष्टः
3
"
9
"
Jain Education International
-
(३४) अभिधानराजेन्द्रः ।
?
"
3
मद्द चिकल्पेषु तद्विषये निर्विकल्पक संभवः तत्कथं तत्र तेन दृश्यविकल्पार्थैकीकरणम् १ ततो विकल्पादन्यः सयंत्र दृश्यविकल्पकिन बादामैयोपपद्यते १ नच सेोऽयुपगम्यते तस्माच्छो हास्यार्थस्य या चक इत्यकामेनापि प्रतिपत्तव्यम् । इतश्च प्रतिपत्तस्यम्, अन्यथा संकेतस्थापि कर्तुमशक्यत्वात् तथाहि-येन शब्देन इदं ततो विधेयः तेन कि - तितेन उताऽसङ्केतितेन, न तावत्सङ्केतितेन अनवस्थाप्रस ङ्गात् तस्यापि हि येन शब्देन सङ्केतः कार्यः तेन किं सङ्केतितन उतासंकेतितेनेत्यादि तदेवावर्त्तते । अथाफेसितेन सिद्धस्ता शब्दार्थयोर्यालयः सम्बन्ध इति । नं० । श्राचा० ।
,
"
एगे सुम्भस, एगे दुम्सि (०४७)
सुसिदिसि शुभशब्दा मनोज्ञा इत्यर्थः
अशुभो - मनोशो यो न भवतीति । एवं च शब्दान्तरमप्रान्तभूतमवलेयम् । स्था० १ ठा० ।
द्विविधः
दुवि सते, तं जहा -भासासद्दे चैत्र, नो भासासदे चैव । भासास दुविहे पत्ते, तं जहा - अक्खरसंबद्धे चेव, गो अक्खरसंबद्धे चेत्र । यो भासासदे दुविहे पण्णत्ते, तं जहा आउज्जसंदे चैव यो भउज्जसदे चेव । (०८१+ )
•
,
"
'दुविहेत्यादि च पूर्वसूत्रेण सहायमभिसम्बन्धः । रानन्तरो देशकाम्यसुत्रे देवानां शरीरं निरूपितं तांश्व शब्दादिग्राहको भवतीत्यत्र शब्दस्तावन्निरूप्यते इत्येवं सम्बन्धायातस्यास्य व्याख्या, सा च सुकरैव-नवर भाषाशदोभाषाशिनामकम्मदियापादिती जीवशब्दः इतरस्तु नोभाषाशब्दः, अक्षरसम्मान तो अक्षरसंघन्धस्त्वितर इति । श्रतोद्यं पदद्दादि तस्य यः शब्दः स तथा नोतोयशब्दो - वंशस्फोटादिरबः । स्था० २ ठा० ३ उ० । (श्रतोद्यशब्दभेदाः ' आउज ' शब्दे द्वितीयभागे २६ पृष्ठे गताः । )
,
"
दुविधा सहा पद्मत्ता, तं जहा मता व अयना चैव । एवमिट्ठा • जाव मणामा । ( ० ८३ X ) स्था० २ ठा० ३ उ० ।
For Private & Personal Use Only
3
दशविधः शब्दः -
दसविहे सद्दे पत्ते, तं जहा - " नीहारि पिंडिमे लुक्खे, भिने जरिए हुए दीहे (२) हस्से पुने य, काकी खिंखिणिस्सरे ।। १ ।।" (सू० ७०५ )
इसविहेत्यादि मीहारसिलोगो । निरीघोषवान् शब्दो घण्टाशब्दवत् पिण्डेन निवृत्तः पिरिडमोघोषर्शितः, दकादिशब्दवत् रूक्षः काकादिशब्दवत् भिन्नः कुष्ठाद्युपहतशब्दवत् भर्भरितो जर्जरितो वा सतस्त्रीकटिकादिवाद्यशब्दवत् दीर्घः- दीर्घवर्णाश्रितो दूर
1
3
"
3
www.jainelibrary.org