________________
मह
(३६२)
अभिधानराजेन्द्रः। बहिराध्यवसायस्तदभिप्रायेण वाच्यवाचकभावः शब्दार्थ- विकल्पितस्य, न च विकल्पितमभयरूपं वस्त्वस्ति, यत्प्रायोरित्य(न्या)पोहः शब्दभूमिरिष्टः । परमार्थतस्तु शब्द-लि- प्यं सद्विषयः स्यात् , प्रवर्त्तमानस्य तु पुरुषस्य तस्य तस्या. काभ्यां बहिरर्थसंस्पर्शव्यतीतः प्रत्ययः केवलं क्रियत इति र्थस्य पृथिव्याममजनादवश्यमन्यत् शानान्तरं प्राप्तिनिमितत्संस्पर्श (M) भावेऽपि च पारम्पर्येण वस्तुप्रतिबन्धाद- समुपजायते, यतः किंचिदवाप्यते इति शाब्दज्ञानस्य विषविसंवादः । तथाहि-पदार्थस्यास्तित्वात् प्राप्तिः न दर्शनात् , यवस्वाभावः, तदसद्, विषयवस्वाभावासिद्धेः, परोक्षस्य केशोन्दुकादेर्दर्शने ऽपि प्राप्त्यभावात् । अथ प्रतिभासमन्तरेण तद्विषयत्वाभ्युपगमात् । यत्पुनरुनं न शब्दस्यार्थेन सहकथं प्रवृत्तिः ? ननु प्रतिभासेऽपि कथं प्रवृत्तिः ? तस्मि- निश्चितान्ययव्यतिरेकता, प्रतिबन्धाभावादिति तदसमीचीमप्यर्थित्वे तदभावात् अर्थित्वे च सति दर्शनविरहेऽपि नम् । वाच्यवाचकभावलक्षणेन प्रतिबन्धान्तरण नान्तरीयभ्रान्तेः सद्भावात् । प्रतिबन्धाभावात्तु तत्र विसंवादः । कतानिश्चयात् , शब्दो हि बाह्यवस्तुवाचकस्वभावतया तयदा तु विकल्पामा स्वरूपनिष्ठत्वान्नान्यत्र प्रतिबन्धसिद्धि- मान्तरीयकः, ततस्तत्रान्तरीयकतायां निश्चितायां शुग्दाद स्तदा स्वसंवेदनमात्रं परमार्थ (सतीत्वन् , तथापि कथं
निश्चितस्यैवार्थस्य प्रतिपत्तिर्न विकल्पितरूपस्य निश्चित समयपरमाऽर्थविस्तरः । सम्म० १ काण्ड । ( अधिक च प्रापयत् विषयवदेव शाब्दं शानमिति । स्यादेतत्-यदि : . 'सामरणविसेस' शब्दे अश्यते ।) स्वार्थेनावगतसम्ब- स्तयसम्बन्ध रिकरितमूर्तयः शब्दास्तहि समाश्रयत् - न्धः शब्दः स्वार्थ प्रतिपादयति । सम्म० १ काण्ड । (शब्द- र्थकतामिदानी संकेतः, स खलु सम्बन्धो यतोऽ....., स्य पौगलिकत्वम् ' आगम' शब्द द्वितीयभागे ७१ पृष्ठे ग
स चेद्वास्तवो निरर्थक संकेतः, तत एवार्थप्रतीतिसिद्धेः, त. तम् ।)
देतदत्यन्तप्रमाणमार्गानभिज्ञत्वसूचकम् , यतो न विमान
इत्यव सम्बन्धोऽर्थप्रतीति निवन्धनम् ,किंतु-स्वात्मज्ञानमह शब्दस्य बहिरर्थ प्रति प्रामाण्यम्
कारी, यथा प्रदीपः, तथाहि-प्रदीपो रूपप्रकाशनस्वभावाऽएतेन यत्कश्चित् शब्दस्य बहिर) प्रति प्रामाण्यमपाक्रियते पि यदि स्वात्मज्ञानसहकारिकृतसाहायकस्ततो रूपं प्रकाशतदपास्तं द्रष्टव्यम् , तथाहि-ते एवमाहुः-प्रमेयं वस्तु यति, नान्यथा, ज्ञापकत्वात् , न खलु धूमादिकमपि लिङ्गं परिच्छिन्नं प्रापयत्प्रमाणमुच्यते , प्रमेयं च विषयः प्रमा. वस्तुवृत्त्या वह्नयादिप्रतिबद्धमपि सत्तामात्रण वह्नयादर्गमकणस्येति प्रामाण्यं विषयवत्तया व्याप्तम् , ततो यद्विषयवन्न मपजायते, यदुनमन्यैरपि-"ज्ञापकत्वाद्धि सम्बन्धक भवति न तत्प्रमाणं, यथा-गगनेन्दीवरज्ञानं, न भवति च ज्ञानमपेक्षते । तेनासौ विद्यमानोऽपि, नागृहीतः प्रकाशक विषयवत् शब्द ज्ञानमिति, न चायमसिद्धो हेतुः, यतो- ॥१॥ सम्बन्धस्य च परिक्षाने तदावरणकर्मक्षयक्षयोपशम। द्विविधो विषयः-प्रत्यक्षः, परोक्षश्च । तत्र न प्रत्यक्षः शा- भ्याम् , तौ च संकेततपश्चरणभावनाद्यने साधनसाध्या: दशानस्य विषयो, यस्य हि शानस्य प्रतिभासेन स्फुटा- ततः तपश्चरणभावनासंकेतादिभ्यः सा ननावरण - भनीलाद्याकाररूपेण योऽर्थोऽनुकृतान्वयव्यतिरेकः स तस्य कर्मक्षयक्षयोपशमानां शब्दादाच केवलादप्यपयन प्रत्यक्षः, तस्य च प्रत्यक्षस्यार्थस्यायमेव प्रतिपत्तिप्रकार: वाच्यवाचकभावलक्षण सम्बन्धोऽवगमपथमृच्छति, तथासंभवदशामश्नुते, नापरः, तद्विषयं च तदन्वयव्यतिरेका- हि-सवें एव सर्ववेदिनः सुमेरुजम्बूद्वीपादीनानगृही-- नुविधायि स्फुटप्रतिभासं शानं प्रत्यक्षम् , प्रत्यक्षशेयत्वात तसंकेता अपि तत्तच्छब्दवाच्यानेव प्रतिपद्यन्ते , तैरेव सत्र प्रत्यक्षोऽर्थोऽनेकप्रकारप्रतिपत्तिविषयो यः शब्दाप्रमा- तथाप्ररूपणात् , कल्पान्तरवर्तिभिरन्यैरेवं प्ररूपिता, इति णस्यापि विषयो भवेत् । नापि परोक्षः, तस्यापि तैरपि तथा प्ररूपिता इति चेत् , ननु तेषामएि कल्पाहि निश्चिततदन्वयव्यतिरेकनान्तरीयकदर्शनात् प्रति- न्तरवर्तिनां तथा प्ररूपणे को हेतुरिति वाच्यम् , तदपत्तिः, यथा धूमदर्शनात् वढेः, अन्यथाऽतिप्रसङ्गात् ।। न्यैरेवं प्ररूपणादिचेत् , अत्रापि स एव प्रसङ्गः । समाधिन च शब्दस्यार्थेन सह निश्चितान्वयव्यतिरेकता प्रति- रपि स पवेति चेत् , ननु तर्हि सिद्धः सुमेर्वार्थानां बन्धाभावात् । तादात्म्यतदुत्पत्यनुपपत्तेः, तथाहि-न तदभिधायकानां च वास्तवः सम्बन्धः सर्वकल्पवर्तियाद्यार्थी रूपं शब्दानां नापि शब्दो रूपमर्थानाम् , तथाप्रती- भिरपि सर्ववदिभिस्तेषां सुमेर्वादिशब्दवाच्यतया प्ररूतेरभावात् , तत्कथमेषां तादात्म्यम् ?,येन व्यावृत्तिकृतव्यव- पणात् , अनादित्वात्संसारस्य, कदाचित् कैश्चिदन्यथापि स्थाभेदऽपि नान्तरीयकता स्यात् , कृतकत्यानित्यत्ववत् , सा प्ररूपणा कृता भविष्यतीति चेत् न, अतीन्द्रियत्वेअपि च-यदि तादात्म्यमेषां भवेत्ततोऽनलाचलचुरिका- नात्र प्रमाणाभावात् .सधैरपि तथैव सा प्ररूपणा कृतेत्यदिशब्दोचारणे बदनदहनपूरणपाटनादिदोषः प्रसज्येत । त्रापि न प्रमाणमिति चेन्न, अत्र प्रमाणोपपत्तेः, तथान चैवस्ति, तन्न तादात्म्यं नापि तदुत्पत्तिः, तत्रापि हि-शाक्यमुनिना संप्रति सुमेर्वादिकोऽर्थः सुमेर्वादिशब्देन विकल्पद्वयप्रसत्तेः । तथाहि-वस्तुनः किं शब्दस्योत्पत्तिः प्ररूपितः, सच सुमेर्वादौ सुमेर्यादिशब्दप्रयोगः संकेतउत शब्दाद्वस्तुनः? तत्र वस्तुनः शब्दोत्पत्तावकृतसंकेतस्या- द्वारेणाप्येतत् स्वभावतायां तयोनोंपपद्यते, तत्स्वभावताऽपि पुंसः प्रथमपनसदर्शने तच्छब्दोच्चारणप्रसङ्गः, शब्दाव- भ्युपगमे च सिद्धं नः समीहितम् , अनादावपि काले तयोस्तूत्पत्ती विश्वस्यादरिद्रताप्रसक्किा, तत एव कटक- स्तत्स्वभावत्वात् , तत्समानपरिणामस्य प्रवाहतो नित्यकुण्डलायुत्पत्तेः, तदेवं प्रतिबन्धाभावान शब्दस्यार्थेन सह त्वात् , तत्र सम्बन्धाभ्युपगमात् , इत्थं चैतदङ्गीकर्तव्यम् , नान्तरीयकतानिश्चयः, तदभावाच्च न शब्दानिश्चितस्थार्थ- अन्यथा अनादित्वात्संसारस्य कदाचिदन्यतोऽपि धूमास्य प्रतिपक्तिः, अपि तु-अनिवर्तितशङ्कतया अस्ति न येति । दर्भावा, भविष्यतीत्येवं व्यभिचारशङ्का धूमधूमध्वजादिषु प्र.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org