________________
सह
9
9
नुभूयते । नापीन्द्रियज्ञानेन व्यक्तेराकारद्वयं प्रतीयते तत्र पाकारस्यैव प्रतिभासनात्। न हि परिस्फुटप्रतिभासये लायामविशरूपाकारो व्यक्तिमारूढः प्रतिभाति । तत् कथं व्यक्तेरसावात्मा ? अथ ' श्रुतं पश्यामि' इति व्यवसायाद् दृश्य-श्रुतयोरेकता; [; ननु किं दृश्यरूपतया श्रुतमवगम्यते श्रुतरूपतया वा दृश्यम् ? तत्राद्ये पक्षे दृश्यरूपावभास एव मधुतगतिर्भवेत् । द्वितीयेऽपि पक्षे थुतरूपाचगतिरेव व्यशः न दृश्यरूपसम्भवः; तस्मात् प्रतिभासरहितमभिमानमात्रमिन्द्रिय सदार्थयोरध्यवसानम् न तस्वम् अन्यथा दर्शनामपि स्फुटप्रतिभासं स्यात् । अथ तंत्रेन्द्रियसम्बन्धाऽभाषा व्यक्तिस्वरूपावभासेऽपि प्रतिपत्तिविशेषः स्यात् नभ्यचैरपि स्वरूपमुङ्गासनीयम् तत्र यदि शब्दलिङ्गाभ्यामपि तदेव दर्श्यते तथा सति तस्यैवान्यूनातिरिशस्त्र रूपस्याधिगमे कथं प्रतिपत्तिभेदः ? श्रन्यच्च प्रपक्षेऽपि साक्षादिन्द्रियसम्बन्धन स्वरूपेण ज्ञातु शक्योऽसौ तस्यातांन्द्रियत्वात्, किन्तु स्वरूपप्रतिभासात् कार्या (यत्)। तच वस्तुस्वरूपं वद्यनुमानेऽपि भाति तथा सति तत एवेन्द्रियसम्बन्धः समुन्नीयताम्। अथ तत्र परिस्फु प्रतिभासाऽभावान्नाऽसावनुमीयते ननु तदभावस्तत्राक्षसङ्गतविरात् प्रतिपाद्यते तदा स्फुटतिभासाभावादिति सोऽयमितरेतराश्रयदोषः । अथ व्यक्तिरूपमेकमेव नीलादित्वमुभयत्र प्रतीयते व्यक्ताव्यक्ताकारौ तु ज्ञानस्यात्मानौ तत्रोच्यते यदि तो ज्ञानस्याकारी कथं नीलप्रकृतिरूपतया प्रतिभातः ? तद्रूपतया च प्रतिभासनानीलाद्याकाराचतौः नहि व्यक्तरूपतामव्यक्तरूपतां च मुक्त्वा नीलादिकपरमाभाति तदनवभासात् तस्याभाव एव । व्यक्ताव्यक्लैकात्मनश्च नीलस्य व्यक्काकारवद् भेदः, नहि प्रतिभासभेदेऽप्येकता श्रतिप्रसङ्गात्। तत्राक्ष-शब्दयोरेको विषयः । किञ्च यदि व्यक्तिः शब्द- लिङ्गयोरर्थः तथा सति सम्बन्धवेदन विनेयताभ्यामर्थप्रतीतिर्मयेत् नहि तत्र तत् तयोः सम्भ वति । व्यक्तिर्हि नियतदेशकालादशा ( लदशा ) परिगता न देशान्तरादिकमनुवर्तते निदेशादिरूपाया एव तस्याः प्र तीते: तथा चैकदा सम्बन्धानुभवेऽन्यस्यार्थस्य कथं प्रतीतिः ? अथ व्यक्तीनामेकजात्युपलक्षिते रूपे सम्बन्धादनन्तरा भविष्यति, तदपि न युक्तम् यतो जात्युपलक्षितमरूपं तासां मेलिङ्गादिगोचरः, तस्याभेदे पूर्वो पात् ; तथा च सम्बन्धाननुभव एव स्यात् । किञ्च - व्यक्तौ सम्बन्धवेदन प्रत्यक्षेण श्रनुमानेन वा भवेत् प्रत्यक्षेण, तस्य पुरः स्थितरूपमात्रप्रतिभासनात् शब्दस्य वचनयोर्वा
याचसम्बन्धले अज्ञानाकडे एव रूपे सम्बन्धव्युत्पत्तिर्दृश्यते-' इदमेतच्छब्दवाच्यम्' अस्य वेदमभिधानम् ' इति, अत्र विचारः - अस्येवं वाचकम् ' इति को अर्थ कि प्रतिपादकम् यदि वा कार्यकार वेति ? तत्र यदि प्रतिपादकम्, तत् किमधुनैव, यज्ञाऽन्यदा ? तत्र धुनोच्यते शब्दरूपमर्थस्य प्रतिपादकं विनाकारेति युक्रम् अक्षव्यापारेणाधुना विशदाकारेण नीलादेरवभासनात् ततश्चाक्षव्यापार एवाधुना प्रकाशकोऽस्तु न शब्दव्यापारः, तस्य तत्र सामर्थ्यानधिगतेः । अथाम्यदा लोचन परिस्पन्दाभावे शब्दोऽर्थानुद्भासयति तदा किं
2
;
६१
Jain Education International
( ३६१ ) अभिधानराजेन्द्रः ।
"
सद्द याकारेणासी तामापति, पहा-आकारान्तरेणेति विकल्पम् | यदि मिशदेनाकारेण प्रतिपादयतीत्युते तत्तदाप्यसौ नक्षुरादिभिरेव विशदेनाकारेणोद्वास्यते न शब्देन तस्य तत्र सामर्थ्यादर्शनात् दर्शनाकाङ्क्षणाच। यदि तपसोऽर्थः प्रतिपायते तदाऽस्य सर्वथा प्रतिपत्यात् किमर्थ प्रवृत्तिः १हि प्रतिपक्ष एवं तापमाप्रयोजना वृतिर्युक्ा वृत्तेरविरामप्रसङ्गात् । अथ किञ्चिदप्रतिपन्नं रूपं तदर्थं प्रवर्तनम् ; ननु
प्रतिपक्षं व्यक्तिरूपं प्रवृत्तिविषयः तत् तहिं न शब्दार्थ, तदेव च पारमार्थिकम् ततोऽर्थक्रियात्, नाव्यशम् सर्वार्थक्रियामात् । अथ कालान्तरे स्फुटेतरेणाकारेण
रुद्योतयन्ति शब्दाः नन्यसाधाकारस्तदा सम्बन्धन्युपतिले कालान्तरे वा द्रियगोचरस्तत् कथं तत्र शब्दाः वर्तमानानादिगोचरेऽर्थे वृत्ता भयन्ति ताध्यक्षः सम्बन्धवेदनम् । नाप्यनुमानेन तदभावे तदनयतारात् । अ चाप्यपस्या सम्बन्धवेदनम् । तथादि-हारकाले शब्दा र्थी प्रत्यक्षे प्रतिभातः, श्रोतुश्च शब्दार्थप्रतीति चेष्टया प्रतिपद्यन्ते व्यवहारिणः तदन्यथानुपपत्या तयोः सम्बन्धं विदन्ति । अत्रोच्यते - सिद्धयत्येवं काल्पनिकः सम्बन्धः । तथाहि-धोः प्रतिपतिः सङ्केतानुसारिणी दृश्यले के ( क ) खिमा - ssर्यादिशब्देभ्यो हि द्रविडाऽऽर्थयोर्विपरीततत्प्रतिपत्तिदर्शना नियतः सम्बन्धो युक्तः सर्वगते व सिद्धेऽपि न नियतार्थप्रतिपत्तिका प्रकरणादिकमपिनियन यतार्थसिद्धौ सर्वमनुपपन्नम् । तथाहि प्रकरणादयः शब्दधर्म, अर्थधर्मः प्रतिमा शब्दधर्मे तस्मिन् शब्दरूप नियतार्थप्रतिपत्ति है तुरिष्टं स्यात्, तश्च सर्वार्थान् प्रति तुल्यत्वात् न युक्तम् । श्रश्नोंऽपि न नियतरूपः सिद्ध इति न तजूमपि प्रकरणादिः । प्रतिपत्तिधर्मस्तु यदीष्यतेऽसी तदा काल्पनिक एवार्थनियमः न तात्त्विकः स्यात् । तस्मात् सर्व परदर्शनं व्याध्यधिभितम् मनागपि विचारात्यात् । तदेवमवस्थितं विचारात् 'न वस्तु शब्दार्थः' इति, किन्तु-शब्देभ्यः कल्पना अद्दिरर्थासंस्पर्शिन्यः प्रसूयन्ते, ताभ्यश्च शद इति । शब्दानां च कार्यकारणभावमात्रं तत्त्वम्न वाच्यवाचकभावः । तथाहि न जाति व्यक्त्योर्वाच्यत्वम् पूर्वोक्क दोषात् । नापि ज्ञान - तदाकारयोः, तयोरपि स्वेन रूपेण खलक्षणत्वात् अभिधानकार्यत्वाश्च । शब्दाद् विज्ञानमुत्पद्यते न तु तत् तेन प्रतीयते बहिरांयवसायात् कथं तया हः शब्दवाच्यः कल्प्यते ? लोकाभिमानमात्रेण शब्दार्थोऽन्यापोह, सीकिकानां हि शात् प्रतीतिः प्रभुतिः प्रातिश्व बहिरर्थे दृश्यते। यदि लोकाभिप्रायो ऽनुवते बहिरर्थस्तर्हि शब्दार्थोऽस्तु तदभिमानात् नाऽम्पाऽपोतद भाषात्त्रो बहिर एवान्यापोह तथा चाह" द
"
व्यावृतः सेव व्यावृतिः" सति स्वार्थ स्यात् तदेषविजातीयव्यावृतेन रूपेण शम्भूमिरिष्यतेसजातीयस्यावृत्तस्य रूपस्य शाब्दे प्रतिभासाभावात् यदि
विजातीयव्यावृतं शकयते तथा सति तदव्यतिरेकात् सजातीयव्यावृत्तमपि रूपमधिगतं भवेत्, न विकल्पानामविद्याखभावत्वान्न हि ते स्वलक्षणसंस्पर्शभाज सर्वाऽऽकारप्रतीतिदशेषः -- केवलमभिमानमात्रम्
यतस्तैः
For Private & Personal Use Only
www.jainelibrary.org