________________
सद्द
कारतया परिस्फुटमुद्भासमानयोस्तदभिन्नं भिन्नं वा दर्शनारूढं साधारणं रूपमाभाति । अथ कल्पनाबुद्धिर्धाकारा अभिधीयते। तथाहि यदि नाम अपास्तकल्पने दर्शने न जा तिरुङ्गाति कल्पना तु तामुखी वसीयते गोगी: इति एतदप्यसत् कल्पनाशानेऽपि जातेरनवभासनात् । तथाहि कल्पनाऽपि पुरः परिस्फुटमुङ्गासमानं स्पक्तिस्वरूपं व्यवस्वन्ती हदि चाभिजल्पाकारं प्रतीयते न च द्यतिरिक्तः वर्णाकृत्यतराकारशून्य प्रतिभास लक्ष्य वर्णादिरूपरहितं च जातिस्वरूपमभ्युपगम्यते, तन्न कल्पनावसेयाऽपि जातिः । यच्च कचिदपि ज्ञानेनावभाति तदसत् यथा शशविषाणम्, जातिश्च क्वचिदपि ज्ञाने परिस्फुटव्यक्तिप्रतिभासवेलायां स्वरूपन नाभाति तन सती ।
3
अथापि शब्द- लिङ्गजे ज्ञाने स्वरूपेण सा प्रतिभाति तत्र सम्बन्धप्रतिपत्तेः, स्वलक्षणस्य च तत्रासाधारणरूपतया प्रतिभासनावसायात् सम्बन्धग्रहणासम्भवाच्च तन्न शब्द-लि
भूमिः । ननु तत्रापि परिस्फुटतरो व्यक्तेरेवाकारः शब्दस्य या प्रतिभाति न तु वर्षाकाररहितोऽनुमते स्वरूप प्रयो जनसामध्येष्यतीतः कशिदाकार केनचिदपि शब्दसाम्यं हि दर्शनमकिपासमर्थतया स्फुटदद्दनाकारमाददानं प्रवर्तयति जनम्, तत् कथमन्यावभासस्य दर्शनस्याऽ म्याकारो जात्यादिविषयः ? यदि च जात्यादिरेव लिङ्गादिविषयः तथा सति जातेरर्थक्रियासामर्थ्याविरहादधिगमेऽपि शब्द- लिङ्गाभ्यां न बहिरर्थे प्रवृत्तिर्जनस्येति विफलः शब्दादिप्रयोगः स्यात् । अथ जातेरकियासामर्थ्याविरहेऽपि स्वलक्षणं तत्र समर्थमिति तदधां प्रवृत्तिरधिनाम् ननु तत् स्वलक्षणं लिङ्गादिदर्शनप्रतिभाति मानमनारूढेऽर्थे विज्ञानं प्रवृत्तिं विधातुमलम् सर्वस्य सर्वत्र प्रवर्तकत्वप्रसङ्गात् । यत् तु तत्र प्रतिभाति सामान्यं न तद् दाहादियोग्यम् यपि ज्ञानाभिधानं तस्य फलं मतं तपि पूर्वमवदितमिति नतोऽपि प्रवृत्तिः साची ।
"
(280) अभिधानराजेन्द्रः ।
,
Jain Education International
अथ प्रथमं शब्द- लिङ्गाभ्यां जातिरवसीयते ततः पश्चात् तया स्वलक्षणं लक्ष्यते तेन विना तस्या अयोगादिति - तिलक्षणया प्रवृत्तिर्भवत् तदपि सम्य नात्र क्रमयती :- पूर्व जातिराभाति पश्चात् स्वलक्षणमिति । किञ्चजात्यापि स्वलक्षणं प्रतिनियतेन वा रूपेण लक्ष्येत, साधारन वा ? तत्र न तावदाद्यः पक्षः, प्रतिनियतरूपस्य स्थलक्षणस्य तस्य प्रतिपत्तरसम्भवात्। न हि शब्दानुमानवेलायां जातिपरिमितं प्रतिनियतं स्वलक्षणमुद्भाति सर्वतो व्यावृत्तरूपस्याननुभवात्, अनुभवे वा प्रत्यक्षप्रतिभासाविशेषः स्यात्। न च प्रतिनियतरूपमन्तरेण जाति सम्भवति तत् कु तस्तया तस्य लक्षणम् ? अथापि साधारणेन रूपेण तया दादादियोग्य मात्रमस्ति इति तद्प्यसत्साधारणस्यापि रूपस्यार्थक्रियासम्भवात् प्रतिनियतस्यैव रूपस्य तत्र सामर्थ्यापलब्धिः ततश्च तत्प्रतिपतावपि कथं प्रवृत्तिः ? पुनस्तेनापि साधारणेनापरं साधारयं रूपं प्रत्येतस्य तेनाप्यपरमिति साधाररूपप्रतिपत्तिपरम्परा निरवधिर्भवेत् तथा चार्थक्रियासमर्थरूपामधि
स्वभाव एव यदि नाम जातिराभाति शब्दलिङ्गाभ्याम् व्यक् ति येन सा तो व्यक्ति ? तो
सद्द सम्बन्धादिति चेत् सम्बन्धस्तयोः किं तदा प्रतीयते उत पूर्व प्रतिपन्नः ? न तावत् तदा भात्यसौ व्यक्तेरनधिगतेः केवलैव हि तदा जातिर्भाति यदि तु व्यक्तिरपि तदा भाषेत तदा किं लक्षितलक्षणेन ? सैव शब्दार्थः स्यात् । तदनधिगमे न तत्सम्बन्धाधिगतिः । अथ पूर्वमसौ तत्र प्रतीतः तथापिताना तत्सम्बन्धेऽन्यदापि तथैव भयति अतिप्रसङ्गात् । अथ जातेरिमेय रूपम् यदुत विशेनिष्ठा सर्पदा सयंत्र जातिर्विशेषनिष्ठा इति किं प्रत्यक्षेणावगम्यते यद्वाऽनुमानेन तत्र न तावत् प्रत्यक्षेण सर्व व्यक्तीनां युगपदप्रतिभासना मैकदा तन्निष्ठता तेन गृह्यते, क्रमेणापि प्रितीती निरवधेपिरम्परायाः सकलायाः परितुमशक्यत्वात् तति न जातेरधिगन्तुं शक्या । कदाचित्तु जातनिहताऽधिगमे सर्वदान - ष्ठता ' इत्युक्तम् । तन्न प्रत्यक्षेण जातस्तनिष्ठता प्रतिपतुं शक्या । नाप्यनुमानेन तत्पूर्वकत्वेन तस्य भावेनाप्रवृत्तेः । तन्न जात्यापि तदभावे व्यक्तेरधिगमः कर्तुं शक्यः ।
•
5
,
किश्च यदि जातिरभिधानगोचरः तथा सति नीलत्वजातिरुत्पलत्वजाति द्वयमपि परस्परभिन्नं प्रतीतमिति नसामानाधिकरण्यं भवेत्। न परस्परविभिन्नार्थप्रतीत स्था' घटः पटः ' इति दृश्यते । श्रथ गुण-जाती प्रतिनियतमेकमधिकरणं विभ्रा ततस्तद्वाकाधिकरणता शब्दयोः । ननु गुणजातिप्रतीतौ शब्दजायां न तदधिकरणमाभाति तस्य शब्दागोचरत्वात् न चानुद्भासमानवपुरधिकरणे सनिहितमिति न समानाधिकरणताय्यवस्था पुनरपि तदेव चव्यम् शब्देरनभिर्धायमानमधिकरणं तदभिहितेत्यादिनिराक्षिप्यमाणं तयवस्थाकारि' इति । तत्र च समाधिर्न सामर्थ्यायातमधिकरणं ( मधिकरणमेकाधिकरणतां ) शब्दयोः कर्तुमलम्, घट-पटशब्दयोरपि ताभ्यामभिहिताभ्यामेकस्य भूतलांदेराधारस्याऽपादेकार्थताप्रसङ्गात् । तथा-जातिपक्षे धर्मधर्मिभावो ऽप्यनुपपन्न एव, यदि हि व्यक्तावाश्रिता जातिः प्रतीयेत तदा तद्धर्मः स्यात्, यदा तु व्यक्तिः सत्यपि नाभाति शब्दजे ज्ञाने तदा जातेरेव केपलायाः प्रतिभासनात् कथं जाति-जातिमधर्मभावः ? नहि नीलादिः केवलं प्रतीयमानः कस्यचिद्धर्मो धर्मी वा; यदापि प्रत्यक्ष द्वयं प्रतिभाति तदाऽपि भेदप्रतिभासे सति न धर्मधर्मिभावः, सर्वत्र तथाभावप्रसङ्गात् । अथ प्रत्या प्रतिभाति जातियोः तेनापमदोष इति चेत् श्रत्रोच्यते- ताद्रूप्येण विज्ञानमिति किं व्यक्तिरूपतया जातेरधिगतिः, अथ जातिरूपतया व्यक्तेरिति ? तत्र यथायः पक्षः तथा सति व्यक्तिरेव गृहीता न जातिः । द्वितीयेऽपि जातिरूपाधिगतिरेव न व्यक्तिरिति न सर्वथा धर्मिधर्मभावः । तन्न जातिषियः।
,
अतिविशिष्ट व्यक्तिस्तयोरर्थः तदप्यसत् तस्याः प्रतिभासाभावात् नहाने व्यक्तिल रूपतया प्रतिभाति, तदभावेऽपि तस्योदयात् अव्यक्काकाराभावाथ। अथापि व्यवाकारद्वयमेतत्-रूपरूपं येति । तत्र व्यक्तरूपमिन्द्रियज्ञानभूमिः यशउदपथः । ननु रूपद्वयं व्यक्तेः केन गृह्यते ? न तावदभिधानजेन ज्ञानेन तत्र स्पष्टरूपानवभासनात् श्रस्पष्टरूपं हि तद
"
,
For Private & Personal Use Only
www.jainelibrary.org