________________
(३५७)
अभिधानराजेन्द्रः। "व्यक्तिरूपावसायेन, यदि वाऽपोह उच्यते ।
नेन पूरणार्थे 'यत्' प्रत्ययविधानात् । 'तद्विविक्ताऽसौ' इति तल् लिङ्गायभिसम्बन्धो, व्यक्तिद्वारोऽस्य विद्यते"॥ औदासीन्यादिविविक्त क्रः), 'विधिवाक्यन सममन्यनिवर्त
नम्' इति यथा 'पचति' इत्यादी विधियाक्ये सामयादादा[तत्त्वसं० का० ११४३] इति ।
सीन्यादिनिवृत्तिर्गगते तथा द्वितीयेऽपि ननि इति सिद्ध'अपोह उच्यते' इति 'शब्देन' इति शेषः, 'तद्' इति तस्मा.
मत्राप्यन्यनिवतैनम् । स्पष्टार्थ तु नञ्चतुष्टयोदाहरणम् । स् , 'अस्य' इत्यपोहस्य । 'श्राख्यातेषु न च' इति, अत्र श्रा
'चादीनां नयागा नास्ति' इति, अत्रख्यातेवन्यनिवृत्तिन संप्रतीयते इत्यसिद्धम् । तथाहि-जिज्ञा
"समुच्चयादियश्चार्थः, कश्चिश्चादरभीप्सितः। सिते कस्मिश्चिदर्थे श्रोतुर्बुद्धिद्धि)निवेशाय शब्दः प्रयुज्यते व्यवहर्तृभिः न व्यसनितया तेनाभीष्टार्थप्रतिपत्ती सामर्थ्या.
तदन्यस्य विकल्पादे-भवेत् तेन व्यपाहनम्"॥
[तत्त्वसं० का० ११५६] दनभीष्टव्यवच्छेदः प्रतीयत एव, अभीष्टानभीष्टयोरन्योन्यव्यवच्छेदरूपत्वात् । सर्वमेवाभीष्टं यदि स्यात् तदा प्रतिनि- आदिशब्देना(न) 'वा'शब्दस्य विकल्पोऽर्थः, 'अपि'शब्दस्य यतशब्दार्थो न प्रामोति इति या च कस्यचिदर्थस्य परिहारे- पदार्थासम्भवानाऽ(सम्भावनाs) न्ववसर्गादयः, 'तु' शब्दण श्रोतुः क्वचिदर्थे शब्दात् प्रवृत्तिः सान प्राप्नोति; तस्मात् स्य विशेषणम् , 'एव'कारस्यावधारणमित्यादेग्रहणम् । 'तत्'सर्वमेवाभीष्टम्' इत्येतदयुक्तम् , अतः 'पचति' इत्यादिशब्दा- न्यस्य' इति तस्मात् समुच्चयादन्यस्य, 'तेन' इति चादिना । नामनभीष्टव्यवच्छेदः सामर्थ्यात् स्फुटमवगम्यत पव- 'वाक्याथै ऽयनिवृत्तिश्च व्यपदष्टुं न शक्यते' इति, अत्रापि "तथाहि-पचतीत्युक्ते, नोदासीनोऽवतिष्ठते ।
कार्यकारणभावेन सम्बद्धा एव पदार्था वाक्यार्थः यतो न पभुड़े दीव्यति वा नेति, गम्यतेऽन्यनिवर्तनम् ॥
दार्थव्यतिरिक्नो निरवयवः शबलाऽऽत्मा वा कल्माषवर्णप्रख्यो [तत्त्वसं० का० ११४६ ]
वाक्यार्थोऽस्ति, उपलब्धिलक्षण प्राप्तस्य तादृशस्यानुपलब्धेः
पदार्थस्य चापाहरूपत्वं सिद्धमेव । तथाहि-' चैत्र ! गामातेन 'पर्युदासरूपं हि निषेध्यं तत्र न विद्यते' इति यदुक्रम्
नय' इत्यादिवाक्ये चैत्रादिपदार्थातरेकेण बुद्धौ नान्योऽ. तसिद्धम् । यश्च-पचतीत्यनिषिद्धं तु, स्वरूपेणैव तिष्ठति'।
र्थः परिवर्तते चैत्राद्यर्थगतौ च सामर्थ्यादचैत्रादिव्यवच्छेदो इति । तत्र स्ववचनव्याघातः । तथाहि- पचति' इत्येतस्यार्थ
गम्यते; अन्यथा यद्यन्यक दिव्यवच्छेदो नाभीष्टः स्यात् ' स्वरूपेणैव ' इत्यनेनावधारणेनावधारितरूपं दर्शयता
तदा चैत्रादीनामुपादानमनर्थकमेव स्यात् । ततश्च न किञ्चित् 'पचति' इत्येतस्यान्यरूपनिषेधेनात्मस्थितिरिति दर्शितं भ
कश्चिद् व्यवहरेदिति निरीहमेव जगत् स्यात् । 'अनन्यायति; अन्यथा 'खरूपेणैव' इत्येतदवधारणं भवत्प्रयु
पोहशब्दादौ वाच्यं न च निरूप्यते' इति, अत्र, नात्र भवमनर्थकं स्यात् व्यवच्छेद्याभावात् । 'साध्यत्वप्रत्ययश्च'
दभिमतो जात्यादिलक्षणा विधिरूपः शब्दार्थः परमार्थतोऽइति, अत्रापि यद्यपोहो भवता निरू (रु) पाख्यस्वभावतया
वसीयते जात्यादेनिषिद्धत्वात् ।। गृहीतस्तत्कथमिदमुच्यते 'निष्पन्नत्वात्' इति, न ह्याकाशोस्पलादीनां काचिदस्ति निष्पत्तिः सर्वोपाख्याविरहलक्षण
" किन्तु विध्यवसाय्यस्माद् , विकल्पो जायत ध्वनेः ।
पश्चादपोहशब्दार्थ-निषेधे जायते मतिः "॥ त्वात् तेषाम् । स्यादेतत् यद्यप्य सौ निरुपाख्यः परमार्थतस्त
[तत्त्वसं० का० ११६४] थापि भ्रान्तः प्रतिपनृभिर्बाह्यरूपतयाऽध्यवसितत्वादसौ सोपाख्यत्वेन ख्याति ननु यद्यसौ सोपाख्यत्वेन ख्याति त
यद्यनपोहशब्दादपोहशब्दार्थनिषेधे मतिजार्यते इतीप्यते न थाऽपि किमत्र प्रकृतार्थानुकूलं जातम् ? वस्तुभिस्तुल्यधर्म
तापोहशब्दार्थोऽभ्युपगन्तव्यः तस्य निषिद्धत्वात् ,असदेतत्; त्वम् , एतेन यथा वस्तु निष्पन्नरूपं प्रतीयते तथाऽपोहोऽपि “स त्वसंवादकस्तादृग् , वस्तुसम्बन्धहानितः । वस्तुभिस्तुल्यधर्मतया ख्याते (तो) निष्पन्न इव प्रतीयत इति न शाब्दाः प्रत्ययाः सर्वे, भूतार्थाध्यवसायिनः "॥ सिद्धं 'निष्पन्नत्वात्' इति वचनम् । यद्येवं भवत्यै (ते) व [तत्त्वसं० का० ११६५] साध्य [ध्यत्व प्रत्ययस्य भूताऽऽदिप्रत्ययस्य च निमित्तमुप- 'सः' इति अनन्यापोहशब्दादिः, 'असंवादकः' इति न दर्शितमिति न वक्तव्यमेतत् 'निनिमित्तं प्रसज्यते' इति । यद- संवदतीत्यसंवादकः, न विद्यत त्रा(वा) संवादो ( संवादोऽपि 'विध्यादावर्थराशौ च, नाऽन्याऽपोहनिरूपणम्' । इति स्येत्यसंवादकः । कस्मात् ? ' वस्तुसम्बन्धहानितः ' तथापरेणोकम् , तत्र विध्यादेरर्थस्य निषेध्यादपि व्यावृसतया:- भूतवस्तुसम्बन्धाभावात् पूर्वं हि जात्यादिलक्षणस्य शब्दार्थवस्थितत्वात् तत्प्रतिपत्ती सामर्थ्यादविवक्षितं नास्तिताऽऽदि वस्तुनो निषिद्धत्वात् । यद्येवं तर्हि कथमनन्यापोहशब्दादिनिषिध्यत इत्यस्त्येवात्र 'अन्यापोहनिरूपणम्' । 'नत्रश्चापि भ्योऽपोहशब्दार्थनिषध मतिरुपजायत इति, उच्यतेवितथनायुक्तौ' इति, अत्रापि
विकल्पाभ्यासवासनाप्रभवतया हि कचन शाब्दाः प्रत्यया "नासौ न पचतीत्युक्ने, गम्यते पचतीति हि ।
असद्भतार्थनिवेशिनो जायन्त एव इति न तद्वशाद वस्तूनां औदासीन्यादियोगश्व, तृतीये नत्रि गम्यते" ॥
सदसत्ता सिद्धयति । यञ्च 'प्रमेय-ज्ञयशब्दादः' इति, अत्र "तुर्य तु तद्वियितोऽसौ, पचतीत्यघसीयते ।
कस्य प्रमेयादिशब्दस्यापोह्य नास्तीत्यभिधीयते ? यदि तावतेनात्र विधिवाक्येन, सममन्यनिवर्तनम्" ॥
दवाक्यस्थप्रमेयादिशब्दमाश्रित्योच्यते तदा सिद्धसाध्यता , [ तत्त्वसं० का० ११५७-११५८ ]
केवलस्य प्रयोगाभावानेव निरर्थकत्वात् यतः श्रोतृजनानुग्र'तुर्ये' इति चतुर्थे "चतुरश्छयती प्राधक्षरलोपश्च" [पाणि हाय प्रेक्षावद्भिः शब्दः प्रयुज्यते न व्यसनितया, न च केवश्र०५ पा०२ सू०५१ बार्ति सिद्धान्त. पृ० २६६] इत्य-लेन प्रयुक्नेन श्रोतुः कश्चित् सन्दह-विपर्यासनिवृत्तिलक्षणोऽ
६० Jain Education International For Private & Personal Use Only
www.jainelibrary.org