________________
( ३५६ ) अभिधान राजेन्द्र
मह
1
-असत्य
36
पयेोऽपि मन्यते "संस्थान प्रसव-स्थितिषु यथाक्रमं स्त्री-पुंनपुंसकव्यवस्थाति ( स्था" इति ) तस्यापि तन्न युक्लम् : यतो यदि स्थित्याद्याश्रया लिङ्गव्यवस्था तदा तटशृङ्खलादिवत् सर्वपदार्थेष्वविभागेन त्रिलिङ्गताप्रसक्तिः स्थित्यादविद्यमानत्वात्-अन्यथा 'तटः' 'तटी' 'तटम्' इत्यादास्यात् विशेषाभावात् इत्यतिपिता लक्षणदोषः । व्यभिचारदर्शनाद् वाऽव्यापिता च -: पहियादिकेशशविषादिष्वसु (पु) 'अभावः ' 'निरुपास्यम्' 'तुच्छता' इत्यादिभिः शब्दः त निदर्शनात् । इतश्चाव्यापिनी खित्यादिष्वत्यं लि त्रयोगिन्दप्रवृत्तिथाहि प्रसय उत्पाद सेस्त्यानं विनाशः, आत्मस्वरूपं च स्थितिः तत्र प्रसवे स्थिति संस्त्यानयोरभावात् कथं 'उत्पादः उत्पत्तिः जन्म इत्यादेः स्त्री-पुं-नपुंसकलिङ्गस्य शब्दस्य प्रवृत्तिर्भवेत् ? तथा संस्थांनी सारभावात् कथं 'तिरोभूतिः' "विनाशः "तिरोभवनम् इत्यादिभिः शनैपदिश्यते से स्थानम् इत्यनेन च तथा स्थितीसंस्थानयोरसम्भवात् 'स्थितिः' 'स्थानम्' 'स्वभावः'त्यादिभिःशनैः कथमुच्यत ? अथ स्थित्यादीनां परस्परमविरूपत्वात् प्र त्येकमेषु लिङ्गत्रययोगिताः ननु यद्येषां परस्परमविभकं रूपं नदेकमेव परमार्थता लिङ्गं स्यात् न लिङ्कत्रयम् । अन्यस्वाह" स्त्रीत्वादयो गोत्वादय इव सामान्यविशेषाः " । तत्र पक्ष सामान्यविशेषाणामभावा (वात् ) स्त्रीत्वादीनामपि नपाणामभाव इत्यसम्भवि लक्षणम् । किञ्च तेष्वेव सामास्यविशेषेष्यन्नरेणाप्यपरं सामान्यविशेष'जाति' 'भाव' 'सामान्यम्' इत्यादः स्त्री-पुं- नपुंसकलिङ्गस्य प्रवृत्तिदर्शनात् अव्यापिता व लक्षणस्य, न हि सामान्येष्वपराणि सामास्यानि निःसामान्यानि" इति वैशेषिकसिद्धान्तात् । यदा तु सामान्यस्याप्यपराणि सामान्यानीच्यन्त वैयाकरणैःयथोक्तम्
"अजात्यभिधानेऽगि सबै जातिविधायिनः । व्यापारलक्षणा यस्मात् पदार्थाः समवस्थिताः " ॥ ( वाक्यप० तृ० का० लो० ११ )
"
न हि शास्त्रान्तरपरिदृष्टा जातिव्यवस्था नियोगतो वैयाक
"
भ्युपगन्तव्या प्रत्ययाविधानात्ययस्यापारकायश्रीयमानरूपा हि जातयः न हि तासामियत्ता काचित् श्रतो यथोदितकार्यदर्शनात् सामान्याधारा जातिः सम्प्रति ज्ञायते तथाभूतप्रत्यय-शब्दनिबन्धनम् । 'व्यापारलक्षणा' इति श्रभिधानप्रत्ययव्यापारतो व्यवस्थितलक्षणा इत्यर्थः तदाऽनस्तरोच वृषणम्- 'सामान्यस्वमायात् इत्यादि अपि च, न हि असत्सु शशविषाणादिषु जातिरस्ति वस्तुधर्मत्वात् तस्याः, इति तेषु 'अभावादिशब्दप्रयोगो न स्यात् । तस्मादयपि लिङ्गस्थति इच्छारचितसङ्केतमाषभावि
Jain Education International
येतितम्या अपि वस्तुगतान्वयव्यतिरेकानुविधानाभावो नासिद्धः । तथाहि सा माय (पयन वास्तव दारादिप्यसत्यपि वास्तव मं तत्या अन्यथा बहुत्यादया वस्तुगत भेदाभेदलक्षणा यदि स्यात् तदा 'आप' 'दाराः'
सद्द 'सिकताः' 'वर्षाः' इत्यादावसत्यपि वस्तुनो भेद बहुत्वसया कथं प्रवर्तते ? तथा, 'वनम्' 'त्रिभुवनम्' 'जगत्' 'परणगरी' इत्यादिष्वसत्यप्यभेदे ऽर्थस्यैकत्वसङ्ख्या न व्यपदिश्येतः श्रतो नासिद्धता हेतोः । नाप्यनेकान्तिकः सर्वस्य सर्वधर्मत्वप्रसङ्गात् सपक्षे भायाश्च न विरुद्धः ।
"
1
अत्र च कुमारिलो तोरसिद्धतां प्रतिपादयन्नाह - दारादिशब्दः कदाचित् जातौ प्रयुज्यते कदाचित् व्यक्कौ, तत्र यदा जातौ तदा व्यक्तिगतां सङ्ख्यामुपादाय वर्तते व्यक्तयश्च वयोषितः यदा तु प्रयुज्यते तद्व्या नां पाहि पादादीनां बहुधामादाय वर्तते नन्देन तु धव - खदिर- पलाशादिलक्षणा व्यक्तयस्तत्सम्बन्धिभूतवृक्षत्वजातिगतसङ्ख्या विशिष्टाः प्रतिपाद्यन्ते तेन 'वनम्' इत्येकवचनं भवति जातिगतैकसंख्याविशिएद्रव्याभिधानात् अथवा धवादिव्यक्तिसमाश्रिता जातिरेय यन शब्देनोयते तेनेनं भवति जातेरेकत्वादिति ।
F
"
36
नन्वेवं 'वृक्षः घटः ' इत्यादावप्येकवचनमुच्छिन्नं स्यात् सर्वत्रैवास्य न्यायस्य तुल्यत्वात् । तथाहि अत्रापि शक्यमेवं पशु जाती व्यक्ती वा वृखादिधेत् प्रयुज्यते चक्रुम् -' दि । अथ मतम् वृक्षादी व्यक्तेरवयवानां च संख्याविज्ञा नास्ति यद्येवं न तर्हि वस्तुगतान्वयाद्यनुविधायिनी संख्या, विज्ञाय चान्वयव्यतिरेकानुविधानात् तत सेव दारा:' इत्यादिषु बहुवचनस्य निवन्धनमस्तु भेदाभावेऽव्यमपि वस्तु हस्त नासिद्धता देतोः ।
•
3
क्रमश जातिसंख्याविशेषिता राह इति तत्र न जातेः संस्याऽस्ति प्रयसमाधितत्वादस्याः । अथ वैशेषिकप्रक्रिया नाधीयते तदा भाये संख्यायास्तया कथं धवादिव्ययो विशेषिता सिद्धयन्ति ? स्यादेतत् सम्बद्धस स्बन्धात् तत्सम्बन्धतो वा सिद्धयन्ति । तथाहि यदा जातेर्व्यतिरेकिणी संख्या तदैकत्वसंख्यासम्बद्धया जात्या धवादिव्यक्तीनां सम्बन्धात् पारम्पर्येण तथा वादिदिशेष्यन्तेः यदा तु जातेरव्यतिरिक्तैव सङ्ख्या तदा साक्षादेव सम्वन्धात् तया विशेष्यन्त इति जातिसङ्ख्याविशेषिताः सि जयन्ति, असंदेतत् यतो यदि सम्बद्धसम्बन्धात् सम्बन्धतो वाधवादिव्यतिषु वनशब्दस्य प्रवृत्तिस्तदेकोऽपि पाद 'वनम्' इत्युतप्रवृत्तिनिमितस्य विद्यमानत्वाहिबहवोऽपि धवादयो जातिसङ्ख्यासम्बन्धादेव 'वनम्' इत्युच्यते नान्यतःः स च सम्बन्धः एकस्मिन्नपि पादपेऽस्तीति किमिति न त अथवा भयादिव्यसिमाश्रिता इत्य पक्षे एकस्यापि तरो 'वनम्' इत्यभिधानं स्यात्। तथाहि यैवासौ वनशब्दन जातिर्बहुव्यक्त्याश्रिताऽभिधीयत सेवेकस्यामपि धादयी व्यवस्थिताः ततो निमि तस्य सर्वत्र तुल्यस्याद एकत्रापि पादप किमिति धन भवेत् ? किया कालावध भवतु वा वस्तुधर्मत्वमेषां तथापि प्रतिविम्वलक्षणस्यापोहस्यातिर्वा (व्यक्तिरूपत्वेनापतित्वादयवसाय यशाद् व्यक्तिद्वारको लिङ्गादसम्बन्धा भविष्यति तेन यदुक्रम् व्यले आवश्यम्यात् तद्द्वारेणापि नास्यसी' इति, तदनैकान्तिकम्, संवृतिपक्षे वासिद्धम्
For Private & Personal Use Only
,
"
9
www.jainelibrary.org