________________
(३५५)
अभिधानगजेन्द्रः। म्वष्यते, असंदतत् न ोकस्य वस्तुनो देशाः सन्ति येनैक धिरूपत्वाभिधाने द्रव्यस्योत्पलत्वजातिसम्बन्धिरूपत्वाभिदेशेनाभिधानं स्यात् एकत्वानेकत्वयोः परस्परपरिहारस्थित- धानं (नं न ) भवेत् , एकस्माद् द्रव्याद् द्वयोरपि सम्बन्धिलक्षणत्वात् , इति याचन्तस्त एकदेशास्तावन्त्यव भवता व- रूपत्वयाव्यतिरेकात तयारष्येकत्वमेवेत्ययुक्तमेकरूपाभिस्तृनि प्रतिपादितानीति जैकमने सिद्धत् । स्यादेतत् न धानेऽपररूपस्यानभिधानम् । भवतु वोत्पलत्वसम्बन्धिरूपत्वं नीलशब्देन द्रव्यमभिधीयते किं तर्हि ? नीलाख्यो गुणः त- नीलतजातिसम्बन्धिरूपत्वादन्यत् तथाऽप्युत्पलश्रुतिरनार्थत्समवेता या नीलवजातिः, उत्पलशदेनाप्युत्पलजातिरेवा- कैव । तथाहि-यत् तद् अनशं वस्तु उत्पलजात्या सम्बद्धं च्यते न द्रव्यम् । तेन भिन्नार्थाभिधानादुत्पलादिशब्दान्तरा- तदेव नीलगुणतजातिभ्यां सम्बध्यते, तच्चानंशत्वात् सर्वाकाला युज्यत एच । नन्वेवं परस्परभिन्नार्थप्रतिपादकत्वेन त्मना नीलश्रुत्यैवाभिहितम् किमपरमनभिहितमस्य स्वरूपनितरां नीलोत्पलशब्दयोर्न सामानाधिकरण्यम् बकुलोत्पल- मस्ति यदभिधानायोत्पलश्रुतिः सार्थिका भवेत् । शब्दयोरिवैकस्मिन्नर्थ वृश्यभावात् । अथ नीलशब्दो यद्यपि
उद्योतकरस्त्वाह-" निरंशं 'वस्तु सर्वात्मना विषयीकृतं गुणविशेषवचनस्तथापि तद्वारण नीलगुण-तजातिभ्यां स
नांशेन ' इत्येवं विकल्पा नावतरति, सर्वशब्दस्यानेकार्थविम्बद्ध द्रव्यमप्याह, तथोत्पलशदनापि जातिद्वार (द्वारेण)
षयत्वात् एकशब्दस्य चावयववृत्तित्वात्" इति, असदेतत्: तदेव द्रव्यमभिधीयत इति तयोरेकार्थवृत्तिसम्भवात् सा- वाक्यार्थापरिक्षानत एवमाभिधानात् । तथाहि-'प्रथमेनैव मानाधिकरण्यं भविष्यति न बकुलोत्पलशब्दयोरिति, नीलशब्दन सर्वात्मना तत् प्रकाशितम्' इत्यस्यायमों विवअसंदतत् : नीलगुण-तजातिसम्बद्धस्य द्रव्यस्य नील- क्षितः-यादृशं तद् वस्तु तादृशमेवाभिहितम् न तस्य कश्चित् शब्देन प्रतिपादनात् सर्वात्मना उत्पलश्रुतर्वैयर्यप्रस- स्वभावस्त्यक्तः यदभिधानायोत्पलश्रुतिाप्रियेत निरंशत्वात् ङ्गात् । स्यादेतत् यद्यपि नीलशब्देन गुण-तजातिमद् द्र. तस्य,इति वाक्छलमतत्-‘कृत्स्नैकदेशविकल्पानुपपत्तिस्तत्र' व्यमभिर्धायते तथापि नीलशब्दस्यानेकार्थवृत्तिदर्शनात् प्र- इति, एवमन्यषामष्यनित्यादिशब्दानां प्रयोगोऽर्थकः, प्रयोग तिपत्तुरुत्पलार्थ(\)निश्चितरूपा न बुद्धिरुपजायते-काकि- वा पर्यायत्वमेव स्यात् तरु-पादपादिशब्दवत् । उक्नं चलादेरपि नीलत्वात्-अताऽर्थान्तरसंशयव्यवच्छेदायोत्पल- "अन्यथैकन शब्देन, व्याप्त एकत्र वस्तुनि । श्रुतेः प्रयोगः सार्थक एव, तदप्यसम्यक् ; प्रकृतार्थानभिज्ञ- बुद्ध्या वा नान्यविषय, इति पर्यायता भवेत् " ॥२॥ इति । तयाभिधानात् । विधिशब्दार्थपक्ष हि सामानाधिकरण्यं न अथ भवत्पक्षेऽप्यकन शब्देनाभिहिते वस्तुनि भेदान्तरे संसम्भवतीत्येतदत्र प्रकृतम् , यदि चोत्पलशब्दः संशयव्यव- शय-विपर्यासाभावप्रसङ्गः शब्दान्तराप्रवृत्तिप्रसङ्गश्च कस्मान्न च्छेदायैव व्याप्रियते न द्रव्यप्रतिपत्तये न तर्हि विधिः शब्दा. भवति? संवृत्या शब्दार्थाभ्युपगमानास्माकमयं दोषः । तथार्थः स्यात् उत्पलशब्देन भ्रान्तिसमारोपिताकारव्यवच्छद- हि-नीलशब्दनानीलपदार्थब्यावृत्तमुत्पलादिषूपलवमानरूपमात्रस्यैव प्रतिपादनात् , परस्परविरुद्धं चेदमभिधीयते-'नी- तया तेषामप्रतिक्षपकमध्यवसितबाह्यरूपं विकल्पप्रतिबिम्ब लशब्दनोत्पलादिकं द्रव्यमभिधीयत अथ च प्रतिपत्तस्तत्र कमुपजायते पुनरुत्पलश्रुत्या तंदवानुत्पलव्यावृत्तमारोपितनिश्चयो न जायते' इति: न हि यत्र संशयो जायते स श- बायकवस्तुस्वरूपमुपजन्यत; तंदवं क्रमेणानीलानुत्पलव्याब्दार्थों युक्तः अतिप्रसङ्गात् , नापि निश्चयन विषयीकृते व
वृत्तमध्यवसितबाकिरूपं भ्रान्तं विकल्पप्रतिबिम्बकमुपजस्तुनि संशयाऽवकाश लभते निश्चयाऽऽरोपमनसोर्बाध्यवा- भ्यत इति तदनुरोधात् सांवृतं सामानाधिकरण्यं युज्यत एव । धकभावात् । स्यादेतत् यद्यपि नीलोत्पलशब्दयोरेकस्मिन्नर्थे
यदुक्तम्-'लिङ्ग-सङ्ख्यादिसम्बन्धो न चापोहस्य विद्यवृत्तिनास्ति तदर्थयोस्तु जाति-गु(योस्तु गुणजात्योरेकस्मिन् ते' इति, अत्र वस्तुधर्मत्वं लिङ्ग-सङ्ख्यादीनामसिद्धम् द्रव्ये वृत्तिरस्तीस्यतोऽर्थद्वारकमनयोः सामानाधिकरण्यं भ- स्वतत्रेच्छाविरचितसङ्कतमात्रभावित्वात् । प्रयोगः-यां विष्यति, तदेतदयुक्तम् अतिप्रसङ्गात् ; एवं हि रूप-रसशब्द- यदन्वय-व्यतिरेको नानुविधत्ते नासौ तद्धर्मः, यथा शीतयोरपि सामानाधिकरण्यं स्यात् तदर्थयो रूप-रसयारेक- स्वमग्नेः, नानुविधत्ते च लिङ्गसङ्घयादिवस्तुनोऽन्वय-व्यतिस्मिन् पृथिव्यादिद्रव्ये वृत्तेः। किञ्च-तर्हि 'नीलोत्पलम्' इ- रेकाविति व्यापकानुपलब्धिः । न चायमसिद्धो हेतुः; यता त्येकार्थविषया बुद्धिर्न प्राप्नोति एकद्रव्यसमवतयोर्गुण-जा- यदि लिङ्गं वस्तुतो वस्तु स्यात् तदैकस्मिस्तटास्ये वस्तुनि त्यााभ्यां पृथक पृथगभिधानात् । न चैकार्थविषयज्ञानानु- 'तटः' 'तटी' 'तटम्' इति लिङ्गत्रययोगिशब्दप्रवृत्तेरेकस्य त्पादे शब्दयोः सामानाधिकरण्यमस्तीत्यलमतिप्रसनेन । अ- वस्तुनरूप्यप्रसक्तिः स्यात् । न चैकस्य स्त्री-पुं-नपुंसका-- थापि स्यात् यदेव नीलगुण-तजातिभ्यां सम्बद्धं वस्तु न त- ख्यं स्वभावत्रय युक्तम् एकत्वहानिप्रसङ्गात् , विरुद्धधर्मादवात्पलशब्दनोच्यते; तेनात्पलश्रुतिय॑र्था न भविष्यति । ध्यासितस्याप्यकत्वे सर्वविश्वमेकमेव वस्तु स्यात् । ततश्च नन्वयं भिन्नगुपजात्याश्रयद्रव्यप्रतिपादकत्वानीलोत्पलशब्द- सहोत्पत्ति-विनाश-प्रसङ्गः । किञ्च-सर्वस्यैव वस्तुन एकयोः कुतः सामानाधिकरण्यम् ? अथ यद्यपि यदेव द्रव्यं नी- शब्दन शब्दान्तरेण वा लिङ्गत्रयप्रतिपत्ति दर्शनात् तद्विषयालशब्देनोच्यते उत्पलशब्दनापि तदव तथापि नीलशब्दो नो
णां सर्वचेतसा मेचकादिरत्नवच्छवलाभासताप्रसङ्गः । अथ त्पलजातिसम्बन्धिरूपेण द्रव्यमभिधत्ते, किं तर्हि? नीलगुण
सत्यपि लिङ्गत्रययोगित्वे सति सर्ववस्तूनां यदेव रूपं चक्नुतजातिसम्बन्धिरूपेणैव; तेनोत्पलत्वजातिसम्बन्धिरूपत्व- मिष्टं प्रतिपादकेन तन्मात्रावभासान्येव विवक्षावशाचेतांसि मस्याभिधातुमुत्पलश्रुतिः प्रवर्तमानानां (ना) नथिका भवि- भविष्यन्ति न शवलाभासानि; ननु यदि 'विवक्षावशादेकव्यति, असंवतस् : न हि नीलगुण-तजातिसम्बन्धिरूपत्वा- रूपाणि चेतांसि भवन्ति' इत्यङ्गीक्रियते तदा तानि च्यात्मदम्यदयात्पलत्वजातिसम्बन्धिरूपत्वं यम नीलतज्जातिसम्ब- कवस्तुविषयाणि न प्राप्नुवन्ति तदाकारशून्यत्वात् , शब्दवि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org