________________
( ३५८) अभिधानराजेन्द्रः।
सह नग्रहः कतो भवेत । तथाहिद श्रातः क्वचिदर्थे समुत्पन्नौ ज्या ज्ञानस : तदभ्यागसेच मामांत माह araसंशय-विपर्यासौ निवर्त्य निस्सन्दिग्धप्रत्ययमुत्पादयत् प्र- मभ्युपगतं स्यात् श्राकारव्यतिरेकेणान्यस्य स्वभावविशेषतिपादकः पावं तेनास्यानुग्रहः कृतो भवेत् नान्यथा। न च व्येनावधायितुमशक्यत्वात् , तो भवता 'स्वभावविशेषः' केवलेन शब्देन प्रयुक्तेन तथाऽनुग्रहः शक्यत कर्तुम् , तस्मात् इति स पव शब्दान्तरेणोक्तः अस्माभिस्तु 'श्राकारः' इति संशयादिनिवर्त्तन निश्चयोत्पादने च श्रीतुरनुग्रहात् शब्द- केवलं नाम्नि विवादः । 'एवमित्थम्' इत्यादावपि 'एवमेतन्नप्रयोगसाफल्यमिति वाक्यस्थस्यैवास्य प्रयोगः। अथ वा- चम्' इति वा 'प्रकारान्तरमारोपितमेवम्' इत्यादिशब्दळवक्यस्थमेव शेयादिशब्दमधिकृत्यांच्यते, तद् असिद्धम : तत्र च्छिद्यमानं स्फुटतरमवसीयते चेति नाव्यापिता शब्दार्थहि वाक्यस्थन प्रमयादिशब्दन यदेव मूढमतिभिः संशयस्थान व्यवस्थायाः । एवं कुमारिलेनोनं दृषणं प्रतिविहितम् । मिष्यते तदेव निवर्त्यत इत्यताऽसिद्धमेतत 'प्रमेयादिशब्दा
(उद्दयोतकरोक्लानामाक्षपाणां प्रतिविधानम् )नां निवयं नास्ति' इति; अन्यथा यदि श्रोता न क्वचिदर्थे संशते तत् किमिति परस्मादुपदेशमपेक्षते ? निश्चयार्थी हि
इदानीमुद्दद्योतकरेणोक्तं प्रतिविधीयते-तत्र यदुक्तम्-'सर्वपरं पृच्छति अन्यथोन्मत्तः स्यात् । यदि नाम श्रोतुराशङ्का
शब्दस्य कश्चार्थो व्यवच्छेद्यः प्रकल्प्यते' इति, श्रत्रापि शेस्थानमस्ति तथापि शब्देन तन्न निवर्त्यत इत्येतञ्च न वक्तव्य
यादिपदवत् केवलस्य सर्वशब्दस्याप्रयोगात् वाक्यस्थस्यैव म् , श्रोतृसंस्कारायैव शब्दानां प्रयोगात् तदसंस्कारकं वदतो
नित्यं प्रयोग इति यदव मूढमतेराशङ्कास्थानं तदेव निवर्त्यवः-अन्यथा-उन्मत्तताप्रसक्तिः। तथाहि-'किं क्षणिकाऽ
मस्ति । तथाहिनात्मादिरूपेण झया भावाः, आहोश्विन' 'किं सर्वज्ञचेतसा
"सर्वे धर्मा निरात्मानः,” 'सर्वे वा पुरुषा गताः'। ग्राह्याः उत न' इत्यादि-संशयाद्भूतो 'क्षणिकत्वादिरूपेण सामस्त्यं गम्यते तत्र, कश्चिदंशस्त्वपोह्यत" ॥ क्षेयाः सर्वधर्माः ' तथा 'सर्वशज्ञानविज्ञयाः' इतिसंशयब्यु- (तत्त्वसं० का० ११८६) दासार्थ शब्दाः प्रयुज्यन्त इति । यदि(द)क्षणिकत्वाऽज्ञयत्वा- कोऽसावंशोऽपाह्यतऽत्र इति चेत् , उच्यतेदि समारोपितं तद् निवर्त्यते, क्षणिकत्वादिरूपेण तेषां प्र- "केचिदेव निरात्माना, वाह्या इटा घटादयः । माणसिद्धत्वात् । अथ 'किमनित्यत्वेन शब्दाः प्रमेयाः' इति गमनं कस्यचिञ्चैव, भ्रान्तैस्तद्विनिवर्त्यत" ॥ 'आहोश्विन' इति प्रस्ताव प्रमेयाः' इति प्रयोगे प्रकर
(तत्त्वसं० का० ११८७) णानभिशस्यापि प्रतिपत्तुः प्रमेयाः' इति केवल शब्दशव
'एकाद्यसर्वम्' इत्यादावपि यदि हि सर्वस्याङ्गस्य प्रतिपधी णात् प्लवमानरूपा शब्दादिबुद्धिरुपजायत एव । तद् यदि
वाक्यस्थे सर्वशब्द विवक्षितः स्यात् तदा स्वार्थोऽपाहः प्रकेवलस्य शब्दस्यार्थी नात्यय तत् कथमर्थप्रतिपत्तिर्भवति?
सज्यते यावता यंदव मूढधिया शाडूतं तदेव निषिध्यत इति नैव केवलशब्दश्रवणादर्थप्रतिपत्तिः किमिति वाक्येषूपलब्ध
कुतः स्वार्थापवादित्वदीपप्रसङ्गः ? एवं धादिशब्दे प्वपि वास्यार्थवनः शब्दस्य सादृश्यनापहृतबुद्धः केवलशब्दश्रवणा
च्यम् । यच्चोक्लम्-'किं भावोऽथाभावः' इत्यादि, तत्रापि दर्थप्रतिपत्त्यभिमानः । तथाहि-यप्वव वाक्येषु 'प्रमेय' शब्द
यथाऽसौ बाह्यरूपतया भ्रान्तैरवसीयते न तथा स्थित इति मुपलब्धवान धोना तदर्थेवेव सा बुद्धिरप्रतिष्ठितार्था प्लव
बाह्यरूपत्वाभावान्न भावा, न चाभावो बाह्यवस्तुतयाऽव्य मानरूपा समुपजायते, तच्च घटादिशब्दानामपि तुल्यम् ।
(ध्य) वसितत्वात् इति कथं 'यदि भावः स किं गौः' इत्यादि तथाहि-'किं घटेनादकमानयामि, उताअलिना' इति प्रयोग प्रस्तावानभिज्ञस्य यावत्सु वाक्येपु तन घटेन' इति प्रयो
(दे) र्भावपक्षभाविनः 'प्रैष-सम्प्रतिपत्त्योरभावः' इत्यादेश्चा
भावपक्षभाविना दोपस्यावकाशः ? अथ पृथक्त्वैकत्वादिलगा दृष्टस्तावत्स्वर्थेषु आकालावती पूर्ववाक्यानुसारादेव प्र
क्षणः कस्मान्न भवति? व्यतिरका (का) व्यतिरेकाऽधितिपत्तिर्भवतीति घटादिशब्दा(शब्दा इव) विशिष्टार्थवचनाः
ताऽनाश्रितत्वादिवस्तुगतधर्माणां कल्पनाशिल्पिोटतांवप्रमेयादिशब्दाः । यदुक्तम्-'अपाहकल्पनायां च' इत्यादि,
ग्रहेऽपोहेऽसम्भवात् । यच्चोक्तम्-'क्रियारूपत्वादपोहस्य तत्र, वस्त्वेव ह्यध्यवसायवशाच्छब्दार्थत्वेन कल्पितं यद् वि
विषयो वक्तव्यः' इति, तदसिद्धम् : शब्दवाच्यस्यापोहस्य वक्षितं नावस्तु: नेन तत्प्रतीतो सामर्थ्यादविवक्षितस्य व्या
प्रतिविम्बात्मकत्वात् । तच्च प्रतिबिम्बकम् अध्यबसितबावृत्तिरधिगम्यत एवति नाव्यापिनी शब्दार्थव्यवस्था । यदेव च
ह्यवस्तुरूपत्वाद् न प्रतिषेधमात्रम् । अत एव 'किं गोविषयः मूढमतराशङ्कास्थानं तदेवाधिकृयाकमाचायेंग-"(अज्ञेयं
अथाऽगांविषयतः (पयः)' इत्यस्य विकल्पद्वयस्यानुपपत्तिः कल्पितं कृत्वा तळ्यवच्छेदन क्षयऽनुमानम्" [हेतु इति ।
गोविषयत्वेनैव तस्य विधिरूपतयाऽध्यवसीयमानत्वात् । 'ज्ञानाकारनिषेधाच' इत्यादी ज्ञानाकारस्य स्वसंवेदनप्रत्यक्ष
यञ्चोक्तम्- केन ह्यगोत्वमासनं, गोर्येनैतदपाह्यते' इति, असिद्धत्वात् कथमभावः ? तथाहि-स्वप्नादिपु अर्थमन्तरेणापि
त्रापि, यदि हि प्राधान्येनान्यनिवृत्तिमव शब्दः प्रतिपादयेत् निरालम्बनमागृहीतार्थाकारसमारोपकं ज्ञानमागोपालमति
तदेतत् स्यात् यावतार्था (थ) प्रतिविम्बकमेव शब्दः करोति, स्फुटं स्वसंवेदनप्रत्यक्षसिद्धम् । न च देश-कालान्तराबस्थि
तद्गतीच सामर्थ्यादन्यनिवर्तनं गम्यत इति सिद्धान्तानभिशतोऽर्थस्तेन रूपेण संवेद्यत इति युक्वं वनम् , तस्य तद्रपा- तया यत् किश्चिदभिहितम् । व्यतिरकाऽव्यतिरेकादिविकल्पः भावात् । न चान्येन रूपेणान्यस्य संवेदनं युक्तम् अतिप्रस- पूर्वमव निरस्तः। यदुक्तम्-'किमयमपाहो वाच्यः इत्यादि,तत्रा कात् । किञ्च-अवश्यं भवन्द्रिीनस्यात्मगतः कश्चिद विशे- म्यापोहे वाच्यन्धम् इति विकल्पों यद्यन्यापाहशब्दमधिकृत्या. पाऽर्थकृतोऽभ्युपगन्तव्यः येन वाधरुपतासाम्येऽपि प्रति- भिधीयते तदाविधिरूपेणेवासों तेन शब्देन वाच्य इत्यभ्युपग. विषयं 'नीलस्यदं संवदनम् न पीतस्य' इति विभागन विभ- मान्नानिष्टापत्तिः। तथाहि-'कि विधिः शब्दार्थः पाहाश्विदन्या
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org