________________
सद्द
विविक्रवस्तुसङ्केतादेर्निमिसाई व्यावृत्तयस्त्वध्यवसायिनः न स्वर्थाः। तथाहि वृक्षत्वादिसामान्यरूपेण नैकात्मतां धवादयः प्रतिपद्यन्तेनापि क्षणिकामात्मकादिधर्मभेदेन खड शोभिद्यन्ते, केवल विकल्प एव तथा प्रयते न त्यर्थः । यथोक्तम्
(३५२ ) अभिधानराजेन्द्रः ।
"संसृज्यन्ते न भिद्यन्ते स्वतोऽर्थाः पारमार्थिकाः । रूपमा तेषु रुपयः ॥ १ ॥ यथोक्तम् -' न चाप्रसिद्ध सारूप्य - इत्यादि । तत्र"एकधर्मापासत्रे योधाऽपोहगोचराः । 3- मिश्रप्रत्ययाः ॥
( तश्वसं० का० १०५० )
अपोह्याथ पोहगोचराधेति विग्रहः। तपोध यः गोशब्दस्य तदपोडेन प्रवृत्तत्वात् भोगोचराः शाय लेपादयः तद्विषयत्वाद अगोपोदस्यः तेन यद्यप्येकस्य सामान्यरूपस्यान्वयो नास्ति तथाप्यभिन्नप्रत्यवमर्शतवो ये ते प्रसिद्ध सारूप्या भवन्ति, ये तु विपरीतास्ते विपरीता इति । स्यादेतत् तस्यैवेकप्रत्ययस्य तवो ऽन्तरेण सामान्यमेकं कथमर्थ भिन्नाः खियन्ति उच्यते"एकप्रत्यवमहि. केचिदेोपयोगितः । हत्या मेदवतोऽपि नाम्य इत्युपपादितम्" तवसं० का० १०५१ )
प्रतिपादितमेतत् सामान्यपरीक्षायाम् यथा धाग्यादयोऽमतरेणापि सामान्यमे कार्यक्रियाकारियो भवन्ति तथैकप्रत्य यमदेतवो भिन्ना अपि भावाः केचिदेव भविष्यन्ति ' इति । 'न चान्त्रयविनिर्मुक्ता' इत्यादावाह यद्यपि सामान्यं वस्तुभूतं नास्ति तथापि विजातीपण्यावृतवत एमा यमाणो न विरुध्यते ।
16
"घूमतो भि विद्यते हि लक्षणम्। तस्ति, परावृतं स्वलम् " ॥ यथा महानसे वह विद्यतधूममेदितत् । तस्मादनग्नितो भिन्नं, विद्यतेऽत्र स्वलक्षणम्" ॥ ( तस्वसं० का० १०५३ - १०५४ ) अकर्मा
"
नान्यये क्रियमाणेोपद नमित्येवं प्रयोगप्रदर्शनं कृतम् इदं च कार्यहेताबुदाहरणम् । भातावपि यद् असतो व्यापूर्ण लक्ष तत् सर्वे स्थिरादपि व्यावृत्तम्, यथा बुद्धधादि, तथा वेदं शब्दादि स्वलक्षणमस न भवतीति । अमुना न्यायेन विशेषणउपशांत लक्षसेनान्वयः क्रियमाणो न विरुध्यते यदि तर्हि स्वलक्षणेनैवान्वयः कथं सामान्यलक्षणविषयमनुमानम् ? तदेव हि स्वलक्षणमविवक्षितभेदं सामान्यलक्षणमिरयुक्रम सामान्येन भेदापरामर्शेन लक्ष्यते उपवसीयते इति कृत्वा । तदुक्तम्
श्रुतद्रूपपरावृत्त-वस्तुमात्र प्रसाधनात् ।
"
सामान्यविषयं प्रभेदप्रतिष्ठितः ॥ इति तेन साचलियो स्खलने कश्यतेनाप्यद शनमात्रेणास्माभिर्विपक्षे लिङ्गस्याभावोऽवसीयते, किं तर्हि ? अनुपलम्भविशेषादेव । यश्चाक्रम् - शाबलेय' इत्यादि, तत्रभवान्वक्रमति शाबलेयाद बाहुलेयाऽश्वयोस्तु पेऽपि भेदे किमिति तुरङ्गमपरिहारेण गोत्वं शाबलेयादौ
Jain Education International
सद
6
वर्तते नावे ' इति ? स्यादेतत् किमत्र धक्तव्यम् ? गोत्वस्याभिव्यक्ती शायसेयादिरेष समय नाभ्वादि: अतस्तत्रैव तद् वर्तते नान्यत्र । न चायं पर्यनुयोगो युक्तः कस्मात् तस्याभिम्पकी शाबलेयादिदेव समर्थः यतोनियमो ऽयम् न हि वस्तूनां स्वभावाः पर्यनुयोगमईति तेषां स्वहेतु परम्पराकृतत्वात् स्वभावभेषप्रतिनियमस्येति । नन्वेवं यथा शाबलेयादिरेष गोयाभिव्यक्ती समर्थस्तथा सत्यपि मेरे सामान्यमन्तरेणापि तुख्यप्रत्ययमर्शोत्पादने शाबलेयादिरेव शक्लो न तुरङ्गम इत्यस्मत्पक्षो न विरुध्यत एव । तेन"तारक प्रत्यषमा विद्यते यत्र वस्तुनि । तत्राभावेऽपि गोजाते-रगोपोहः प्रवर्तते " ॥ [ तस्वसं० का० १०६० ] चक्रम् इत्यादि तथाहि स्थलसात्मा तापोह इन्द्रियैरवगम्यत एव यथार्थप्रतिषिस्वारमा पोहः स परमार्थतो बुद्धिस्यभावत्वात् स्वसंवेदनप्रत्यक्षत एव सिद्धः, प्रसह्यात्माऽपि सामर्थ्यात् प्रतीयत एव
;
6
न तदात्मा परात्मा' इति न्यायात् ; अतः स्वलक्षणादिरूपमपोई दृष्ट्वा लोकः शब्दं प्रयुङ्क एव न वस्तुभूतं सामान्यम् ; तस्याऽखरचात् अप्रतिभासनाच्च परे च दृष्ट्रा लोकेन शब्दः प्रयुज्यते तेनैव तस्य सम्बन्धोऽवगम्यते नान्येन अतिप्रसङ्गात् । यच्च-' अगोशब्दाभिधेयत्वं गम्यतां च कथं पुनः' इति, अत्र
'ता यत्र नैवास्ति वस्तुनि । अगोशामित्वं विस्पष्यं तत्र गम्यते ॥
[ तत्त्वसं० का० १०६३ ] यच्चोक्तम्- 'सिद्धश्चागौर पोहोइत्यादि स्वत एव हि वादयो भावाभिव्यवमर्श जनयन्तो विभागेन सम्यग् निश्चिताः, तेषु व्यवहारार्थ. व्यवहर्तृभिर्यथेष्टं शब्दः सिद्धः प्रयुज्यते । तथाहि यदि भिवस्तु स्वरूपप्रतिपश्वर्थमन्यपदार्थग्रहणमा स्था दितरेतराश्रय दोषः यावताऽन्यदमन्तरेव वस्तु संवेद्यते तस्मिन् भिश्राकारप्रत्ययमदेतुतया विभागी
|
इति सिद्धे यथेष्ट संकेतः क्रियते इति कथमितरेतराश्रयत्वं भवेत् यच्वोक्रम्-'नाधाराधेय इत्यादि तत्र न हि परमार्थता निशि रभिधीयते तेनैव यतः प्रतिपादितमेान किशब्देवस्तु संस्पृश्यते कचिदभित् इति । तथाहि शादी बुद्धिरबाह्या विषयाऽपि सती स्वाकारं वाह्यार्थतयाऽध्यचस्पती जायते न परमार्थतो वस्तुस्वभावं स्पृशति यथातत्त्वमनध्यवसायात् । यद्येवम् कथमाचार्येणोक्रम्यद्येवम् कथमाचार्येोक्रम्-"नीलोत्पलादिशब्दा अर्था-स्तरनिवृत्तिविशिष्टानांना "इति । "अर्थान्तरनिवृत्पाद विशिष्टानिति यत् पुनः ।
प्रोक्तं लक्षणकारेण, तत्रार्थोऽयं विवक्षितः " ॥ १०६८ || " श्रन्यान्यत्वेन ये भावा हेतुना करणेन वा । विशिष्ट भिन्नजातीयै-रसङ्कीर्णा विनिश्चिताः " ॥ १०६६॥ 'वृक्षादीनाह तान् ध्यानस्तद्भावाध्यवसायिनः । शानस्पत्पादनादेव जात्यादेः प्रतिषेधनम् ॥१०७०॥ 'बुद्धौ येऽथ विवर्तन्ते, तानाह जननादयम् । निवृत्या विशित्वमुक्रमेषामनन्तरम् "१०७१ ॥ [तस्व० का० ]
"
For Private & Personal Use Only
33
www.jainelibrary.org