________________
सद्द
स्य तात्पर्यार्थः द्विविधो ह्यर्थः वाह्यो, बुद्धधारूढश्च । तत्र बाह्यस्य न परमार्थतोऽभिधानं शदेः केवलं तयवसायिविकल्पोत्पादनादुपचाराक्रम 'शब्दाऽथनाह' इति उपचारस्य च प्रयोजनं जात्यभिधाननिराकरणमिति । अवयवार्थस्तु - 'श्रन्यान्यत्वेन' इति अन्यस्मादन्यत्वं व्यावृत्तिस्तेनाम्याम्यहेतुना कररोग या ये वृचादयो भाषा विशिष्टश निश्चिता श्रन्यता व्यावृत्ता निश्चिता इति यावत् एतेन 'अर्थान्तरनिवृत्तिविशिष्टान् हत्यत्र पदे 'निवृत्ता' इति 'निवृत्त्या' इति ) तृतीयार्थो व्याख्यातः । 'ध्वानः' इति शब्दः । वस्तु बुद्धथारूढोऽर्थस्तस्य मुख्यत एव शब्दरभिधानम् । 'अयम्' इति ध्वानः । अर्थान्तरनिवृत्तिविशित्वं कथमेषां योजनीयमित्याशङ्कनिवृत्या विशिष्टत्वमुपमनन्तरम्' इत्युक्तम् । एषामपि बुद्धि समारूढानामर्थानामन्यतो व्याततया प्रतिभासनादित्यभिप्रायः । ननु यदि न कश्चिदेव वस्त्यशः शब्देन प्रतिपाद्यते तत् कथमुक्रमाचार्येण "अर्धातरनिवृत्या कश्विदेव वस्तुनो भागों गम्यते" इति अर्धास्तरपरावृत्तदर्शनद्वारापातत्वात् बुद्धिप्रतिविम्यमर्थान्तर परावृत्ते वस्तुनि 'वस्तुनो भागः' इति व्यपदिष्टम् । ननु चार्थान्तरनिवृत्तिवस्तुगतो धर्मः स कथं प्रतिविन्याधिगमे हेतुमा रणभाव या प्रतिपद्यते येन 'निवृता' इति ('निवृस्था' इति ) उच्यत इति उच्यते; यदि हि विजातीयाद् व्यावृत्तं वस्तु न स्यात् तदा न तत्प्रतिम्बिकं विजातीयपरावृत्तवस्त्वात्मनाऽ व्यवसीयते तस्मादर्थान्तरपरावृत्तेर्हेतुभावः करणभावथ युज्यत एव । न चान्यरूपमन्यादृक् कुर्याद् ज्ञानं विशेषणम्' इत्यादावपि यदि ह्यन्यन्यावृत्तिरभावरूपा वस्तुनो विशेष त्वेनाभिप्रेता स्यात् तदेतत् (तत्) सर्व दूषणमुपपयेत यायता वस्तुरूपेान्यव्यावृतिर्विशेषपादीयते तेन विशेषणानुरूपैव विशेष्ये बुद्धिर्भवत्येव । तथाहि श्रगोनिवृसियों गौरभिधीयते सोऽश्वादिभ्यो यद्यत्येतत्स्वभावैव नाम्या शतश्व यद्यप्यसी व्यतिरेकेणगीनिवृत्ति 'मी'त्यभिधीयते भेदान्तरप्रतिक्षेपेण तन्मात्रािसायाम् तथापि परमार्थतो गोरात्मगतैव सा -- यथाऽन्यत्वम् न हि अन्य (अन्य ) नाम अन्यस्याद् वस्तुनोऽन्यत् अन्यथा तद वस्तु ततो मिश्रमित्येतन्न सिद्धयेत् । तस्मात् विशेष भावेऽप्यन्यव्यावृत्तेर्विशेष्ये वस्तुधीर्भवत्येव । अथ व्यतिरिक्रमेय विशेष लोके प्रसिद्धम् यथा-एडः पुरुषस्य, व्यावृत्तिश्चाव्यतिरिक्ता वस्तुनः; तत् कथमसौ तस्य विशेषणम् ? असदेतत् ; नहि परमार्थेन किञ्चित् कस्यचित् विशेषणम् अनुपकारकस्य विशेषणत्वायोगात् उपकारकत्वे
9
( ३५३ ) अभिधानराजेन्द्रः ।
८६
पिमा कार्यकाले कारणस्थानवस्थानाद् अयुगपकासभाविनोर्विशेषणविशेष्यभावोऽनुपपधा, बुगपत्काल भावित्वेऽपि तदानीं सर्वात्मना परिनिष्पत्र्त्तर्न परस्परमुपकारोऽस्तीति न युक्तो विशेषणविशेष्यभाव इति सर्वभावानां स्वस्वभावव्यवस्थितेरयः शलाका कल्पत्वात् कल्पनया अमीयां मिश्रीकरणम्। अतः परमार्थतो यद्यपि व्यावृत्ति-ततोरभेदस्तचापि कल्पनारचितं मेदमाश्रित्य विशेष
भावोऽपि भविष्यति । यश्चोक्तम्- 'यदा वाऽशब्दवाच्यत्या पीनामपोचता। इत्यादि तीनामात्या
Jain Education International
त्' इत्यसिद्धम् । तथाहि यद् व्यक्तीनामवाच्यत्वमस्माभिर्वतिं तत् परमार्थचिन्तायाम् न पुनः संयुत्यापि तथा तु व्यक्तीनामेव वाच्यत्वमविचारितरमणीयतया प्रसिद्धमिति कथं नासिद्धों हेतुः ? अथ पारमार्थिकमवायचं हेतुत्वेनोपादीयते तदाऽपोह्यत्वमपि परमार्थतो व्यक्तीनां नेष्टमिति सिद्धसाध्यता ययोक्रम् तापन सामान्यम्' इत्यादिपोत्यात' इत्यस्य हेतोरसियनैकान्तिकत्वं च, व्यक्तीनामेवापोहस्य प्रतिपादितत्वात् । न चापोअपे वस्तुता, साध्यविषये तोबधप्रमाणाभावात् । यदपि श्रभावानामपत्यं न इत्यादि, त "माभाषीयं नाभावो भाय इत्ययम् । भावस्तु न तदात्मेति, तस्येष्वमपोह्यता" ॥ "यो नाम न यदात्मा हि स तस्यापोहा उच्यते । भाचोभारूपश्च तपांडे न वस्तुता" # [[सं०] का० १०१-१०२]
3
-
'नाभावः' इत्येवमभावो नापोह्यते येनाभावरूपतायास्त्यागः भ्रान्तैस्तादात्म्येनाऽऽरोपितत्वाश्चोपचाराद्वनावस्थित इति सामर्थ्यादपोह्यत्वं तस्याभावस्यष्टत्वम् स्पात् किं तर्हि भायो यः स विधिरूपत्यभावरूप
(म्) तदेव स्पष्टीकृतम् 'यो नाम' इत्यादिश्लोकन | 'तदपोहे' इति वस्याभावस्यैवमपोहे सति न वस्तुता शप्नोति । श्रत्रोभयपक्षप्रसिद्धोदाहरणप्रदर्शनेनानैकान्तिकतामेव स्फु
टयति-
"प्रकृतीशादिजन्यत्वं, प्रसिद्ध्यति ॥ न हि वस्तु "नातोऽसतोऽपि भावत्व-मिति क्लेशो न कश्चन" । ( तत्त्वसं० का० १०८३-१०८४ )
सद
1
तथाहि प्रकृति-ईश्वर कालादिकृतत्वं भावानां मझममांसकैरपि नेष्यत एव तस्य च प्रतिषेध सत्यपि यथा न वस्तुत्वमापद्यते तथा अपोह्यत्वेऽप्यभावस्य वस्तुत्वापत्तिर्न भविष्यतीत्यनकान्तः । मदुक्तम्- 'तत्रासतोऽपि वस्तुत्व-मिति शो महान् भवेत् इति यनवाकान्तिकत्वप्रतिपादनेन प्रतिविहितमिति दर्शयति-'नातोखतोऽपि इत्यादिना । 'तसदी न सत्ताऽस्ति न चासता प्रसिद्धयति ॥ इति । अत्र अभावस्य यथोक्तेन प्रकारेणासिद्धावपि भावस्य सत्ता सिद्धयत्येव तस्य स्वस्वभावव्यवस्थितत्वात् । याच भावस्य यथोक्तेन प्रकारेण सिद्धिः सैव सचेति प्रसिद्धयति । पतनेमोक्रम्
"अगोतो विनिवृत्तश्च, गौर्विलक्षण इष्यते । भाव एव ततो नायं, गौरगो प्रसज्यते " ॥ [ तत्त्वसं०] का० १०८५ ]
'भाव एव संपत्' इति एतानिशापादनम् इत थाहि अगोरूपादयादेर्भावविशेषरूप एवं विलक्षण इष्यते नाभावात्मा तेन भाव एव भवेत्, श्रगोतश्च गोर्वैलक्षण्यस्त्वादगोर्न गोत्वप्रसङ्गः । एतेन यदुक्तम् -' अभावस्य
योऽभावः इत्यादि तत् प्रतिविहितम् । यम्-न वस्तुनि वासना' इति तद् असिद्धमनेकान्तिकं ।
यतः
" अवस्तुविषयेऽप्यस्ति सोमात्रविनिर्मिता । विचित्रकपनाभेद-रचित वासना " ॥
For Private & Personal Use Only
www.jainelibrary.org