________________
( ३५१ ) अभिधानराजेन्द्रः ।
सद
शमेव नवे पर्याया पर्यायव्यवस्था शब्दानां कथं युक्का ? उक्तं च
9
सामान्य-स
"रूपाभावेऽपि चैकत्वं, कल्पनानिर्मितं यथा । विभेदोऽपि तथैवेति कुतः पर्यायता ततः १ (तत्त्वसं० का० १०३२) “भावतस्तु न पर्याया, न पर्यायाश्च वाचकाः न हो वाच्यमेतेषामनेकं चेति वर्णिनम् (त स्वसं० का० १०३३ ) इति । यदि परमार्थतो भिन्नमभिन्नं या किञ्चिद्वाच्यं वस्तु शब्दानां स्यात् तदा पापयता भवेत् यावता - 'स्वलक्षणं जातिस्तद्योगो जातिमांस्तथा' इत्यादिना तिम्यथेषां न किश्चिद वाच्यमस्तीति । पर्यायादिव्यवस्था तु अन्तरेणापि सामान्यम् सामान्यादिशब्दत्वस्य व्यवस्थापनात् । तस्य चेदं निबन्धनं यद् बहूनामेकार्थक्रियाकारित्वम् प्रकृत्या केचिद् भावा बहवोऽव्येकार्थक्रियाकारिणो भयन्तिः तेषामेकार्थक्रिया सामर्थ्यप्रतिपादनाय व्यवहतुंभिलांघवार्थमेकरूपाध्यारोपका श्रुतिर्निवेश्यते, यथा- बहुषु रूपादिषु मधूदकाद्याहरणलक्षकार्थक्रियासमर्थेषु '' इत्येा भूतिर्निवेश्यते । कथं पुनरेकेनानुगामिना विना बहुध्येका सुतिर्नियोनुं शक्या ? इति न वक्तव्यम्, इच्छामात्र प्रतिबद्धत्वात् शब्दानामर्थप्रतिनियमस्य । तथादि-च-रूपाऽलोकमनस्कारेषु रूपविज्ञानेकफलेषु यदि कधि विनाप्येकेनानुगामिना सामान्येनेच्छापादकां बुर्ति निवेशयेत् तत् किं तस्प कश्चित् प्रतिरोडा भवेत् ? न हि तेषु लोचनादिष्वेकं ज्ञानजनकत्वं सामान्यमस्ति यतः मयाय विशेष अपि भवद्भि: चक्षुशनजनका अभ्युपगम्यन्ते, न च तेषु सामान्यसमवायोऽस्ति निःसामान्यत्वात् सामान्यस्य, समवायस्य च द्वितीयसमवायाभावात् । न च घटादिकार्यस्योदाहरणादेतज्ज्ञानस्य च स्वरूपत्येन भित्वात् कथमेककार्यकारित्वम् इति वक्रव्यम् गती यद्यपि स्वलक्षणभेदात् तत्कार्य भियंते तथापि ज्ञानाव्यं तायत् कार्यमेकार्थाध्यय साधिपरामर्शप्रत्यहेतुत्वादेकम् तज्ञानदेवाचार्था घटादयोऽमेदिनइत्युच्यते नच ब सौ परामर्शप्रत्ययस्तस्यापि खलक्षणरूपतया भिद्यमानत्वादेकत्वासिद्धेरपरापरैका कार परामर्शप्रत्यय कार्यानुसरणतोऽनवस्थाप्रसङ्गतो ने ( नै ) ककार्यतया क्वचिदेकश्रुतिनिवेशो बहुपु सिद्धिमुपगच्छतीति वाच्यम् यतो न परामर्शप्रत्ययस्यैककार्यकारित्वमुच्यते किं तहिं ? एकाध्य वसायितया । स्वयमेव परामर्शप्रत्ययानामेकत्वसिद्धेर्नानवस्थाद्वारेणैकश्रुतिनिवेशाभावः श्रत एकाकारपरामर्शतुत्वाद् ज्ञानाख्यं कार्यमेकम् तद्धेतुत्वाद् घटादय एकदेशभाजः तेन विनापि वस्तुभूतं सामान्यं खामान्यवचना घटादयः सिद्धिमासदयन्ति । तथा कश्चिदेकोऽपि प्रकृत्यैव सामग्र्यन्तरान्तः पातवशादनेकार्थक्रियाकारी भवति व्यतिरेकेणापि वस्तुभूतसामान्यधर्मभेदम्, तत्राऽतत्कार्यपदार्थमा अकसिमः अनेक धर्मसमारो पात् यथा स्वदेश परस्योत्पत्तिप्रतिबन्धकारित्वाद् रूपं प्रतियम् सह निवर्त सनिदर्शनं च तदेवोच्यते, यथा वा शब्द एकोऽपि प्रयत्नान
"
Jain Education International
सद न्तरज्ञानज्ञानफलतया 'प्रयत्नानन्तरः' इत्युच्यते, श्रोत्रज्ञानफलत्वाश्च श्रावणः - श्रुतिः श्रवणं श्रोतृ (ञ) ज्ञानम् तत्प्रतिभासतया तत्र भवः श्रावणः, यद्वा-श्रवणेन गृह्यत इति आयतः यमतत्कार्याधुतिर्निवेश्यमानाऽविरुद्धा | अतत्कारणभेदेनापि क्वचित् तन्निवेशः, यथाभ्रामरं मधु क्षुद्रादिकृतमधुनो व्यावृत्या । तथा तत्कार्यकार [[पदार्थव्यवच्छेदमात्रप्रतिपादनेच्या अन्तरेणापि सामान्य श्रुतेर्भेदेन निवेशनं सम्भवति
"अभाव यथा रूपं विद्युपायथा ॥ ( तत्त्वसं० का० १०४२ )
"त्यादिना प्रभेदेन विभिन्नार्थन्धनाः । व्यावृत्तयः प्रकल्प्यन्ते तन्निष्टाः (ष्ठाः) श्रुतयस्तथा" ॥ ( तस्वसं० का० १०४३ )
"यथासङ्केतमेरातो- सङ्कीगभिधायिनः । पर्याया न भवन्ति न (नः) " ॥
शब्दा विवेकतो वृत्ताः, ( तत्त्वसं० का० २०४४ ) श्रोत्रज्ञानफलशब्दव्यवच्छेदेन 'श्रावणं रूपम्' इत्युच्यते, प्रयत्नकारणपटादिपदार्थविनता' इत्यभि धीयते । अन्तरेणापि सामान्यादिकं वस्तुभूतम् व्यावृति तमेव शब्दानां भेदेन निवेशनं सिद्धम्, पर्यायत्वप्रसङ्गाभावविभिन्नानिवन्धावृत्तिनिष्ट) सिद्धः स्यादेतत् मा भूत् पर्यायत्यमपाम् अर्थभेदस्य कति सामान्यविशेषवाचित्वव्यवस्था तु विना सामान्य-विशेषाभ्यां कथमेषाम् ? उच्यते
64
पनि तत्सङ्केतानुसारतः ।
सामान्य भेदवाच्यत्व-मध्येषां न विरुध्यते" ॥ ( तत्त्वसं० का० १०४५ ) वृक्षशब्द हि सर्वमेव दलाशादिष्यवृत्ययच्छेदमात्रानुस्यूतं प्रतिबिम्बकं जनयति तेनास्य बहुविषयत्वात् सामान्यं वाच्यमुच्यते, धवादिशब्दस्य तु खदिरादिव्यावृत्तकतिपय पादपाध्ययाविधिकल्पोत्पादकत्वादविशेयो याच्य उच्यते यदुक्रम्' इत्यादि तत्र"ताच व्यावृत्तोऽर्थानां कल्पनाशिल्पनिर्मिताः । नापोद्याधारभेदेन भिद्यन्ते परमार्थतः "
1
" तासां हि बाह्यरूपत्वं कल्पितं न तु वास्तवम् । भेदाभेदौ च तवन, वस्तुभ्यैव व्यवस्थितौ " ॥ "स्वबीजानकपिपिस्तुततिः । विकल्पास्तु विभिद्यन्ते तद्रूपाध्यवसायिनः” । "नैकात्मतां प्रपद्यन्ते, न भिद्यन्ते च खण्डशः । स्वलक्षणात्मका अर्था, विकल्पः प्लवंत त्वसौ" ॥ (तत्त्वसं०] का० १०४६-१०४७-१०४८-१०४६ )
अस्य सर्वस्याप्ययमभिप्रायः यदि हि पारमार्थिकोपभेदेनाधारभेदेन वाऽपोहस्य मेोऽभीष्टः स्यात् तदेतद्दूपं स्यात्तापना सजातीयविजातीयपदार्थ व्यावृत्तयो भिन्नाः कल्प्यन्ते न परमार्थतः ततः ताश्च कल्पनाशादव्यतिरिक्ता इव वस्तुनो भासन्ते न परमार्थतः । परमार्थतस्तु विकल्पा एव भिद्यन्ते अनादिविकल्पवासनाऽन्य
For Private & Personal Use Only
"
www.jainelibrary.org