________________
सद्द
शब्दस्य बाह्यार्थेष्वभिसम्बन्धः स्यात् तदा विजातीयव्यावृतस्यापि वस्तुनोऽर्थापत्तितोऽधिगम इत्यन्यव्यावृतवस्त्वा रमापोहशब्दार्थ इत्युपचर्यते । तदुक्तम्
"न तारमा परामेति सम्बन्ध सति तु व्यावृत्तवस्त्वधिगमोऽप्यर्थादेव भवत्यतः
23
( ३५० ) अभिधान राजेन्द्रः ।
#
( तत्त्वसं० का० १०१४ )
66
तेनायमपि शब्दस्य, स्वार्थ इत्युपचर्यते ।
न साक्षाद शब्द, विदेति विधापोद उच्यते " || ( तत्त्वसं० का० १०१५ ) इति ।
उद्योतकरतस्य दिग्नागकथनस्य अभिमुदाय कटकारा)
Jain Education International
तेनाचार्यदिग्नागस्योपरि यद् उद्योतकरेणोक्रम-"यदि शब्दस्यापोहा-भिधेयस्तदायार्थव्यतिरेकेावार्थो वक्तव्यः अथ स एव स्वार्थस्तथापि व्याहतमेतत् अन्यशब्दार्थापोहं हि स्वार्थे कुर्वती श्रुतिरभिधत्त इत्युच्यते इति, अस्य हि वाक्यस्यायमानी भवत्यभिधाना इति ” [ अ०२ श्रा०२ सू० ६७ न्यायवा० ] तदेतद् वाक्या
परिज्ञानादुक्तम् तथाहि खलक्षणमपि शस्योपचारात् स्वार्थ इति प्रतिपादितम् अतः स्वलक्षणात्मके स्वार्थेऽर्थान्तरव्यवच्छेदं प्रतिविस्वान्तराद् व्यावृत्तं प्रतिविम्वात्मकमपोहं कुर्वती श्रुतिरभिधत्ते इत्युच्यते इत्येतदाचायय वचनमविरोधि । श्रयमाचार्यस्याशयः न शब्दस्य वाह्यार्थीयवसायिविकल्पप्रतियियोत्पादयतिरेकेणान्याद्याभिधानापार, निर्व्यापारत्वात् सर्वधर्माणाम् अतोश्रध्यवसायेन प्रवृत्तं विकल्पप्रतिविम्बं जनयन्ती श्रुतिः स्वा र्थमभिधत्ते इत्युच्यते, न तु विभेदिनं सजातीयविजातीयव्या सूतं स्वलक्षणस्पृशति तथाविधप्रतिषियजनकत्वन्यतिरेकेण नापरा अंतेरभिधा क्रियाऽस्तीत्यर्थः एवं चाप हस्य स्वरूपे न परोक्तदूपणावकाशः । तेन [-'यदि गो यदुक्तम्रिति शब्दब्ध' इत्यादि । दिशजन म्य विश्लेषस्तु सामस्य गोप्रतिविम्यस्य प्रतिभासान्तरात्मरहितत्वादन्यथानियत रूपस्य प्रतिपत्तिर न स्थानाप नियोजनको नम्व गोबुर्जग्यमानत्वात्फलाश्यदा इत्या दि कुमारिलघचनं तदप्यसारं ; यतो यथा 'दिवान भुङ्क पीना देवदत्तः' इत्यस्य वाक्यस्य साक्षाद् दिवाभोजनप्रतिषेधः स्वा थेः, अभिधानसामस्तु रात्रिभोजनविि सत् 'गौ' इत्यादेरस्ययप्रतिपादकस्य शब्दस्यान्यज्ञानं साक्षात् फलम् व्यतिरेकगतिस्तु सामर्थ्यात् यस्मादन्वयो विधिरय्यतिरेकवाचास्ति विजातीयव्यवच्छेदाध्यभिचारिस्वात् तस्य इत्येकज्ञानस्य फलद्वयमवियमेव यतो यदि साक्षादेकस्य शब्दस्य विधिप्रतिषेधज्ञान फल युगपदतिस्पात् तदा संधेद् विरोध यदा तु दिवाभोजनवाक्यवदेकं साक्षात् अपरं सामर्थ्यलभ्यं फलमभीएं तदा को विरोधः ? यच्चोलम् प्रागगौरिति ज्ञानम्' इत्यादि तदपि निरस्तम्
तद्वत्
|
3
मुख्येन मोदः करोतीत्यभ्युपगतमस्माभिः कि सर्दि ? सामर्थ्यादिति पचोहम् अनोनिवृतिः सामान्यम्
।
सद्द
इत्यादि, तदप्यसत् : बाह्यरूपतयाऽध्यस्तो बुद्धयाकारः सर्वत्र शाबलेयादौ गौगः इति समानरूपतयावभासनात् सामान्यमित्युच्यते ह्यरूपत्वमपि तस्य भ्रान्तप्रतिपशा व्ययित न परमार्थतः ननु च यदि कदाचित् मुख्य वस्तुभूतं सामान्यं बाह्यवस्त्वाश्रितमुपलब्धं भवत् तदा तत्साधर्म्य दर्शनात् तत्र सामान्य भ्रान्तिर्भवत् यावना मुख्या सम्भव सेव भवतामनुपपत्रा असतत् साधनाद्यनपेक्षद्विचन्द्रादिज्ञानवत् अन्तरुपलवादपि तज्ज्ञानसम्भवात्; न हि सर्वा भ्रान्तयः साधर्म्यदर्शनादेव भवन्ति किंतहिं ? अन्तरुपप्लवादपीत्यदोष इति सिद्धसाध्यतादोषो न भवति । स एव बुद्ध्याकारो बाह्यतयाऽध्यस्तो पोहो बाह्यवस्तुभूतं सामांन्यमिवोच्यते वस्तुरूपत्वेनाध्यवसायात् शब्दार्थत्वाऽपोहरूपत्वयोः प्रागेव कारणमुक्तम्
•
3
8
'बाह्याध्यवसायादुद्धेः शब्दात् समुत् 'प्रतिभासान्तराद् भेदात् इत्यादिना ।
For Private & Personal Use Only
"
कस्मात् पुनः परमार्थतः सामान्यमसी न भवति ? बुर व्यतिरित्वेनार्थान्तरानुगमाभावात् । तदुक्र-य तिरिक्तं च कथमर्थान्तरं व्रजेत् । न च भवद्भियाकारो गोत्वाख्यं सामान्यं वस्तुरूपमिम् किं तर्हि ? बाह्यशाबलेयादिगतमेकमनुगामि मोत्यादि सामान्यमुपकल्पितम् अतः कुतः सिद्धसाध्यता पचानिषेधरूप इत्यादि. तस्यानभ्युपगतत्वादेव न दोषः क्रम-'तस्यां वाश्वादिनाम् इत्यादित्यतः
"
“व्यतिरिक्रय-माका बुद्धिरूपतः । भ्रान्तस्तस्पायसीयते"
तथापि
( तत्त्वसं०] का० १०२६ )
शब्दार्थोपसः इति तत्र यत्र हि पाप वस्तुनि प्रतिवन्धस्ति तस्य भ्रान्तस्यापि सतो मणिप्रभा मणिबुनियाद्यानंस्तः अनासिद्धं वाह्यार्थानपेक्षत्वम् । यच्च वस्तुरूपावभासा (रूपा च सानिया सा बुद्धिस्तथापि तस्यास्तन वाह्यात्मना बुद्धयन्तरात्मना च वस्तुत्वं नास्तीति प्रतिपादन 'देवयन्नगपोहा इत्यि
1
म सामर्थेन गम्यमानत्वात् । 'श्रसत्यपि च वार्थ' इति, अत्र यथैव हि प्रतिविम्बात्मकः प्रतिभाख्योऽपोहो वाक्याथापयति पदार्थोऽपि त् तिविम्बात्मकोऽपोह उत्पद्यत एव पदार्थोऽपि स एवः श्रतो न केवल वाक्यार्थ इति विवाद गोप (पा) सम्बो विप्रतिपत्तरभावाद् युक्तः 'युज्यन्तराद्व्ययों न बुजेः प्रतीयत इत्यादावपि यत एव हि स्वरूपोत्पादन मात्रादन्यमेशं सा न विभर्ति तत एव स्वभावव्यवस्थितत्वाद् बुद्धेर्बुद्ध्यन्तराद् व्यवच्छेदः प्रतीयतेः अन्यथान्यरूपवती प्रतीयते? 'भिन्नसामान्यवचनाः' इत्यादावपि यथैव हापोहस्य निःस्वभावत्वादरूपस्य परस्परतो भेदी नाराभेदोऽपि इति कथमभिन्नार्थाभावे पर्यायत्वासञ्जनं क्रियते ? अदा करूपत्यम् । तच्च नीरूपेष्वेकरूपत्वं नास्तीति नः पर्यायता । स्थादेतत् यदि नाम नीरूपेष्वकरूपत्वं भावो नास्ति तथापि काल्पनिकस्य तस्य भावात् पर्यायानं पु
www.jainelibrary.org