________________
(३४६), सह
अभिधानराजेन्द्रः। पा०) किञ्च-"क्रियारूपत्वादपोहस्य विषयो वक्तव्यः । तत्र | तत्र यदाकारतयाऽर्था(थ) प्रतिबिम्बकं ज्ञानादभिन्नमाभा'प्रगौन भवति' इत्ययमपोहः किं गोविषयः, अथागोविषयः? ति तत्र 'अन्यापोहः' इति व्यपदेशः । न चासावर्थाभासो यदि गोविषयः कथं गोर्गव्येवाऽभावः? अथागोविषयः क- जामतादात्म्यन व्यवस्थितः सन् बाह्यार्थाभावेऽपि तस्य तत्र थमम्यविषयादपोहादस्यत्र प्रतिपत्तिः,न हि खदिरे छिचमाने
प्रतिभासनाद् बाह्यकृतः। पलाशे छिदा भवति।प्रथागोगवि प्रतिषेधो 'गौरगौन भवति'
न चापोहण्यपदेशस्तत्र निनिमित्तः, मुख्य-गौणभेदभिन्नस्य इति, केनागोत्वं प्रसक्तं यत्प्रतिषिभ्यत इति" (न्यायवा०)
निमित्तस्य सद्भावात् । तथाहि-विकल्पान्तरारोपितप्रति"इतचायतोऽपोहः विकल्पानुपपत्तेः। तथाहि-योऽयम- भासाम्तरोनावन(प्रतिभासाम्तराद् भेदेन) स्वयं प्रतिभासगोरपोहो गधि सकिं गोव्यतिरिक्तः, आहोश्विव्यतिरिक्तः ? नात् मुख्यस्तत्र तद्यपदेशः 'अपोह्यत इत्यपोहः अन्यस्मादयदि व्यतिरिक्तः स किमाश्रितः प्रथाऽनाश्रितः ? यद्याश्रित- पोहः अन्यापोहः' इति व्युत्पत्तः । उपचारात् तु त्रिभिः कास्तदाऽऽधितत्वाद् गुणः प्राप्तः। ततश्च-गोशब्देन गुणोऽभि. रणैस्तत्र तद्यपदेशः-(१)कारणे कार्यधर्मारोपाद् वा अन्यधीयते'न गौः' इति-गौस्तिष्ठति' 'गौर्गच्छति' इति न सामा. व्यावृत्तवस्तुप्राप्तिहेतुतया, (२) कार्ये या कारणधर्मोपचानाधिकरण्यं प्राप्नोतीति। अथानाश्रितस्तदा केनार्थेन 'गोरगो रात् अन्यविविक्तवस्तुद्वारायाततया, (३) विजातीयापोढपाहः' इति षष्ठी स्यात् अथाव्यतिरिकस्तदा गोरेवासाविति पदार्थेन सहेक्येन भ्रान्तः प्रतिपत्तृभिरध्यवसितत्याच्चेति । न किश्चित् कृतं भवति" [न्यायवा० पृ० ३३० पं०८-१४ ] अर्थस्तु विजातीयव्यावृत्तत्वाद् मुख्यतस्तद्यपदेशभाक । प्र"अयं चापोहः प्रतिवस्त्वेकः, अनेको वेति वक्तव्यम् । य
सज्यप्रतिषेधलक्षणस्त्वपोहःघेकस्तदानेकगाद्रव्यसम्बन्धी गोत्वमेवासी भवेत् । अथाने
"प्रसज्यप्रतिषेधस्तु, गौरगौन भवत्ययम् । कस्ततः पिण्डवदानन्यादाख्यानानुपपत्तेरवाच्य एव स्यात्"
इति विस्पष्ट एवाय-मन्यापोहोऽवगम्यते"। [न्यायवा० पृ० ३३० पं० १५-१७] किश्च-"इदं तावत् प्र
[तत्वसं० का० १०१०] व्यो भवति भवान्-किमपोहो वाच्यः, अथावाच्य इति । तत्र य एव हि शाब्दे झाने साक्षाद् भासते स एव शब्दाऽवाच्यत्वे विधिरूपेण वाच्यः स्यात् , अन्यव्यावृत्त्या वातत्र | र्थों युक्तः । न चात्र प्रसज्यप्रतिषेधावसायः, वाच्याभ्यवसियदि विधिरूपेण तदा नैकान्तिकः शब्दार्थः 'अन्यापोहः श तस्य बुद्धयाकारस्य शब्दजन्यत्वात् । नापीन्द्रियज्ञानवद बब्दार्थः' इति । अथान्यव्यावृत्त्येति पक्ष त्तदा तस्याप्यन्य- स्तुस्वलक्षणप्रतिभासा, किं तर्हि ? बाह्यार्थाध्यवसायिनी केव्यवच्छेदस्यापरेणान्वयव्यवच्छेदरूपेणाभिधानम् तस्याप्य- बलशाब्दी बुद्धिरुपजायते तेन तदेवार्थप्रतिबिम्बकं शाम्दे परेणेत्यव्यवस्था स्यात् । अथावाच्यस्तदा 'अन्यशब्दार्थापोहं झाने साक्षात् तदात्मतया प्रतिभासनाच्छब्दार्थों युक्त इति शब्दः करोति इति ब्याहन्येत"[न्यायवा०पृ०३३०पं०१८-२२] अपोहनये प्रथमोऽपोहव्यपदेशमासादयति ।
प्राचार्यदिग्नागोत्रम्-" सर्वत्राभेदादाश्रयस्यानुच्छेदात् यश्चापि शब्दस्यार्थेन सह वाच्यवाचकभावलक्षणसम्बन्धः कृत्स्नार्थपरिसमाप्तेश्च यथाक्रम जातिधर्मा एकत्व-नित्यत्व- प्रसिद्धो नासो कार्यकारणभावादन्योऽवतिष्ठते, बाह्यरूपप्रत्यकपरिसपाप्तिलक्षणा अपोह एवावतिष्ठन्ते; तस्माद् गु
तयाऽध्यवसितस्य बुद्धधाकारस्य शब्दजन्यत्वाद घाच्यवारणोत्कर्षादर्थान्तरापोह एव शब्दार्थः साधुः" इत्येतदाशङ्कय
चकलक्षणसम्बन्धः कार्यकारणभावात्मक एव तथा च शकुमारिल उप(ह)सह (संहर) माह
ब्दस्तस्य प्रतिबिम्बात्मनो जनकत्वाद्धाचक उच्यते प्रति"अपि चैकत्व-नित्यत्व-प्रत्येकसमवायित्वाः (ताः)।।
बिम्बं च शब्दजन्यत्वाद् वाच्यम् । निरूपाख्येष्वपोहेषु, कुर्वतोऽसूत्रकः पटः "॥
('निषेधमात्रमेव अभ्यापोहः' इति मत्वा अपोहपक्षमा"तस्माद येवेव शब्देषु, नस्योगस्तेषु केवलम् ।
क्षिप्तवतः कौमारिलस्य निराकरणम्)भवदन्यनित्यशः, स्वात्मैवान्यत्र गम्यते"।
तेन यदुक्तम्-'निषेधमात्रं नैवेह शाब्दे ज्ञानेऽवभासते'।इति, (श्लो० वा० अपो० श्लो० १६३-१६४)
तदसङ्गतम् ; निषेधमात्रस्य शब्दार्थत्वानभ्युपगमात् । एवं 'स्वात्मैव' इति स्वरूपमेव विधिलक्षणम् । 'अन्यत्र' इति | तावत् प्रतिविम्बलक्षणोऽपोहः साक्षाच्छब्दरूपजन्यत्वाद मुनमा रहिते । तन्नापोहः शब्दार्थ इति भट्टोहयोतकरादयः। ख्यः शब्दार्थो व्यवस्थितः; शेषयोरप्यपोहयोर्गौणं शब्दार्थ(स्वपक्षाक्षपेषु प्रतिविधातव्येषु पूर्वम् अपोहवादिकृतं त्वविरुद्धमेव । तथाहिस्वमतस्पष्टीकरणम् )
"साक्षादपि च एकस्मि-न्नेवं च प्रतिपादिते । अत्र सौगताः प्रतिविदधति-द्विविधोऽस्माकमपोहः पर्यु
प्रसज्यप्रतिषेधोऽपि, सामर्थ्येन प्रतीयते"॥ दासलक्षणः, प्रसह्य प्रतिषेधलक्षणश्च । पर्युदासलक्षणोऽपि द्वि- (तत्त्वसं० का० १०१३) विधः-बुद्धिप्रतिभासोऽर्थेष्वनुगतैकरूपत्वेनाध्यवसितो बु- सामर्थ्य च गवादिप्रतिबिम्बात्मनोऽपरप्रतिविम्यात्मविविज्यात्मा, विजातीयव्यावृत्तस्वलक्षणार्धात्मकश्च । तत्र यथा कत्वात् तदसंयुक्ततया प्रतीयमानत्वम् , तथा तत्प्रतीती हरीतक्यादयो बहयोऽन्तरेणापि सामान्यलक्षणमेकमर्थं ज्व- प्रसज्यलक्षणापोहप्रतीतरप्यवश्यं सम्भवात् । अतस्तस्यापि रादिशमनं कार्यमुपजनयति तथा, शाबलेयादयोऽप्यर्थाःस- गौणशब्दार्थत्वम् । स्वलक्षणस्यापि गौणशब्दार्थत्वमुपपद्यत त्यपि भेदे प्रकृतकाकारपरामर्शहे तवो भविष्यन्त्यन्तरेणापि । एव । तथापि-प्रथमं यथावस्थितवस्त्वनुभवः, ततो विवक्षा, बस्तुभूतं सामान्यम् । तदनुभवबलेन यदुत्पन्नं विकल्पज्ञानं ततस्ताल्पादिपरिस्पन्दः, ततः शब्द इत्येवं परम्परया यदा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org