________________
(३४८)
अभिधानराजेन्द्रः। तिपादितो भवता "तद्वतो न वाचकः शब्दः, अस्वतन्त्रत्वा-। रिष्ट इति ज्ञापनार्थ पुनरुक्तम् । तथाहि-अनन्यापोहशब्दत्" इति स व्यावृत्तिमन्माप्रपक्षेऽपि तुल्यः। तथाहि-जा- स्यान्यापोहः शब्दार्थों व्यवच्छेद्यः, स च विधेर्नान्यो लक्ष्यते । तिमन्मात्रे शब्दार्थे सच्छब्दो जातिस्वरूपोपसर्जनं द्रव्यमाह ये च प्रमेय-शेयाऽभिधेयादयः शब्दास्तेषां न किश्चिदपोह्यमन साक्षादिति तद्गतघटादिभेदानाक्षेपात् अतद्भेदत्वे सामा- स्ति, सर्वस्यैव प्रमेयादिस्वभावत्वात् । तथाहि--यन्नाम नाधिकरण्याभावप्रसङ्ग उक्नः; स व्यावृत्तिमम्मात्रपतेऽपि किञ्चिद् व्यवच्छेद्यमेषां कल्यते तत् सर्व व्यवच्छेद्याकारेसमानः-तत्राऽपि हि सच्छब्दो व्यावृत्युपसर्जनं द्रव्य
णालम्ब्यमानं शेयादिस्वभावमेवावतिष्ठते , न ह्यविषयीकृतंमाह न साक्षादिति तद्गतभेदानाक्षेपोऽत्राऽपि समान एव;
व्यवच्छेत्तुं शक्यम् ; अतोऽपोह्याभावाव्यापिनी व्यवस्था । को पत्र विशेषः जातिव्या (ा) वृत्तिर्जातिमद्या
ननु हेतुमुख निर्दिष्टम् “ अज्ञेयं कल्पितं कृत्वा तद्वयवच्छेदेन (र्जातिमान् व्या) वृत्तिमानिति । न च लिङ्ग-सङ्खचा- क्षेयेऽनुमानम्"(हेतु०) इति तत् कथमव्यापित्वे कथमव्यापिक्रिया-कालादिभिः सम्बन्धोऽपोहस्यावस्तुत्वाद् युक्तः एषां त्वं शब्दार्थव्यवस्थायाः, नैतत् ; यतो यदि शेयमयशेयत्वेना. वस्तुधर्मत्वात् । न च लिङ्गादिविविक्तः पदार्थः शक्यः श
पोह्यमस्य कल्पप्यते तदा वरं वस्त्वेव विधिरूपं शब्दार्थत्वेन ब्देनाभिधातुम् , अतः प्रतीतिबाधाप्रसङ्गः प्रतिज्ञायाः ।
कल्पितं भवेत् यदध्यवसीयते लोकेन; एवं ह्यदृष्टाध्यारोपो न च व्यावृत्त्याधारभूताया व्यक्तर्वस्तुत्वाल्लिङ्गादिसम्बन्धात्
दृष्टापलापश्च न कृतः स्यात् । तद्वारेणापोहस्याप्यसौ व्यवस्थाप्यः,व्यक्तनिर्विकल्पकज्ञानविषयत्वाल्लिङ्ग-सङ्ख्यादिसम्बन्धेन व्यपदेष्टुमशक्यत्वात् अ
(विकल्पप्रतिबिम्बार्थवादिमतमुल्लिख्य तन्निरसनम् )
ये त्वाहुः-"विकल्पप्रतिबिम्बमेव सर्वशब्दानामर्थः, तदेव पोहस्य तद्वारेण तद्यवस्थाऽसिद्धेः । श्रव्यापित्वं चापोह
चाभिधीयते व्यवच्छिद्यत इति च" तेऽपि न युक्तकारिणः । शब्दार्थव्यवस्थायाः, 'पचति' इत्यादिक्रियाशब्देष्वन्यव्यवच्छेदाप्रतिपत्तेः । यथा हि घटादिशब्देषु निष्पन्नरूपं पटा
निराकारा बुद्धिः आकारवान् बाह्योऽर्थः-" स बर्हिर्देशस
म्बन्धो, विस्पटमुपलभ्यते " इत्यादिना झानाकारस्य दिकं निषेध्यमस्ति न तथा 'पचति' इत्यादिषुः प्रतियोगिनो
निषिद्धत्वात् अान्तरस्य बुद्धयारूढस्याकारस्यासत्वात् निष्पन्नस्य कस्यचिदप्रतीतेः । अथ मा भूत् पर्युदासरूपं
तदवसायकत्वं शब्दानाम युक्तम् , अत एव तस्यापा निषेध्यम् , 'न पचति' इत्येवमादि प्रसज्यरूपं 'पचति' इ
ह्यत्वमप्यनुपपन्नम् । ये च 'एवम्' इत्यादयः शब्दास्तेषामपि स्यादेनिषेध्यं भविष्यति, असदेतत् ; 'तन्न (न न ) पचति'
न किश्चिदपोह्यम् , प्रतियोगिनः पर्युदासरूपस्य कस्यइत्येवमुध्यमाने प्रसज्यप्रतिषेधस्य निषेध एवोक्तः स्यात् ,
चिदभावात् । अथ नैवम्' इत्यादिप्रसज्यरूपं प्रतिषततश्च प्रतिषेधद्वयस्य विधिविषयत्वाद विधिरेव शब्दार्थः
ध्यमत्रापि भविष्यति, न; उक्नोत्तरत्वात् । प्रसक्तः । किश्च-पचति' इत्यादौ साध्यत्वं प्रतीयते; यस्यां
“न नैवमिति निर्देश, निषेधस्य निषधनम् । हि क्रियायां केचिदवयवा निष्पन्नाः केचिदनिष्पन्नाः सा पूपरीभूतावयवा क्रिया साध्यत्वप्रत्ययविषयः, तथा-'अ
एवमित्यनिषेध्यं तु, स्वरूपेणैव तिष्ठति ॥१॥"
इति न्यायात् । भूत्' 'भविष्यति' इत्यादी भूतादिकालविशेषप्रतीतिरस्ति, न
(अपोहपक्ष उद्दयोतकरकृतानामाक्षेपाणामुपन्यासः)चापोहस्य साध्यत्वादिसम्भवः निष्पन्नत्वादभावकरसत्वेन; तस्मादपोहशब्दार्थपक्षे साध्यत्वप्रत्ययो भूतादिप्रत्ययश्च नि
उद्दयोतकरस्त्वाह-"अपोहः शब्दार्थः इत्ययुक्तम् अव्यापकनिमित्तः प्रामोतीति प्रतीतिबाधा । न च विध्यादावन्यापो- त्वात् । यत्र द्वैराश्यं भवति तत्रेतरप्रतिषेधादितरः प्रतीयते, हप्रतिपत्तिरस्ति, पर्युदासरूपस्य निषेध्यस्य तत्राभावात् ।
यथा-'गौः' इति पदाद् गौः प्रतीयमानः अगौर्निषिध्यमानः; 'न न पचति देवदत्तः' इत्यादौ च ना (प्रो) ऽपरेण नमो
न पुनः सर्वपद एतदस्ति, न ह्यसर्व नाम किञ्चिदस्ति यत् योगे नवापोहा, प्रतिषेधद्वयेन विधेरव संस्पर्शात् । अपि च
सर्वशब्देन निवर्तेत । अथ मन्यसे एकादि असर्व तत् सर्वचादीनां निपातोपसर्गकर्मप्रवचनीयानां पदत्वमिष्टम् , न
शब्देन निवर्त्तत इति, तन्न; स्वार्थापवाददोषप्रसङ्गात् । पर्व चैषां ना सम्बन्धोऽस्ति असम्बन्धवचनत्वात् । तथाहि
धेकादिव्युदासेन प्रवर्त्तमानः सर्वशब्दाऽङ्गप्रतिषेधादाव्ययथा हि घटादिशब्दानाम् 'अघटः' इत्यादी ना सम्बन्धेऽ
तिरिक्तस्याङ्गिनोऽनभ्युपगमादनर्थकः स्यात् । अङ्गशब्देन ह्यर्थान्तरस्य पटादेः परिग्रहात् तद्यवच्छेदेन नमा रहितस्य घ.
कदेश उच्यते; एवं सति सर्वे समुदायशब्दा एकदेशप्रतिषेटशब्दस्यार्थोऽवकल्पत न तथा चादीनां नमा सम्बन्धोऽस्ति
धरूपेण प्रवर्तमानाः समुदायिव्यतिरिक्तस्यान्यस्य समुदान चासम्बन्ध्यमानस्य नाऽपोहनं युक्तम् । अतश्चादिष्वपो
यस्याऽनभ्युपगमादनर्थकाः प्राप्नुवन्ति । ह्यादिशब्दानां तु हाभावः। अपि च-कल्माषवर्णवच्छबलैक्यरूपो वाक्यार्थ
समुच्चयविषयत्वादेकादिप्रतिषेधे प्रतिषिध्यमानार्थानामसइति नान्यनिवृत्तिस्तत्त्वेन व्यपदेष्टं शक्या, निष्पन्नरूपस्य प्र
मुश्चयत्वादनर्थकत्वं स्यात्" (अ०२ श्रा०२ सू०६७ न्यायवा०) तियोगिनोऽप्रतीतः । या तु 'चैत्र ! गामानय' इत्यादावचै- "यश्चायमगोऽपोहोऽगौन भवतीति गोशब्दस्यार्थः; स किंप्रादिव्यवच्छेदरूपाऽन्यनिवृत्तिरवयवपरिग्रहेण बर्यते सा श्चिद् भावः, अथाऽभावः ? भावोऽपि सन् किं गौः, अथागीपदार्थ एव स्यात् न वाक्यार्थः; तस्यावयवस्येत्थं विवक्नुम- रिति । यदि गौः नास्ति विवादः। अथाऽगौः,गोशब्दस्यागौरर्थ शक्यत्वादित्यव्यापिनी शब्दार्थव्यवस्था ।
इत्यतिशब्दार्थकौशलम् । अथाभावः, तन्न युक्तम् ; प्रैष-सम्प्रकिञ्च-'न अन्यापोहः अनन्यापोहः' इत्यादौ शब्दे विधिरू- तिपस्योरविषयत्वात् । न हि शब्दश्रवणादभावे प्रैषः-प्रतिपादन्यद् वाच्यं नोपलभ्यते, प्रतिषेधद्वयेन विधेरेवावसाया- पादकेन श्रोतुरर्थे विनियोगः-प्रतिपादकधर्मः, सम्प्रतिपत्त त् । अत्र च नमश्चापि नया योगे' इत्यनेनार्थस्य गतत्वे (ति) श्व-श्रोधम्मो-भवेत् । अपि च-शब्दार्थः प्रतीत्या पि'अन्यापीहा शब्दार्थः' इत्येवंवादिनां स्ववचनेनैव विधि- प्रतीयते, नब गोशब्दादभाव कश्चित् प्रतिपद्यते" (न्याय
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org