________________
सद
नायोगेन वासनाधायकविज्ञानाऽभावतो न वासनाः ततश्च वासनाऽभायात् कुतो वासनाकृतोऽपोहानां भेदः सपता या ? श्रतो याच्याभिमतापोहाऽभावः ।
( ३४७ ) अभिधानराजेन्द्रः ।
तथा, वाचकाभिमतस्यापि तस्याभाव एव, तथापि शब्दान भिसामान्यवाचिनां विशेषवाचिनां च परस्परतो वासनामेदनिमित्तो या स्यात् याच्यापोहमेदनिमित्तो वा ? मनु प्रत्यक्ष एव शब्दानां कारणभेदाविरुद्धधर्माध्यासाच भेदः प्रसिद्ध एवेति प्रश्नानुपपत्तिः, असदेतत् यतो वाचकं शब्दमङ्गीकृत्य प्रश्नः, न च श्रोत्रज्ञानावसेयः स्वलक्षणात्मा शब्दो वाचकः, सङ्केतकालानुभूतस्य व्यवहारकाले चिरविनत्यात् तस्य न तेन व्यवहार इति न स्वलक्षणस्य वाचकत्वं भवदभिप्रायेण अविषाचा यथोक्तम्"नार्थशब्दविशेषस्य वाण्यवाप्यते ।
1
99
2
तस्य पूर्वमष्टत्वात् सामान्यं तूपदेश्यते ॥१॥ इति । तस्माद वाचकं शब्दमधिकृत्य कराददोषः ।
66
तत्र शब्दान्तरापोहे, सामान्ये परिकल्पिते । तथैवावस्तुरूपत्वादभेदो न कल्प्यते ॥ [ लो० वा० अपो० लो० १०४ ]
यथा पूर्वोक्कन विधिना 'संस्करवनानात्व' इत्यादिना या व्यापोहानां परस्परतो भेदो न घटते तथा शब्दापोहानामपि नीरूपत्वान्नासौ युक्तः, यथा च वाचकानां परस्परतो भेदो न सङ्गच्छते एवं वाच्यवाचकयोरपि मिथोऽनुपपन्नः, निःस्वभा यत्यात् । न चापोवा मेदो भविष्यति न विशेषः स्वतस्तस्य इत्यादिना प्रतिविहितत्वात् । तदेवं प्रतिज्ञायाः प्रतीत्यभ्युपेतबाधा व्यवस्थित
6
साम्प्रतं वाच्यवाचकत्वाभावप्रसङ्गापादनादभ्युपेतबाधादिदोषं प्रतिपिपादयिषुः प्रमाण्यति - ये वस्तुनी न तयो
६
गमत्यमस्ति यथा खपुष्प शो अस्तुनी च वाच्यवाचकापोडी भवतामिति व्यापकविरुद्धोपलब्धिः । मनु मेघाभावाद्यभावप्रतीते हैं तोरनैकान्तिकता प्रयु क्रमेतत् यस्मात् तद्विविकाकाशा 55लोकात्म तुम पक्षेऽपि प्रयोग (ग) उस्स्लेव, अभावस्य वस्तुत्वप्रतिपादनात् । भवत्पक्षे तु न केवलमपोहयोविवादास्पदी भूतयोर्गम्यगमकत्वं न युक्तम् अपि त्वेतदपि वृष्टिमेघाभावयोर्गम्यग मतद्भवद्भिरन्ययोपसर्जन तिरेकप्रधानयोः स्वविषयप्रतिपादकत्वं शब्द - लिङ्गयोर्वशर्यते,
यच्च
"अटेरन्यशब्दार्थे, स्वार्थस्याशेऽपि दर्शनात् । श्रुतेः सम्बन्ध सौकर्य, न चास्ति व्यभिचारिता " ॥१॥ इत्यादि पतिम् तद्यपोहाभ्युपगमे ऽसकृतम्पतः"विधिरूप शब्दार्थी, येन नाभ्युपगम्यते । न भवेद् व्यतिरेकाऽपि तस्य तत्पूर्वको हासी " [ लो० वा० पो० ० ११० ] विधिनिवृत्तिलक्षणत्वाद् व्यतिरेकस्येति भावः ।
किञ्च नीलोत्पलादिशब्दानां विशेषणविशेष्यभावः सामानाधिकरण्यं च लोकप्रतीतं तस्यापवो पोइबादिनः प्रय विशेष विशेष्यभाव-सामानाधिकरण्यमर्थनार्थमुच्यते
Jain Education International
66
" अपोमेदाद भिन्नार्था स्वार्थमेदगती जडा एकत्वाभिन्नकार्यत्वाद्, विशेषणविशेष्यता " ॥ १ ॥
35
6
6
5
"
"
तन्मात्राकाङ्गणाद् भेदः, स्वसामान्येन नोज्झितः । नोपान्तः संशयोत्यात इति, तद्यमनुपपन्नम्। यतः परस्परं व्यवच्छेदा(छेदक भावो विशेषणविशेष्यभावः स च बाह्य (वाक्य) एव व्यवस्थाप्यते यथा नीलो (मीसमुत्पलम्' इति व्यधिकरणयोरपि यथा राज्ञः पुरुषः इत्यादी भिन्ननिमित्तप्रयुक्तयोस्तु शब्दयोरेकस्मिन्नर्थे वृत्तिः सामानाधिकरण्यम् तथ 'नीलोत्पलम्' इत्यादौ वृत्तावेव व्यवस्थाप्यते । न च नीलोपलादिशब्देषु शबलार्थाभिधायिषु तत्सिद्धिः शमला मि धायित्वं तेषाम् विनीले न केवलत्पलम् । समुदायाभिधेयत्वात्,” इत्यादिना प्रतिपादितम् । यतः अनीलत्वव्युदासेऽनुत्पलव्युदासौ नास्ति, नाप्यनुत्पलप्रच्युताबनीखव्युदास इति मानयोः परस्परमाधाराधेयसम्बन्धी स्ति नीलरूप (नीरूप) त्वात् न वासति सम्बन्धे विशेविशेष्यभावयुक्तः अतिप्रसङ्गात्। अतो युष्मन्मतना; श्रतो भाववावित्वाच्यार्थाभिधायित्वासम्भवान्न विशेषणवि शेष्यभावो युक्तः । अभिधेयद्वारेणैव हि तदभिधायिनोः शदयोर्विशेषणविशेष्यभाव उपचर्यते अभिधेये च तस्यास म्भवेऽभिधानेऽपि कुतस्तदारोपः ? सामानाधिकरण्यमपि नीलोत्पलशब्दानं सम्भवति तद्वाच्ययारनीसानुत्पलम्यवच्छेदलक्षणयोरपोहयोर्भिन्नत्वात् । तच्च भवद्भिरेव ' अपोह्यभेदाद् भिन्नार्था' इत्यभिधानादवसीयते । प्रयोगः-न नीलोत्पलादिशब्दाः समानाधिकरण्यवहारविषयाः भिन्नविषयत्वात् घटादिशब्दवत् न च यनुपलव्युदासो वर्त्तते तत्रैवा - नीलव्युदासोऽपीति नीलोत्पशब्दवाच्योर पोद्वयोरेकस्मिन् वृतेः अर्थद्वारामानाधिकरण्यं शब्दयोरपीति वकुं युक्तम् श्रपोहयोत्वेन कचिदालयायतायोगा वन्ध्यासुतस्येव । भवतु वा नीलोत्पलादिष्वर्थेषु तयोराधेषता तथापि सा विद्यमानापि न शब्देः प्रतिपाद्यते यतस्तदेवासाधारणत्वान्नीलोत्पलादि वस्तु न शब्दगम्यम् स्वलक्षस्य सर्वविकल्पातीतस्याप्रति सौ च तदधिकरणयोरपोयोस्तदाता कथं क्या धर्मग्रहणान्तरीयकत्वाद धर्मग्रस्य न वासाधारणवस्तुव्यतिरेकेण तयोरन्यदधिकरणं सम्भवति भवदभिप्रायेण । न चाप्रतीयमानं सदपि सामानाधिकरण्यव्यवहाराङ्गम् अतिप्रसङ्गात् । न च व्यावृत्तिमद् वस्तु शब्दवाव्यम् - यतो व्यावृत्तिद्वयोपाधिकयोः शब्दयोरेकस्मिन्नपोदयति वस्तुनि पुणेः सामानाधिकरण्यं भवेत्परतस्वाद् नीलादिशब्दस्येतरभेदानाक्षेपकत्वात् । स हि व्यावृत्युपसजैन तद्वन्तमर्थमाह न साक्षात् ततश्च साक्षादनभिधानात् तद्गतभेदाक्षेपो न सम्भवति, यथा- मधुरशब्देन शुक्लादेः । यद्यपि शुक्लादीनां मधुरादिभेदत्वमस्ति तथापि शब्दस्य साक्षादभिहितार्थगतस्यैव भेदस्याक्षेपे सामर्थ्यम् न तु पारतडपेणाभिहितार्थगतस्यः ततश्च नीलादिशब्देन त दानापात् उत्पलादीनाम स्यात् तदचन सामान्याधिकरण्यम् तेन जातिमन्मात्रपक्षे या दोषः प्र
9
श
;
,
For Private & Personal Use Only
'
सद्द
"
www.jainelibrary.org