________________
(३४६)
अभिधानराजेन्द्रः। तर्हि ? वस्त्वेव, अतोऽपोहस्य बोधासम्भवाद् न तेन स्वबु- तेन सामान्यमेष्टव्यं, विषयो बुद्धि-शब्दयोः"॥ द्धया रज्यतेऽश्वादि । न चाहातोऽप्यपोहो विशेषणं भवति, [श्लो० वा० अपो० श्लो० ६४] न ह्यगृहीतविशेषणा विशेष्ये बुद्धिरुपजायमाना दृष्टाः भवतु इतश्च सामान्य वस्तुभूतं शब्दविषयः यतो व्यक्तीनामसावाऽपोहझानम् तथापि वस्तुनि तदाकारबुद्धयभावात् तस्य |
धारणवस्तुरूपाणामवाच्यत्वान्नापोह्यता अनुक्नस्य निराकर्तुतद्विशेषणत्वमयुक्तम् , सर्वमेव हि विशेषणं स्वाकारानुरूप
मशक्यत्वात् , अपोह्येत सामान्यम् तस्य वाच्यत्वात् । - विशेष्ये बुद्धि जनयद् दृष्टम् , न त्वन्यादृशं विशेषणमन्याह
पोहानां स्वभावरूपतयाऽपोह्यत्वासम्भावात् तत्त्वे वा वस्तुशी बुद्धि विशेष्ये जनयति; न हि नीलमुत्पले 'रनम्' इति
त्वमेव स्यात्-तथाहि-यद्यपोहानामपोह्यत्वं भवेत् तदेषामप्रत्ययमुत्पादयति, दण्डो वा 'कुण्डली' इति; न चात्राश्वादि.
भावरूपत्वं विप्रतिषिद्धं भवेत् । प्रतिषेधे च सति अभावैरस्वभावानुरक्ता शाब्दी बुद्धिरुपजायते, किं तर्हि ? भावाका
भावरूपत्वं त्यक्तं स्यात् । ततश्चाभावानामपाहलक्षणानामराध्यवसायिनी । यदि पुनर्विशेषणाननुरूपतयाऽन्यथा व्यव.
भावरूपस्यागाद् वस्तुत्वमेव भवेत् , तश्च न शब्दविषयःस्थितेऽपि विशष्ये साध्वी विशेषणकल्पना तथासति सर्वमेव नीलादि सर्वस्य विशेषणमित्यव्यवस्था स्यात् । नाप्यपो
यद्वाऽभावानामभावाभावात् न ह्यभावस्वभावा अपोहा
अपोह्या युज्यन्ते, वस्तुविषयत्वात् प्रतिषेधस्य तस्मादश्वाहेनापि स्वबुद्धया विशेष्यं वस्त्वनुरज्यते इति वक्तव्यम् , तथा
दो गवादेरपोहो भवन् सामान्यस्यैवेति निश्चीयत इति सि-" ऽभ्युपगमे अभावरूपेण वस्तुनः प्रतीतेर्वस्तुत्वमेव न स्यात्
द्धमपोह्यत्वाद् वस्तुत्वं सामान्यस्य । तदुक्तम्भावाभावयोर्विरोधात् । एतदेवाह--
"यदा वा शब्दवाच्यत्वा-न व्यक्तीनामपोहता। " न चासाधारणं वस्तु, गम्यतेऽपोहवत्तया ।
तदाऽपोहत सामान्यं, तस्यापोहाच वस्तुता" ॥ कथं वा परिकल्प्येत, सम्बन्धो वस्त्ववस्तुनोः॥"
"नापोह्यत्वमभावाना-मभावाऽभाववर्जनात्। " स्वरूपसत्त्वमात्रेण, न स्यात् किञ्चिद् विशेषणम् । व्यक्नोऽपोहान्तरेऽपोहस्तस्मात् सामान्यवस्तुनः" ॥ स्वबुद्धधा रज्यते येन, विशेष्यं तद् विशेषणम् ॥"
[श्लो० वा० अपो० श्लो० ६५-६६] इति । " न चाप्यश्वादिशब्देभ्यो, जायतेऽपोहबोधनम् ।
अपि च, अपोहानां परस्परतो वैलक्षण्यमबैलक्षण्यं वा? विशष्यबुद्धिरिऐह, न चाज्ञातविशेषणा ॥"
तत्राद्ये पक्षे अभावस्यागोशब्दस्याभिधेयस्याभावो गोशब्दा... " न चान्यरूपमन्याकू, कुर्याज् ज्ञानं विशेषणम् । भिधेयः, सचेत् पूर्वोकादभावाद् विलक्षणस्तदा भाव एव कथं चान्यादृशे झाने, तदुच्येत विशेषणम् ॥"
भवेत् अभावनिवृत्तिरूपत्वाद् भावस्य । न चेद् विलक्षणस्त"अथान्यथा विशेष्येऽपि, स्याद् विशेषणकल्पना।
दा गौरप्यगौः प्रसज्येत, तदवलक्षण्येन तादात्म्यप्रतिपत्तेः। . तथासति हि यत् किश्चित् , प्रसज्येत विशेषणम्" ॥
स्यांदतत् गवाश्वादिशब्दैः स्वलणान्येव परस्परतो व्यावृत्ता"अभावगम्यरूपे च न विशेष्येऽस्ति वस्तुता ।
न्यपोह्यन्ते नाभावा तेनापोह्यत्वेन वस्तुत्वप्रसङ्गापादनं मानिविशेषितमपोहेन वस्तु वाच्यं न तेऽस्त्यतः "॥
एम् , असदेतत् ; यद्यपि सच्छब्दादन्येषु गवादिशब्देषु वस्तुन [ श्लो० वा० अपो० श्लो०८६-८७-८८-८६--११] इति.
(नः)पर्वतादेपोह्यता सिद्धयति सच्छब्दस्य त्वभावाख्यादपो. अथान्यव्यावृत्ते एव वस्तुनि शब्द-लिङ्गयोः प्रवृत्तिदृश्यते
ह्यान्नान्यदपोह्यमस्ति असद्व्यवच्छेदेन सच्छब्दस्य प्रवृत्तत्वानापोहरहिते अतोऽपोहः शब्द-लिङ्काभ्यां प्रतिपाद्यत इत्य
त्। ततश्च पूर्ववदभावाभाववर्जनाद् असतोऽपोहे वस्तुत्व-.' भिधीयते न प्रसज्यप्रतिषेधमात्रप्रतिपादनात् अत एव न
मेव स्याद् इत्यपोहवादिनोऽभ्युपगमविरुद्धाऽसद्वस्तुत्वप्रस. प्रतीत्यादिविरोधोद्भावनं युक्तम् , असदेतत् , यतो यदि नाम
क्तिः । अथास्त्वभावस्यापि वस्तुत्वम् , न; अभावस्यापि सि. तद् वस्त्वन्यतो व्यावृत्तं तथापि तत्रोत्पद्यमानः शब्द-लिङ्गो.
(स्याऽसि ) द्धौ कस्यचिद् भावस्यैवासिद्धेः, अभावव्यब-. द्भवो बोधोऽन्यव्यावृत्ति सतीमपि नावलम्बते , किं तर्हि ? च्छेदेन तस्य भवन्मतेन स्थितलक्षणत्वात् । अभावस्य वाऽ . वस्त्वंशमेवाभिधावति, तत्रैवानुरागात् । य एव चांशो वस्तु
पोह्यत्वे सति वस्तुत्वप्रसनेन स्वरूपासिद्धरसत्त्वमपि न नः शाब्देन लैङ्गिकेन या प्रत्ययेनावसीयते स एव तस्य विष.
सिद्धयति; तस्य सस्वब्यवच्छेदरूपत्वात् , सत्वस्य च यथायः नानवसीयमानः सन्नपि न हि मालतीशब्दस्य गन्धादयो क्लेन प्रकारेणायोगात् । न चात्र-"अपोह्यः स बहिः संस्थि. विद्यमानतया वाच्या व्यवस्थाध्यन्ते । न चाप्येतदु (द्य) कम्
तैर्भिद्यते" इत्यादौ "वस्तुत्वादपोहानां नैव भेदः" इत्यादी यद् अन्यव्यावृत्ते वस्तुनि शब्द-लिङ्गयोः प्रवृत्तिः, यतोऽ च 'न खल्बपोह्यभेदादाधारभेदाद् वाऽयोहानां भेदः, अपिन्यव्यावृत्तं वस्तु भवतां मतेन स्वलक्षणमेव भवेत् न च तत् त्वनादिकालप्रवृत्तविचित्रवितथार्थविकल्पवासनाभेदान्वयैशब्द-लिङ्गजायां बुद्धौ विपरिवर्तत इति, तस्य निर्विकल्प- स्तत्त्वतो निर्विषयैरप्यभिन्नविषयालम्बिभिभिन्नैरिव प्रत्ययैकबुद्धिविषयत्वात् भवदभिप्रायेण शब्द-लिङ्गजबुद्धश्च सामा- मिनेष्वर्थेषु बाह्येषु भिन्ना इवात्मान वास्वभावा न्यवियत्वात् । न चासाधारणं वस्तु शाब्दलिङ्गजप्रत्ययाधि- श्रप्यपाहाः समारोप्यन्ते; ते चैवं तथा तैः समारोपिता गम्यम्, तत्र विकल्पानां प्रत्यस्तमयात्। तथाहि-विकल्पो भिन्नाः सन्तश्च प्रतिभासन्ते येन वासनाभेदाद् भेदः सद्रूजात्यादिविशेषणसंस्पर्शेनैव प्रवर्तते न शुद्धवस्तूपग्रहणे, न पता वाऽपोहानां भविष्यति' इत्ययं परिहारो वर्क च शब्देनागम्यमानमप्यसाधारण वस्तु व्यावृत्या विशिष्टमि
युक्तः, यतो न ावस्तुनि वासना सम्भवति, वासनातोनित्यभिधातुं शक्यम् । यतः
विषय प्रत्ययस्यायोगात्, तदभावाद वितथार्थानां विक" शब्देनागम्यमानं च, विशेष्यमिति साहसम् ।
ल्पानामसम्भवात् आलम्बनभूते वस्तुन्यसति निर्विषयक्षा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org