________________
अभिधानराजेन्द्रः।
सह सफ़ेदोऽवकल्प्यते । तथाहि-यदि गवादीनां वस्तुभूतं सारू- | शब्दप्रवृत्त्यभ्युपगमात् । इतश्चापोहे सङ्केतासम्भवः श्रप्यं प्रसिद्धं भवेत् तदाऽश्वाद्यपोहाश्रयत्वमेषामविशेषण तिप्रसक्नेः । तथाहि-कथमश्वादीनां गोशब्दानभिधेयत्वम् ? सिद्धयेत [त्] नान्यथा, अतोऽपोहविषयत्वमेषामिच्छता- सम्बन्धानुभवक्षणऽश्वादेस्तद्विषयत्येनादृष्टेरिति चेत् , असऽवश्यं सारूप्यमङ्गीकर्तव्यम् , तदेव च सामान्य वस्तुभूतं देतत् यतो यदि यद् गोशब्दसङ्केतकाले उपलब्धं ततोऽन्यत्र शब्दवाच्यं भविष्यतीत्यपोहकल्पना व्यथैव । अपोह्यमेदोऽ- गोशब्दप्रवृत्तिर्नेष्यते तदैकस्मात् सङ्केतेन विषयीकृताच्छाबपि वस्तुभूतसामान्यमन्तरेण न सिद्धिमासदयति । तथाहि लेयादिकाद् गोपिण्डादन्यद् वाहुलेयादि गोशब्देनापोह्य भयद्यश्वादीनामेकः कश्चित् सर्वव्यक्तिसाधारणो धर्मो ऽनुगा- वेत् , ततश्च सामान्य वाच्यमित्येतघ्न सिद्ध्येत् । इतरेतरामी स्यात् तदा ते सर्वे गवादिशब्दैरविशेषेणापोखेरन् ना- श्रयदोषप्रसक्तेश्चापोहे सङ्केतोऽशक्यक्रियः । तथाहि-अगोन्यथा, विशेषापरिक्षानात् । साधारणधर्माभ्युपगमे चापोह- व्यवच्छेदेन गोः प्रतिपत्तिः, स चागौगोंनिषेधात्मा; ततश्च कल्पनावैयर्थ्यम् । अपि च-अपोहः शब्द-लिङ्गाभ्यामेव प्र- 'अगौः' इत्यत्रोत्तरपदार्थो वक्तव्यः यो 'न गौरगाः' इत्यत्र तिपाद्यत इति भवद्भिरिध्यते , शब्द-लिङ्गयोश्च वस्तु भूत- ना प्रतिषिध्येत, न ह्यनितिस्वरूपस्य निषेधः शक्यते सामान्यमन्तरेण प्रवृत्तिरनुपपन्नेति नातोऽपोहप्रतिपत्तिः । विधातुम् । अथापि स्यात् किमत्र वक्तव्यम्-अगोनिवृत्त्यातथाहि-अनुगतवस्तुव्यतिरेकेण न शब्दलिङ्गाभ्यां [न शब्द स्मा गीः, नन्वेवमगोनिवृत्तिस्वभावत्वाद गोरगोप्रतिपत्तिद्वालिङ्गयोः प्रवृत्तिः, न च शब्द-लिङ्गाभ्यां] विनाऽपोहप्रति
रेणैव प्रतीतिः, अगोश्च गोप्रतिषेधात्मकत्वाद् गोप्रतिपत्तिपत्तिः, न चासाधारणस्यान्वयः, तदेवमपोहकल्पनायां श
द्वारिकैव प्रतीतिरिति स्फुटमितरेतराश्रयत्वम् । श्रथाप्यब्द-लिङ्गयोः प्रवृत्तिरेव न प्रामोति; प्रवृत्ती वा प्रामाण्यम
गोशब्देन यो गौनिषिध्यते स विधिरूप एव अगोवव्यच्छेदभ्युपगतं हीयेत । तथारि-प्रतिपाद्यार्थाव्यभिचारित्वं तयोः मल(दल) क्षणापोहसिद्धयर्थम् तेनेतरेतराश्रयत्वं न भविष्यप्रामाण्यम् , अपोहश्च प्रतिपाद्यत्वेन भवताऽभ्युपगम्यमानो
ति । यद्येवं 'सर्वस्य शब्दस्यापोहार्थः' इत्येवमपोहकल्पना भावरूपत्वानिःस्वभाव इति क तयोरब्यभिचारित्वम् ? न
वृथा, विधिरूपस्यापि शब्दार्थस्य भावात् । अतः (अतोन) च विजातीयादर्शनमात्रेणैव शब्द-लिङ्गे अगृहीतसाहचर्ये कश्चिद् विधिरूपः शब्दार्थः प्रसिद्धोऽङ्गीकर्तव्यः; तदनक्रीकएव स्वमर्थ गमयिष्यतः, विजातीयादर्शनमात्रेण गमकत्वा
रण चेतरेतराश्रयदोषो दुर्निवारः । तदुक्तम्भ्युपगमे स्वार्थः परार्थ इति विशेषानुपपत्तेः; तथाच स्वार्थ- "सिद्धश्चागौरपोोत, गोनिषेधात्मकश्च सः। मपि न गमयेत् तत्र अदृष्टत्वात् परार्थवत् । तदेवं शब्द-लि- तत्र गौरव वक्तव्यो, नत्रा यः प्रतिषिध्यते "॥ अयोरप्रामाण्याभ्युपगमप्रसङ्गानापोहः शब्दार्थों युक्तः । यदि "स चेदगोनिवृत्त्यात्मा, भवेदन्योऽभ्यसंश्रयः। वा-असत्यपि सारूप्ये शाबलयादिष्वगोऽपोहकल्पना तदा सिद्धश्चेद् गौरपोहार्थ, वृथाऽपोहप्रकल्पनम् ॥ गवाश्वस्यापि कस्मान्न कल्प्येतासी अविशेषात् । तदुक्तं कु- "गव्यसिजे त्वगौर्नास्ति, तदभावेऽपि गौः कुतः।" मारिलेन
[ श्लो० वा० अपो० श्लो०८३-८४-८५ अर्द्ध] इति । "अथासत्यपि सारूप्ये, स्यादपोहस्य कल्पना ।
"नीलोत्पलादिशब्दा अर्थान्तरनिवृत्तिविशिष्टानांनाहुः" गवाश्वयोरयं कस्मा-दगोपाहो न कल्प्यते" ॥
इत्याचार्यदिग्नागेन विशेष्यविशेषणभावसमर्थनार्थ यदुक्तं न[श्लो० वा० अपो० श्लो०७६]
दयुक्तमिति दर्शयन्नाह भट्ट:-"नाधाराधेयवृत्त्यादि-सम्बन्ध'गवाश्वयोः' इति "गवाश्वप्रभृतीनि च"(पाणि०-२-४-११)
श्वाप्यभावयोः" ॥ [श्लो० वा० अपो० श्लो० ८५] यस्य हि इत्येकवद्भावलक्षणास्मरणादुक्तम् । विशेषप्रतिपादनार्थ स
येन सह कश्चिद् वास्तवः सम्बन्धः सिद्धो भवेत् तत् तेन
विशिष्टमिति युक्तं वनम् । न च नीलोत्पलयोरनीलानुत्पलएव पुनरप्युक्तवान्
व्यवच्छेदरूपत्वेनाभावरूपयोराधाराधेयादिः सम्बन्धः स"शाबलेयाश्च भिन्नत्वं, बाहुलेयाश्वयोः समम् । सामान्य नान्यदिष्टं चेत् , कागोऽपोहः प्रवर्त्तताम्"? ॥
म्भवति, नीरूपत्वात् । आदिग्रहणेन संयोगसमवायैकार्थस
मवायादिसम्बन्धग्रहणम् । न चासति वास्तवे सम्बन्धे त(श्लो० वा० अपो० श्लो०७७)
द्विशिष्टस्य प्रतिपत्तियुक्ता, अतिप्रसङ्गात् । अथापि स्यात् यथैव हि शाबलयाद् वैलक्षण्यादश्वे न प्रवर्तते तथा बाहु- नैवास्माकमनीलादिव्यावृत्या विशिष्टोऽनुत्पलादिव्यवच्छेदोलेयस्यापि ततो बैलक्षण्यमस्तीति न तत्राप्यसौ प्रवर्तेत; एवं ऽभिमतः यतोऽयं दोषः स्यात् किं तर्हि ? अनीलानुत्पलाशाबलयादिष्यपि योज्यम् , सर्वत्र वैलक्षण्याविशेषात् । अपि | भ्यां व्यावृत्तं वस्त्वेव तथाव्यवस्थित तदर्थान्तरनिवृत्या च-यथा स्खलक्षणादिषु समयासम्भवान्न शब्दार्थत्वम् तथाऽ विशिएं शब्देनोच्यत इत्ययमर्थोऽत्राभिप्रेतः, असदेतत् । पोहेऽपि । तथाहि-निश्चितार्थो हि समयकृत् समयं करा- स्वलक्षणस्यावाच्यत्वात् तत्पक्षभाविदोषप्रसङ्गाख । न च ति; न चापोहः केनचिदिन्द्रियैर्व्यवसीयते, व्यवहारात् पूर्व खलक्षणस्यान्यनिवृत्त्या विशिष्टत्वं सा (सि) ध्यति यतो न सस्याऽवस्तुत्वात् इन्द्रियाणां च वस्तुविषयत्वात् । न चान्य- वस्त्वपोहः, असाधारण तु वस्तु । न च वस्त्ववस्तुनो युक्तः, व्यावृत्तं स्वलक्षणमुपलभ्य शब्दः प्रयोक्ष्यते, अन्यापोहादम्यत्र वस्तुद्वयाधारत्वात् तस्य । भवतु वा सम्बन्धस्तथापि विशेशब्दवृत्तेः प्रवृत्त्यनभ्युएगमात् । नाप्यनुमानेनापोहाध्यवसा- पणत्वमपोहस्यायुक्तम्। न हि सत्तामात्रेणोत्पलादीनां नीला. यः, "न चान्ययविनिर्मुक्ता प्रवृत्तिःशब्द-लिङ्गयोः" इत्यादि- दि विशेषणं भवति, किं तर्हि ? ज्ञातं सद् यत् खाकारानुरना तत्प्रतिषेधस्य तत्रोकत्वात् । तस्मात् 'अकृतसमयत्वान्' क्या बुद्ध्या विशष्य रञ्जयति तद् विशेषणम् , न चापोहेऽयं इत्यस्य हेतोरनैकान्तिकत्वमपोहेन, अकृतसमयत्वेऽप्यपोहे | प्रकारः सम्भवति, न ह्यश्वादिबुद्धयाऽपोहोऽध्यवसीयते, किं
५७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org