SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ (३४४) अभिधानराजेन्द्रः। शिरसोऽवयवा निमा, वृद्धि-काठिन्यवर्जिताः। न्तरानपोहकत्वात् । किञ्च-योऽयं भवद्भिरपोहः पदार्थत्वेन शशशृङ्गादिरूपेण सोऽत्यन्ताभाव उच्यते" ॥ कल्पितः स वाक्यादपोवृत्य कल्पितस्य पदस्यार्थः इष्टः[श्लो० वा० अभा० परि० श्लो० ३-४] वाक्यार्थस्तु प्रतिभालक्षण एव । यथोक्तम्" न चावस्तुन एते स्यु-र्भेदास्तेनाऽस्य [ वस्तुता]। " अपोद्धारपदस्याय, वाक्यादर्थो विवेचितः। [श्लोक वा० अभा० परि० श्लो०८] एतेन क्षीरादय एव वाक्यार्थः प्रतिभाख्योऽयं, तेनादावुपजन्यते"॥१॥ इति, दध्यादिरूपेण अविद्यमानः प्रागभावादिव्यपदेशभाज इत्युक्तं सचायुक्तः; शब्दार्थस्य विधिरूपताप्रसक्तः, तथापि बाह्येऽर्थे भवति । शब्दवाच्यत्वेनासत्यपि वाक्यार्थो भवद्भिः प्रतिभालक्षण एव अगोनिवृत्तिश्चान्योन्याभावः तस्या अश्वादिव्यवच्छेदरूप- वर्यते नापोहस्तदा पदार्थोऽपि वाक्यार्थवत् प्रतिभालक्षण त्वात् , तस्मात् सा वस्तु । तत्रैवमभावस्य भावान्तरात्मक- एव प्रसक्त इति द्वयोरपि पद-वाक्यार्थयार्विधिरूपत्वम् । अथ स्वे कोऽयं भवन्द्रिरश्वादिनिवृत्तिस्वभावोऽभिप्रेत इति । प्रतिभाया प्रतिभान्तराद् विजातीयाद व्यवच्छेदोऽस्तीत्यपो अथ गवादिस्वलक्षणात्मैवासौ, न; तत्र सर्वविकल्पप्रत्यया- हरूपता, न सम्यगेतत् । यतो यद्यपि बुद्धर्बुद्ध्यन्तराद् व्यास्यमयात् ( प्रत्यस्तमयात् ) विकल्पकानगोचरः सामान्यमे- वृत्तिरस्ति तथापि न च तत्र शब्दव्यापारः। तथाहि-शब्दाबेभ्यते, असाधारणस्त्वर्थः सर्वविकल्पानामगोचरः। यथो- दसावुत्पद्यमाना न स्वरूपोत्पादव्यतिरेकेणान्यं बुद्ध्यन्तरकम्-" स्वसंवेद्यमनिर्देश्य रूपमिन्द्रियगोचरः" । इति य- व्यवच्छेदलक्षणं शब्दादवसीयमानमंशं बिभ्राणा लक्ष्यते किं थैव हि भवतामसाधारणो विशेषोऽश्वादिनिवृत्त्यात्मा गो- तर्हि ? विधिरूपावसायिन्येवोत्पत्तिमती। न च शब्दादनवशब्दाभिधेयो नेष्टस्तथैव शाबलेयादिः शब्दवाच्यतया नेष्टः, सीयमानो वस्त्वशः शब्दार्थो युक्तः अतिप्रसङ्गादिति प्रतीअसामान्यप्रसङ्गतः । यदि हि गोशब्दः शाबलेयादिवाचकः तिबाधितत्वं प्रतिक्षायाः। स्यात् तदा तस्यानन्वयान्न सामान्यविषयः स्यात् । यतश्चा अपि च-ये भिन्नसामान्यवचना गवादयः, ये च विशेषवश्वादिनिवृत्त्यात्मा भावोऽसाधारणो न घटते तस्मात् सर्वेषु चनाः शाबलेयादयस्ते भवदभिप्रायेण पर्याया प्राप्नुवन्ति , सजातीयषु शाबलेयादिपिण्डेषु यत् प्रत्येकं परिसमाप्तं तन्नि अर्थभेदाभावात् , वृक्ष-पादपादिशब्दवत् । स च अवस्तुपरधना गोधुद्धिः, तच गोयाण्यमेव सामान्यम् तस्यागोड त्वात् , वस्तुन्येव हि. संसृष्टत्व-एकत्व-नानात्वादिविकल्पाः पोद्दशब्देनाभिधानात् केवल नामान्तरमिति सिद्धसाध्यता सम्भवन्ति, नावस्तुन्येवापोहाख्ये परस्परं संसृष्टतादिविकप्रतिज्ञादोषः । ल्पो युक्त इति कथमषां भेदः ? तदभ्युपगमे वा नियमेन व. तथाऽऽह कुमारिलः स्तुत्वापत्तिः । तथाहि-ये परस्परं भिद्य ते वस्तुरूपाः, "अगोनिवृत्तिः सामान्यं, घाच्यं यैः परिकल्पितम् । यथा स्वलक्षणानि, परस्परं भिद्यन्ते चापोहाः' इति स्वभावगोत्वं वस्त्वव तैरुक्क-मगोपोहगिरा स्फुटम् "॥ हेतुः, इति विधिरेव शब्दार्थः । एतेनानुमानबाधितत्वं प्रति[ श्लोक वा० अपो० श्लो०१] शायाः प्रतिपादितम् । अथावस्तुत्वमभ्युपगम्यतेऽपोहानां " भावान्तरात्मकोऽभावो, येन सर्वो व्यवस्थितः। तदा नानात्वाभावात् पर्यायत्वप्रसङ्कः इत्येकान्त एषः । तत्राश्वादिनिवृत्त्यात्मा-भावः क इ कथ्यताम् ?" ॥ न चापोह्यभेदात् स्वतो भेदाभावेऽपि तस्य भेदावपर्यायत्व[लो० वा० अपो० श्लो०२] म् , स्वस्तस्य नानात्वाभावेऽभावैकरूपत्वात् परतोऽप्यसौ "नेटोऽसाधारणस्तावद ,विशेषा निर्विकल्पनात। भवन काल्पनिकः स्यात् । न हि स्वतोऽसतो भेदस्य परतः तथा च शाबलेयादि-रसामान्यप्रसङ्गतः" ॥ सम्भवो युक्तः । यथाहि-संसर्गिणः शाबलेयादयः आधारत[श्लो० वा० अपो० श्लो० ३] याऽन्तरङ्गा अपि तं स्वरूपतो भेत्तुमशक्ताः-बहुष्वपि शाब"तस्मात् सर्वेषु यद्रपं, प्रत्येकं परिनिष्ठितम् । लेयादिष्वकस्यागोव्यवच्छेदलक्षणस्यापोहस्य तेष्वभ्युपगगोधुद्धिस्तनिमित्ता स्याद् , गोत्वादन्यच्च नास्ति तत् ॥ मात्-तथा बहिरङ्गभूतैरश्वादिभिरपोहोरसौ भिद्यत इत्यपि [श्लो० वा० अपोक श्लो०१०] साहसम् । न हि यस्यान्तरङ्गोऽप्यर्थो न भेदकस्तस्य बहिरअथ प्रसज्यलक्षणमिति पक्षस्तदा पुनरप्यगोऽपोहलक्षणा- को भविष्यति बहिरङ्गत्वहानिप्रसङ्गात् । अथान्तरङ्गा एवाभावस्वरूपा शून्यता गोशब्दवाच्या प्रसक्ता वस्तुस्वरूपाप- धारास्तस्य भेदकाः, असदेतत् , अवस्तुनः सम्बन्धिभेदाद् वात् , तत्र च शाब्दबुद्धीनां स्वांशग्रहणं प्रसनम् बाह्यवस्तु- भेदानुपपत्ते, वस्तुन्यपि हि सम्बधिभेदाभेदो नोपलभ्यरूपाग्रहात् । ततश्चापोहस्य वाच्यत्वं मुधैवाभ्युपगतं परेण ते किमुतावस्तुनि 'निस्सभावोत्तहा हि-देवहिकमेकपि' बुद्ध्याकारस्याम(न) पक्षितबाह्यार्थालम्बनस्य विधिरूपस्यैव | (निःस्वभावे । तथाहि-देवदत्तादिकमेकमपि) बस्तु युगशब्दार्थत्वापत्तः । इत्यभ्युपगमबाधा प्रतिक्षायाः परस्य । पत् क्रमेण वाऽनेके [ के] रासनादिभिरं [रमि] सम्बअथ बुद्ध्याकारालम्बनाऽपि सा बुद्धिर्विजातीयाऽगवा(य- ध्यमानमनासादितभेदमेवोपलभ्यते किं पुनर्यदन्यव्यावृत्तिगवा) दिबुद्धिभ्यो व्यावृत्तरूपा प्रवर्तते तेनापोहकल्पना यु- रूपमवस्तु , तत्वादेव च क्वचिदसम्बद्ध विजातीयाच्चा:क्लव, असदेतत् ; यतो यद्यपि बुद्धिर्बुयन्तगद् व्यवच्छिन्ना व्यावृत्तम् अत एवानधिगतविशषांश तादृश सम्बन्धिभेदातथापि सा न बुद्ध्यन्तरव्यवच्छेदावसायिनी जायते, किं तर्हि? दपि कथमिव भेदमश्नुवीत?; किञ्च-भवतु नाम सम्बन्धिभ देष्वर्थेषु विधिरूपाऽध्यवसायिनी, तेन वस्त्वेष विधि- दाद भेदस्तथापि वस्तुभूतसामान्यानभ्युपगमे भवतां स रूपं वाच्यं कल्पयितुं युक्तिमत् नाऽपोहः, बुयन्तरस्य बुज्य- एवापोहाश्रयः सम्बन्धी न सिद्धिमासादयति यस्य भेदात् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016047
Book TitleAbhidhan Rajendra kosha Part 7
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1280
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy