________________
अभिधानराजेन्द्रः । चायमभिजल्पो बुद्धिस्थ एव । तथाहि-बाह्यार्थयोः(बाह्ययोः) प्रवृत्तिः । “अशक्यसमयो ह्यात्मा, नामादीनाममन्यभाक् । शब्दार्थयामिन्नेन्द्रियग्राह्यत्वादिभ्यो भेदस्य सिद्धस्तयोरैक्या- तेषामतो न चान्यत्वं, कथञ्चिदुपपद्यते" ॥१॥ इत्यादेः सर्वस्य पादनं परमार्थतोऽयुक्तमेवति बुद्धिस्थयोरेव शब्दार्थयारेकबु- समानत्वात् । तदेवम्-' अशक्यसमयत्वात्' इत्यस्य हेतोविगतत्वादकीकरणं युक्तम् । तथाहि-उपगृहीताभिधेयाकार- नासिद्धता । नाप्यनैकान्तिकत्व-विरुद्धत्वे । तत् सिद्धम् तिरोभूतशम्दस्वभावो बुद्धौ विपरिवर्त्तमानः शब्दात्मा ख- अपोहकृच्छब्द इति । रूपानुगतमर्थमविभागनान्तः सन्निवेशयन्नभिजल्प उच्यते। ['निषेधमात्रमव अन्यापोहः' इति मत्वा कौमारिलकृतासच बुद्धरात्मगत पचाकारो युक्तो न बाह्यः, तस्यैकान्तेन नामाक्षपाणामुपन्यासः]परस्परं विविक्तस्वभावत्वात् । ततश्च बुद्धिशब्दार्थपक्षादन
अत्र परो निषेधमात्रमेव किलान्यापोहोऽभिप्रेत इति मन्यस्तरोनादस्य न कश्चिद् भेदः, उभयत्रापि बौद्ध एवार्थः । ए
मानः प्रतिक्षायाः प्रतीत्यादिविरोधमुद्भावयन्नाहतावन्मात्रं तु भिद्यते-'शब्दार्थावकीकृतौं' इति । दोषस्तु स
“नन्वन्यापोहकृच्छब्दो, युष्मत्पनेनु वर्णितः । मान एव-"शानाव्यतिरिक्तं च कथमर्थान्तरं व्रजेत् "? इति ।
निषेधमा नेवेह, प्रतिभासैव [ सेऽव] गम्यते" ॥ (७ प्रतिभापदार्थवादिमतनिरसनम् )- .
[ तत्त्वसं० का०६१०] प्रतिभापते तु यदि सा परमार्थतो बाह्यार्थविषया तदैकत्र
" किन्तु गौर्गवयो हस्ती, वृक्ष इत्यादिशन्दतः । वस्तुनि शब्दादौ विरुद्धसमयावस्थायिनां विचित्राः प्रतिभा
विधिरूपावसायेन, मतिः शाब्दी प्रवर्तते ॥" न प्राप्नुवन्ति; एकस्यानेकस्वभावासम्भवात् । अथ निर्विषया तदाथे प्रवृत्ति-प्रतिपत्ती न प्राप्नुतः,अतद्विषयत्वाच्छब्दस्य।
[ तत्त्वसं० का० ६११] अथ स्वप्रतिभासो (से)ऽनर्थेऽर्थाध्यवसायेन भ्रान्त्या ते प्रवृ
“ यदि गौरित्ययं शब्दः, समर्थोऽन्यनिवर्तने । ती-प्रतिपत्ती भवतस्तदा भ्रान्तः शब्दार्थः प्राप्नोति,तस्याश्च जनको गवि गोबुद्धे-मुंग्यतामपरो ध्वनिः ॥" बीजं वक्तव्यम् ; अन्यथा सा सर्वत्र सर्वदा भवेत् । यदि पु- [भामहालं० परि० ६ श्लो० १७ ] नर्भावानां परस्परतो भेद एव बीजमस्यास्तदाऽस्मत्पक्ष एव " ननु ज्ञानफलाः शब्दा, न चैकस्य फलद्वयम् । समर्थितः स्यादिति सिद्धसाध्यता। किञ्च-सर्वमेतत् स्वल
अपवाद-विधिज्ञानं, फलमेकस्य वः कथम्" ? ॥ क्षणादिकं शब्दविषयत्वेनाभ्युपगम्यमानं क्षणिकम् अक्षणिक
[भामहालं० परि० ६ श्लो०१८] वेति ? श्राद्यपक्षे सङ्केतकालदृष्टस्य व्यवहारकालानन्वयान्न
" प्रागगौरिति विज्ञान, गोशब्दश्राविणो भवेत् । तत्र समयः सप्रयोजनः । अक्षणिकपक्षेच "नाक्रमात् क्रमि
येनागाः प्रतिषेधाय, प्रवृत्तो गौरिति ध्वनिः "॥ णो भावः" इति शब्दार्थविषयस्य ऋमिशानस्याभावप्रसक्तिः ।
[भामहालं० परि० ६ श्लो० १६] (विवक्षापदार्थवादिमतमुल्लिख्य तन्निरसनम् )
यदि गोशब्दोऽन्यव्यवच्छदप्रतिपादनपरस्तदा तस्य तत्रैव अन्य त्याहु:-" अर्थविवक्षां शब्दोऽनुमापयति" इति ।
चरितार्थत्वात् सानादिर्मात पदार्थ गोशब्दात् प्रतीतिर्न यथोक्तम्-"अनुमानं विवक्षायाः शब्दादन्यन्न विद्यते" इति ।
प्राप्नोति, ततश्च सानादिमत्पदार्थविषयाया गोवुद्धर्जनको अत्रापि यदि परमार्थतो विवक्षा पारमार्थिकशब्दार्थविषये
न्या ध्वनिरन्वेषणीयः । अथैकेनैव गोशब्दन बुद्धिद्वयस्य प्यते तदसिद्धम् , स्वलक्षणादेः शब्दार्थस्य कस्यचिदसम्भ
जन्यमानत्वान्नापरो ध्वनिमृग्यः, नैकस्य विधिकारिणः प्रतिवात् । अतो न क्वचिदर्थे परमार्थे विवक्षाऽस्ति, अन्वयिनोऽ
षेधकारिणो वा शब्दस्य युगपद्विज्ञानद्वयलक्षण फलमुपलर्थस्याभावात् । नापि तत्प्रतिपादकः शब्दः सम्भवति । यदा
भ्यते, नापि परस्परविरुद्धमपवादविधिज्ञानं फलं युक्तम् , यदि ह-" वा श्रुतिः" [तत्त्वसं० का० १०७] इति । न च
च गोशब्देनागोनिवृत्तिर्मुख्यतः प्रतिपाद्यते तदा गोशब्दश्रविवक्षायां प्रतिपाद्यायां शब्दाद बहिरर्थे प्रवृत्तिः प्राप्नोति,
वणानन्तरं प्रथमम् ' अगौः' इत्येषाधातुः प्रतिपत्तिर्भवेत् । तस्याप्ररितत्वात् अर्थान्तरवत् । न च विवक्षापरिवर्तिनो यत्रैव ह्यब्यवधानेन शब्दात् प्रत्यय उपजायते स एव शाब्दाबाह्यस्य च सारूप्यादप्रेरितेऽपि तत्र ततः प्रवृत्तिर्यमलकवत्,
ऽर्थः; न चाव्यवधानेनागोव्यवच्छेदे मतिः, अतो गोबुद्ध्यनुसर्वदा बाह्ये प्रवृत्तरयोगात् कदाचिद् विवक्षापरिवर्तिन्यपि
त्पत्तिप्रसङ्गात् प्रथमतरमगोप्रतीतिप्रसङ्गाच्च नापोहः शब्दाप्रेरिते प्रवृत्तिप्रसक्तर्यमलकयोरिव । अथ परमार्थतः स्वप्रति
र्थः । अपि च-अपोहलक्षणं सामान्य वाच्यत्वेनाभिधीयमानं भासानुभवेऽपि वक्रुरेवमध्यवसायो भवति ‘मयाऽस्मै बाह्य
कदाचित् पर्युदासलक्षणं वाऽभिधीयते, प्रसज्यत्वक्षण था? एवार्थः प्रतिपाद्यते' श्रोतुरप्येवमध्यवसायः ' ममायं बाह्य
तत्र प्रथमपक्ष सिद्धसाध्यता प्रतिज्ञादोपः, अस्माभिरपि मेव प्रतिपादयति' इति; अतस्तैमिरिकद्वयद्विचन्द्रदर्शनवदयं
गोत्वाख्यं सामान्यं गोशब्दवाच्यमित्यभ्युपगम्यमानत्वात्शाब्दो व्यवहार इति । यद्येवमस्मत्पक्ष एव समाश्रित इति
यदेव ह्यगोनिवृत्तिलक्षण सामान्यं गोशब्दनोच्यते भवता कथं न सिद्धसाध्यता ? शब्दस्तु लिङ्गभूतो विवक्षामनुमाप
तंदवाऽस्माभिर्भावलक्षण सामान्य तद्वाच्यमभिधीयते , यतीत्यभ्युपगम्यत एव यथा धूमोऽग्निम् ।
अभावस्य भावान्तरात्मकत्वेन स्थितत्वात् । तदुक्तम्[वैभाषिकमतं निर्दिश्य तन्निरसनम् - एतेन वैभाषिकोऽपि शब्दविषयं नामाख्यमर्थचिह्नरूपं वि
"क्षीरे दध्यादि यन्नास्ति, प्रागभावः स उच्यते ।" प्रयुक्तं संस्कारमिच्छनिरस्तः । तथाहि-तन्नामादि यदि
[श्लो० वा० अभा० परि० श्ला० २] क्षणिकं तदाऽन्वयायोगः । अक्षणिकत्वे क्रमिज्ञानानुपपत्तिः,
___“नास्ति वा [स्तिता] पयसो दधिन, प्रध्वंसाभावलक्षणम्। बाह्य च प्रवृत्त्यभावः; सारूप्यात् प्रवृत्तौ न सर्वदा वाह्य एव गवि योऽश्वाद्यभावश्च सोऽन्योन्याभाव उच्यते ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org