________________
(३४२) सह
अभिधानराजेन्द्रः। दीनां स शब्दार्थः; स च सम्बन्धिनां शब्दार्थत्वेनासत्यत्वा- तमेवार्थमभिसन्धाय, बुद्धयाकारवादिना तु बुयाकारः परदसत्यः इत्युच्यते । यद्वा-तपः-श्रुतादीनां मेचकवर्णवदैक्येन मार्थतो वाच्य इष्यत इति महान् विशेषः। भासनादेषामेव परस्परमसत्यः संसर्गः" । तथा हि-एते
(७ प्रतिभापदार्थवादिमतम् )प्रत्येकं समुदिता वा न खेन रूपेणोपलभ्यन्ते किन्त्वलातच- अन्ये त्याहुः-"अभ्यासात् प्रतिभाहेतुः शब्दः न तु बाह्याकवदेषां समूहः स्वरूपमुत्क्रम्यावभासत इति ।
र्थप्रत्यायकः” इति । शब्दस्य क्वचिद् विषये पुनः पुनः प्रवृ[असत्योपाधिसत्यपदार्थवादिमतम्]- . त्तिदर्शनमभ्यासः, नियतसाधनावच्छिन्नक्रियाप्रतिपत्त्यनुकूअन्ये त्वाहुः-"यद् असत्योपाधि सत्यं स शब्दार्थः" इन्ति । |
ला प्रज्ञा प्रतिभा सा प्रयोगदर्शनावृत्तिसहितेन शब्देन जन्यतत्र स (?) शब्दार्थत्वेनासत्या उपाधया विशेषा वलया5
ते , प्रतिवाक्यं प्रतिपुरुषं च सा भिद्यते; यथैव ह्यकुशादिगुलीयकादयो यस्य सत्यस्य सर्वभेदानुयायिनः सुवर्णादि
घातादयो हस्त्यादीनामर्थप्रतिपत्तौ क्रियमाणायां प्रतिभाहे- . . सामान्यात्मनस्तत् सत्यमसत्योपाधि शब्दप्रवृत्तिनिमित्तम
तयो भवन्ति तथा शब्दार्थ-( सर्वेऽर्थ) वत्त्वसंमता वृक्षादयः भिधेयम्।
शब्दा यथाभ्यासं प्रतिभामात्रोपसंहारहेतवो भवन्ति न त्वर्थ [अभिजल्पपदार्थवादिमतम्]अन्ये तु बुयते-" शब्द एवाभिजल्पत्वमागतः शब्दार्थः "
साक्षात् प्रतिपादयन्ति; अन्यथा हि कथं परस्परव्याहताः
प्रवचनभदा उत्पाद्यकथाप्रबन्धाश्च स्वविकल्पोपरचितपदाइति स चाभिजल्पः 'शब्द एवार्थः' इत्येवं शब्देऽर्थस्य
थभेदद्योतकाः स्युरिति ?, .. निवेशनम् 'सोऽयम्' इत्यभिसम्बन्धः, तस्माद् यदा शब्दस्यार्थेन सहकीकृतं रूपं भवति तं स्वीकृतार्थाकारं
(प्रागुक्त पक्षसप्तके प्रतिविधातव्ये प्रथमम् शब्दमभिजल्पमित्याहुः ।
अस्त्यर्थवादिमतनिरसनम् ). (६ बुयारूढाकारपदार्थवादिमतम् )
अत्र प्रतिविदधति-यद्यस्त्यर्थः पूर्वोदितस्वलक्षणादिस्वभाव अन्ये तु-"बुच्यारूढमेवाकारं बाद्यवस्तुविषयं बाह्यवस्तु- इष्यत तदा पूर्वोदितदोषप्रसनः। किश्च-अनिर्धारितविशषतया गृहीतं बुद्धिरूपत्वेनाविभावितं शब्दार्थम्" आहुः । रूपत्वादस्त्यर्थस्य तस्मिन् केवले शब्दैः प्रतिपाद्यमाने 'गौः' तथाहि-यावद् बुद्धिरूपमर्थेष्वप्रत्यस्तं 'बुद्धिरूपमेव' इति 'गवयः' 'गजः' इत्यादिभेदेन व्यवहारो न स्यात् , तस्य शतस्वभावनया गृहाते तावत् तस्य शब्दार्थत्वं नावसीयते त- दैरप्रतिपादितस्यात् । न च गोशब्दात् गोत्वविशिष्टस्यार्थस्य प्रक्रियाविशषसम्बन्धाभावात् , न हि गामानय' 'दधि सत्तामात्रस्य शाबलेयत्वादिभेदरहितस्य प्रतीतर्भदेन व्यवखाद' इत्यादिकाः क्रियास्ताशि बुद्धिरूपे सम्भवन्ति, क्रि
हारो भविष्यतीति प्रतिपादयितुं शक्यम् , अभ्युपगमविरोयायोगसम्भवी चार्थः शब्दैरभिधीयते , अतो बुद्धिरूपत- धात्-गोशब्दादस्त्यर्थमात्रपरित्यागेन गवादिविशेषस्य प्रतिया गृहीतोऽसौ न शब्दार्थः; यदा तु बाह्य वस्तुनि प्रत्यस्तो पत्त्यभ्युपगमात् । अथ विषासाविशेषस्य गोशब्दादप्रतीतेभवति तदा तस्मिन् प्रतिपत्ता बाह्यतया विपर्यस्तः क्रिया
रस्त्यर्थवाचकत्वं शब्दस्याभिप्रेतम् ; नन्वं यदा गोत्यादिना साधनसामर्थ्य तस्य मन्यत इति भवति शब्दार्थः । ननु चा- विशिष्टमर्थमात्रमुच्यत इति मतं तदा तद्वतोऽर्थस्याभिधापोहवादिपक्षादस्य को विशेषः ? तथाहि-अपोहवादिना:
नमङ्गीकृतं स्यात् , तत्र च जातेस्तत्समवास्य च निषेधात् पि बुद्ध्याकारो बाह्यरूपतया गृहीतः शब्दार्थ इतीघयत एव- तद्वतोऽर्थस्यासम्भव इति पूर्वोक्को दोषः । किञ्च-तद्वतोऽथैयथोक्तम्-"तपारोपमन्यान्य-व्यावृत्याधिगतैः पुनः। शब्दा. स्य स्वलक्षणात्मकत्वादशक्यसमयत्वमव्यवहार्यत्वमस्पष्टाथोऽर्थः स एवेति, बचनेन विरुध्यते " ॥१॥ इति, नैतदस्ति;
वभासप्रसङ्गश्च पूर्ववदापद्यत एव; स्वलक्षणादिव्यतिरेकेणाअयं हि बुद्ध्याकारवादी बाहो वस्तुन्यभ्रान्तं सविषयं द्रव्या
न्योऽस्त्यर्थो निरूप्यमाणो न बुद्धौ प्रतिभातीत्यस्यासत्त्वमेव । घु पारमार्थिकेष्वध्यस्तं बुद्ध्याकारं परमार्थतः शब्दार्थमि
[२ समुदायपदार्थवादिमतनिरसनम्]च्छति न पुनरा (न तु निरा) लम्बनं भिन्नेष्यभेदाध्यवसा
समुदायाभिधानपक्षे तु जातेर्भेदानां च तपःप्रभृतीनामभियेन. प्रवृत्तान्तमितरेतरभेदनिबन्धनमभ्युपैति; यदा तु य
धानमङ्गीकृतमिति प्रत्येकाभिधानपक्षभाविनो दोषाः सर्वे थाऽस्माभिरुच्यते-"स सों (सर्वो) मिथ्याभासोऽय-मर्थ
युगपत् प्राप्नुवन्तीति न तत्पक्षाभ्युपगमोऽपि श्रेया। इतीष्यत एव यथोक्नेष्वका (मध्वेका) त्मकग्रहः। इतरे
[३-४ असत्यसंबन्ध-असत्योपाधिसत्यपदार्थवादिमतदतरभेदाऽस्य, बीजं संज्ञा यदर्थिका" ॥ इति तदा सिद्धसा.
यनिरसनम् ]-. ध्यता । यद् वक्ष्यति " इतरेतरभेदोऽस्य बीजं चेत् पक्ष एष
'असत्यसंयन्ध'-'असत्योपाधिसत्य' इति पक्षद्वये च संयोगनः" । (तस्वसं० का०९०५) इति । न चापोहवादिना प
समवायलक्षणस्य सम्बन्धस्य निषिद्धत्वात् सामान्यस्य च रमार्थतः किश्चिद् वाच्य बुद्ध्याकारोऽन्यो वा शब्दानामिष्य
त्रिगुणात्मकस्य सत्यस्याव्यतिरिक्तस्य, व्यतिरिकस्याप्यसते । तथाहि--यदेव शाब्दे प्रत्ययेऽध्यवसीयमानतया प्रति
म्भवात् नासत्यः संयोगः । नाप्यसत्योपाधि सामान्य शब्दभासते स शब्दार्थः, न च बुद्ध्याकारः शाब्दप्रत्ययेनाध्यव
वाच्यं सम्भवति । सीयते किं तर्हि ? बाह्यमेवार्थक्रियाकारि वस्तु; न चापि (५-६ अभिजल्प-बुद्ध्यारुढाकारपदार्थवादिमतद्वयनिरसतेन बाह्य परमार्थतोऽध्यवसीयते , यथातत्त्वमनध्यवसायाद नम्)यथाध्यवसायमतत्वात् अतः समारोपित एव शब्दार्थः। अभिजल्पपक्षेऽपि यदि शब्दस्य कश्चिदर्थः सम्भवेत् तदा ते. यश्च समारोपितं तन्न किञ्चिद् भावतोऽभिधीयते शब्दैः। न सहकीकरणं भवेदपि, स्वलक्षणादिस्वरूपस्य च शब्दार्थयत् पुनरुक्तम्-'शब्दार्थोऽर्थः स एवेति तत् समारोपि-| स्यासम्भवः प्राक् प्रदर्शित इति कथं तेनैकीकरणम् ! अपि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org