________________
अभिधानराजेन्द्रः। ति नाम्यथा-प्रतिप्रसङ्गात्-शब्दभेदस्मरणकाले च चिरनि- (२-४ जाति-तद्योग-तद्वत्सु संकेतासंभवप्रदर्शनम् )रुद्धं स्वलक्षणमिति । प्रजातवज्जातेऽपि कथं समयः समय- एवं स्वलक्षणवज्जाति-तद्योग-जातिमत्स्वपि-जात्यादर-- क्रियाकाले द्वयोरप्यसन्निहितत्यात् ? तथाहि-अनुभवाब- सम्भवात्-समयासम्भवः। यथा च जातेस्तद्योगस्य च समस्थायामपि तावत्तत्कारणतया स्वलक्षण क्षणिकं न सन्निहि- वायस्यासम्भवस्तथा प्रागव प्रतिपादितम् , जानि-नद्यातसत्ताकं भवति, किं पुनरनुभवोत्तरकालभाविनामभेदाभा- गयांश्चाभावे तद्वतोऽप्यसम्भव एव तत्कृतत्वात् तद्यपदेशस्य, गस्मरणोत्पादकाले भविष्यति ? नापि तज्जातीये तत्सामर्थ्य- तद्वतश्च स्वलक्षणात्मकत्वात् तत्पक्षभावी दापः समान एक बलोपजाते समयक्रियाकालभाविनि क्षण समयः संभवति त.
(पदवाच्यविषयाणि वाजध्यायन व्याडि पाणिनीनां मनान)स्याऽन्यत्वात् । यद्यपि समयक्रियाकाले सन्निहितं क्षणान्तर- "जातिः पदार्थः" इति वाजध्यायनः।"द्रव्यम्" इति व्याडिः। मस्ति तथापि तत्र समयाभोगाऽसंभवान्न समयो युक्तः, न- " उभयम्" पाहिनिः । तदप्यनेनैव निरस्तम् जानेरयोगाद् ह्यश्वमुपलभ्य तनामस्मरणोपक्रमपूर्वकं समय कुर्वाणस्त- द्रव्यस्य च स्वलक्षणात्मकत्वात् तत्पक्षभाविदोषानतिवृत्तः । कालसनिहिते गवादावाभोगाविषयीकृते 'श्रश्वः' इति स
(बुद्ध्याकारे समयासंभवसाधनम् )मयं समयकृत्करोति । अथापि स्यात्सर्वेषां स्वलक्षणानां सा. बुयाकारेऽपि न समयः सम्भवति, तस्य बुद्धितादात्म्येन दृश्यमस्ति तेनैक्यमध्यवस्य समयः करिष्यते । असदेतत् ; व्यवस्थितत्वाद् नासौ तबुद्धिस्वरूपवत् प्रतिपाद्यमर्थ बुद्धययतो विकल्पबुद्धयाऽध्यारोपितं सादृश्य, तस्य च ध्वनिभिः
म्तरं वाऽनुगच्छति; ततश्च सत-व्यवहारकालाव्यापकप्रतिपादने स्खलक्षणमवाच्यमेवेति न स्खलक्षणे समयः। नाऽपि
त्वात् स्वलक्षणवत् कथं तत्रापि समयः ? भवतु वा तस्य शब्दस्खलक्षणस्य । तथाहि-स्वसमयकृतस्मृत्युपस्थापितमव
व्यवहारकालान्वयस्तथापि न तत्र समयो व्यवहर्तृणां युक्रः। नामभेदमर्थेन योजयति, नच स्मृतिर्भावतोऽनुभूतमेवाभि- तथाहि-'अपि नामतः शब्दादकियार्थी पुमानर्थक्रियालापमुपस्थापयितुं शक्नोति तस्य चिरनिरुद्धत्वात् , यं चोशा- क्षमानर्थान् विज्ञाय प्रवर्नियत' इति मन्यमानव्यवहर्तृभिरयति तस्य पूर्वमननुभूतत्वान्न तत्र स्मृतिः, न चाविषयी- रभिधायका ध्वनया नियोज्यन्ते न व्यसनितयाः न चासौकृतस्तया समुत्थापयितुं शक्यः, अतः स्मृत्युपस्थापितमनु- विकल्पो बुद्धाकारोऽभिप्रतशीता उपनादादिकार्य तदर्थन: संधीयमानं विकल्पनिनिमित्तत्वेनास्वलक्षणमेवेति न स्वल
सम्पादयितुमलम् तदनुभवोत्पत्तावपि तदभावात् , तेन तक्षणत्वेऽस्य समयः। तस्मादव्यपदेश्य स्खलक्षणमिति सिद्धम् ।
त्रापि समयाभावान्नासिद्धः 'अकृतसमयत्वात् ' इनि हेनुः । ( सम्म) नैयायिकास्तु-" व्यक्त्याकृतिजातयस्तु पदार्थः
('अस्त्यर्थादयः शब्दार्थाः' इति वादिनां पत्रमप्त के (न्यायद० अ०२ श्रा०२ सू०६५) इति, प्रतिपन्नाः । तत्र
निरूपयितव्ये प्रथमम् अस्त्यर्थवादिमनम् )--- ध्यक्तिशब्देन द्रव्यगुणविशेषकर्माण्यभिधीयन्ते ( सम्म०।)
अथ अस्त्यर्थादयोऽपरे शब्दार्थाः सन्ति, नतधनत्र मा. ('गुणविसेसासय' 'शब्दे तृतीयभागे ६४० पृष्ठऽत्रत्या
यसम्भवादसिद्धव हेतोः । तथाहि-'अस्त्यर्थः 'नियंदवक्तव्यता गता)
तत् प्रतीयत तंव सर्वशब्दानामभिधयं न विशषः, यन तथा च सूत्रम्-"प्राकृतिर्जातिलिङ्गाख्या" (न्यायद० ह्यपूर्व-देवतादिशब्दा नार्धाकारं विशेष वुद्धिषु सन्निवशयअ०२ श्रा०२ सू०६७ ) इति । अस्य भाष्यम्-" यया
न्ति केवल तत्रैतावत् प्रतीयत- सन्ति के यर्थाः गवतजातिर्जातिलिङ्गानि च व्याख्यायन्ते तामाकृति विद्यात् सा
र्वादयः शब्दाः प्रयुज्यन्ते ' तथा दृशार्थेष्वपि गवादिशब्दच सस्वावयवानाम् । तदवयवानां च नियतो व्यूहः "
ध्येतत् तुल्यम् , यतस्तभ्योऽप्यवं प्रतीतिम्पजायत- अम्ति (न्यायद० वात्स्या० भा०पृ० २२५) व्यहशब्देन संयोग
कोऽप्यों यो गवादिशब्दाभिधया गोत्वादिः ' यम्तुनविशेष उच्यते, नियतग्रहणेन कृत्रिमसंयोगनिरासः, तत्र जा.
त्राकारविशेषपरिग्रहः कषाश्चिदुपजायत स तपां सिद्धान्ततिलिङ्गानि प्राण्यवयवाः शिरः-पाण्याद्यः तैईि गोत्वादि
बलात् ; न तु शब्दात् ।। लक्षणा जातिलियते, आकृत्या तु कदाचित् साक्षाज्जाति
(समुदायार्थवादिमतम् --- य॑ज्यते यदा शिर:-पाण्यादिसन्निवेशदर्शनाद गोत्वं व्यज्य- अपरे " ब्राह्मणादिशब्दैस्तपो-जाति-श्रतादसमदायो वि. ते, कदाचिज्जातिलिङ्गानि यदा विषाणादिभिरवयवैः पृथक ना विकल्प-समुच्चायाभ्यामभिधीयत, यथा वनादिशब्दपृथक स्वावयबसन्निवेशाभिव्यक्तैर्गोत्वादिय॑ज्यते; तेन जा- धवादयः" इत्याहुः । तथाहि-'वनम्' इत्युक्त 'धया (वा तेस्तल्लिकानां च प्रख्यापिका भवत्याकृतिः। जातिशब्देना
वा) खदिरो वा' इति न विकल्पेन प्रतीतिरुपजायत, नारंग भिन्नाभिधान-प्रत्ययप्रसवनिमित्तं सामान्याख्यं वस्तुच्यते ।
'धवश्व खदिरश्च' इति समुच्चयेन; अपितु सामन्यन प्रतीयम्न तथा च सूत्रम्-"समानप्रत्ययप्रसवात्मिका जातिः" (न्या
धवादयः तथा 'ब्राह्मणः' इत्युक्त 'तपा था जालिया यद० अ०२ आ०२ सू०६८) इति समानप्रत्ययोत्पत्तिकार
वा'' तपश्च जातिश्च श्रुतं च' न प्रतिपत्तिर्मतिः अपितु ण जातिरित्यर्थः । तत्र व्यक्त्याकृत्योः एतेनैव स्वलक्षणस्य
साकल्येन सम्बन्ध्यन्तरव्यवच्छिन्नास्तपःप्रभृतयः संहताः शब्दार्थत्वनिराकरणेन शब्दार्थत्वं निराकृतम् । तथाहि-य
प्रतीयन्त इति । बहुवनियतकसमुदायिभेदावधार विकथा स्वलक्षणस्याकृतसमयत्वादशब्दार्थत्वं तथा तयोरपीति
ल्पः, एकत्र युगपदभिसम्बन्ध्यमानस्य नियनस्य क्रमान'अकृतसमयत्वात् ' इत्यस्य हेतो सिद्धिः, नाप्यनैकान्ति- स्यानेकस्य ) स्वरूपभेदावधारणं समुच्चयः , नातिर केगाकता । अपि च-व्यक्रिव्य-गुणविशेष-कर्मलक्षणा, आ- त्र प्रतिपत्तिों कप्रतीतैव । कृतिश्च संयोगात्मिका, एते च द्रव्यादयः प्रतिषिद्धत्वाद्
[असत्यसंवन्धपदार्थवादिमतम् - असन्तः कथं शब्दार्थतामुपयान्ति ?,
अपरे " द्रव्यत्वादिभिरनिर्धारितरूपैयः सम्बन्धी द्रव्या
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org