________________
( ३४० ) अभिधानराजेन्द्रः ।
सह
माभ्युपपो भवेत् एतस्य भिक्षा सामयम् शेषं पूर्वयत् । इह च सर्वत्रायं दोषः - श्रजितेन्द्रियत्वं स्वाध्यायादिहामी रागद्वेपसम्भव इति मन्येऽपि दोषा ऐहिकामुष्यिकापायभूताः स्वधिया समालोच्या इति । [ चतुर्थसकिकाध्ययनमा एकादशं समाप्तम्] श्राया०२०२ ०४० अत्र अपोह' शब्दार्थ इति पूर्वम् श्रागम शब्दे २ भागे ६५ पृष्ठ उक्तम् ।
अथापि किञ्चिद्रव्यशेषमभिधीयते । ] भवतु वा सामान्यं तथापि तस्य स्वमेदेभ्योऽथान्तरत्वे भिने समेदाध्यवसायों भ्रान्तिरेव । नान्येनान्ये समाना युक्तास्तो नाम स्युरनर्थान्तरत्वेऽपि सामान्यस्य सर्वमेव विश्वमक वस्तु परमार्थत इति । तत्र सामान्यप्रत्ययो
कृ
तिरवस्तुविषयः समानप्रत्ययः भेदग्रहणपुर:सरत्वात्तस्य भ्रान्तत्वं च सिद्धे निर्विषयत्वमपि सिद्धं स्वाकारागुन जनकस्य कस्यचिदर्थस्यालम्बनलक्षणस्य प्रातस्याभावात् । अन्यथा वा निर्विषयत्वं, तथाहि--यत्रैव तसमया ध्यनयर एवं तेषामथ युक्रं नान्योऽतिप्रसङ्गात् । नच कचिह्नस्तुत्येषां परमार्थतः समयः संभवतीति नि विषया ध्वनयः, प्रयोगः-- ये यत्र भावतः कृतसमया न भतिन परमार्थमभिद्यति यथा सास्नादिमति पिएंड ऽश्वशब्दो ऽकृतसमयः, न भवन्ति च भावतः कृतसमयाः सम्वस्तुनि सबै ध्यानय इति व्यापकानुपलब्धिः कृत समयत्वेनाभिधायकत्वस्य व्याप्तत्वात्तस्य चेहाभावः । [ संकेता संभव साधनाय स्वलक्षणाद्यर्थभेदेन विकल्पपञ्चविधानम् ]
नचायमसिद्धों हेतुः । तथाहि--गृहीतसमयं वस्तु शव्यवस्थायमानं खलक्ष वा व्यवस्थाप्येत जा तिर्वा तद्योगों वा, जातिमान्वा पदार्थः, बुद्धेर्वा आकारः इति विकल्पाः । सर्वेष्वपि समयासंभावन्न युक्तं शब्दार्थत्वं तत्त्वतः सांवृतस्य तु शब्दार्थस्न निषेध न स्वयचनविरोधः प्रतिज्ञायाः । वासी स्यात् स्वलक्षणादीन् शब्देनातिपाय न शकरामशब्दार्थत्वमेषां प्रतिपादयितुं तत्प्रतिपिपादयि क्या व शब्देन स्वलक्षणादीनुपदर्शयता शब्दार्थत्वमेषामभ्यु
स्यात् । पुनश्च तदेव प्रतिशया प्रतिषिद्धमिति स्ववचनव्यायातः: नवासावभ्युपगम्यत इति । एतेन यदुक्तमुद्योतर्क-भाष्यकारेण वाचक शब्दानां प्रतिशास्योव्यमानः [अ०२, ० १ सू०६ न्याया०] इति प्रत्यु यहि सर्वथा सदापवादो ऽस्माभिः क्रियते - गोपालेभ्योऽपि प्रती किंतु-परे ततस्तु मंगा
[२] स्वलक्षणे संकेतासंसाधनम् ]-- तत्र -- स्वलक्षणन तावत् समयः संभवति, शब्दस्य समय हि व्यवहारार्थ क्रियते न व्यसनितया तेन व्यवहारकालव्यापकत्वमस्ति तत्रैव स व्यवह
"
वृक नाव्यत्र न व स्वलक्षणस्य संकेतस्यवहारकालव्यस्त नस्मान्न तत्र समयः संकेतव्यवहारकासायक शायादिग्यतीनां देशादि मेदन परस्परतोऽत्यन्तापातानन्ययात्रेकत्र कृतसमयस्य पुंसोऽन्यव्यवहारान स्यादिति । तत्र समयाऽभावान्ना
Jain Education International
सह सिद्धता हेतोः । नचाप्यनैकान्तिकत्वं व्याप्तिसिद्धेः तथाहि यद्यगृहीत संकेतमर्थ शब्दः प्रतिपादयेत्तदा गोशब्दोऽप्यभ्यं प्रतिपादयेत्संकेत करणानर्थक्यं च स्यात् तस्मादतिप्रसङ्गापत्तिर्याधकं प्रमाणमिति कथं न व्याप्तिसिडि अयमेव वा प्रकृतसमयस्यादिति हेतराचार्यदिनामेन "न जातिशब्दो मेदानां बाखकः अनन्त्यात्" इत्यनेन निर्दिष्टः तथाहि " आनन्त्याद्" इत्यनेन समयाऽसंभव एव दर्शितः । तेन यदुक्तमुयोतकरेण - " यदि शब्दान्पक्षयसि तदा-' श्रानम्याद्' इत्यस्य वस्तुधर्मत्वाद व्यधिकरणेो हेतुः अथ मेदा एव पक्षीक्रियन्ते तदा नान्वयी न व्यतिरेकी दृष्टान्तोऽस्तीत्यहेतुरागम्यम्" (अ० २ ० २ ० ६७ न्यायपा० ) इति तत्प्रत्युक्तम् । यत्पुनः स एवाह" यस्य निर्विशेषणाभेदाः शब्देरप्यभिधीयन्ते तस्यायं दोषः अस्माकं तु सत्ताविशेषणानि द्रव्यगुणकर्माण्यभिधीयन्ते। तथा हि-यत्र यत्र सत्तादिर्क सामान्य पश्यति तत्र तत्र सदादिशब्दं प्रयुले एकमेव च सत्तादिकं सामान्यम्, अतः सामान्योपलक्षितेषु भेदेषु समयक्रियासंभवादकारसमानयम्" (०२ ०२०६७ न्यायवा० ) इति असदेतत् यतो न सत्तादिकं वस्तुभूतं सामान्यं तेभ्यो मिश्रािऽस्तीति भवतु वा तत्तथा येकस्मिन्मेदेऽनेक सामान्यसंभवाइसाङ्कर्येण सदादिशब्दो जनं न स्यात् । न च शमेनानुपश्यं सत्तादिकं सामान्य स तादिना भेदानुपलक्षयितुं समयकारः शक्नुयात् न चाकूतसमयेषु सत्तादिषु शब्दप्रवृत्तिरस्तीति इतरेतराश्रयदोषप्रसक्तिः । अथापि स्यात्स्वयमेव प्रतिपत्ता व्यवहारोपलम्भादन्ययव्यतिरेकाभ्यां सादिशब्दः समयं प्रतिपद्यते संदे तत् अनन्तभेपियनिःशेषव्यवहारोपलम्भस्य कस्यचिदसं भवात्। एकदा सत्तादिमत्सुदेव सद्व्यवहारमुपलभ्या
पितात तान शब्दान्प्रतिपइति न नाटयतीतादिभेदभिप्रेष्यनन्तेषु मेदेषु सम
,
यः संभवत्यसात् विकल्पयातेषु तत्प्रतिपस्याऽभ्युपगमे विकल्पसमारोपितार्थविषय एवं श
5
सङ्केतः प्राप्तः । तथा हि-अतीतानागतयोरसनासि दिल्यास विकल्प निर्वि तत्र भवसमा कथं परमार्थयस्तुविषयो भवेदिति ? सपक्ष भावान्नापिताविरुद्धतेति सिद्धं स्वलक्षणाविषयत्वं शब्दानाम् । श्रथ स्थिरैकरूपत्वादिमाचतादिभावानां देशादिभेदाभावात् व्यवहारकालव्यापकत्वेन समय संभवात्पक्षैकंदशाऽसिद्धतातो हिमाचलादीनामप्यनेकाभाव तथा उद्यानन्तराता च नाशेषायपरिसम यकालपरिस्वभावस्य व्यवहारकालानुषापि समय संभवतीति नासिद्धता हेताः । अत उक्कन्यायेन समयय प्रसङ्गान्न स्वलक्षणे समयः संभवति, अशक्यक्रियत्वाच्च न तत्र समयः । तथादि-उद्यानन्तरापयनिषु भाषेषु समयः क्रियमाणः अनुत्पन्नेषु वा क्रियेत उत्पन्नेषु वा ? न तावदनुत्पन्नेषु परमार्थतः समयो युक्तः, श्रसतः सर्वोपाख्यारहितस्याधारत्वानुपपत्तेः, अपारमार्थिकवस्तुजानेऽपि पुत्रादौ समय उपलभ्यत इति न दविरोधः, विकल्पनिर्मितार्थविषयत्वेन तस्याऽपारमार्थिकत्वात् । नाप्युत्पन्ने समयो युक्तः, तस्मिन्नमत्पत्तौ तत्पूर्व के च शब्दभेदस्मरणे सति समयः संभव
For Private & Personal Use Only
www.jainelibrary.org