________________
सदा
सदा-सदा- अव्य०। सर्वस्मिन् काले, ध० २ अधि० । सर्व
दा शब्दार्थे, सुत्र० १ ० ३ ० १३० । सदागम सदागम- पुं० सोपदेशे पञ्चा० १ विष० । सदागमविसुद्ध सदागमविशुद्ध त्रि० सप्रतिपादकागमः सदागमस्तेन विशुद्धं निर्दोषम् सदागमसम्म प०२ विष० सदाजत सदायत भि० अप्रमादिनि आया० १ ० ३ २ उ० ।
०
( ३३७ ) अभिधानराजेन्द्रः ।
सदाजय- सदाजय- त्रि० । सदा सर्वकालं जयो येषु तानि साजयानि । सर्वकालं जयत्सु, जी० ३ प्रति० ३ अधि० । सदायार सदाचार-पुं० शोभनाचारे, पो० ५ विच० सर्वो पकारप्रियवचनाकृतिमोचितस्नेहादिकार्यासनायाम्
1
यो० बि० ।
अथ सदाचारमाह
लोकापवादभीरुत्वं दीनाभ्युद्धरणाऽऽदरः । कृतज्ञता सुदाक्षिण्यं, सदाचारः प्रकीर्तितः ॥ १२६ ॥ लोकापादयतः कृतोऽपि लोकापवादान्मरणचिविशिष्यमाणाद्भीतभावः, दीनाभ्युद्धरणादः उपलक्षयस्याहीनानाथोपकारप्रयत्नः कृता-परकृतोपकारपरिज्ञान म् दाक्षिगम्भीरधीरचेतसा निर्मत्सरस्य व प्रकृत्यैव परकृत्याभियोगपरता किमित्याह-सदाचारः प्रागुपन्यस्यः प्रकशितः ।
1
तथा-
सर्वत्र निन्दास्यागो, वर्णवाद साधुषु । आपद्यदैन्यमत्यन्तं, तद्वत्संपदि नम्रता ।। १२७ ॥ सर्वत्र जघन्यमध्यमोत्तमजनेषु निन्दासंत्याग:-- परिवादापनोदः, वर्ष बादश्च प्रशंसारूपः साधुषु सदाचारेषु जनेषु श्रा पदि व्यसनेऽदैन्यम् अदीनभावो ऽत्यन्तम् अतीव तद्वदापयदेयत् संपदि विभयसमागमे नम्रता औचित्येन नमनशीलता
तथा-
प्रस्तावे मितभाषित्व - मविसंवादनं तथा । प्रतिपद्मक्रिया चेति, कुलधर्मानुपालनम् ।। १२८ ॥ प्रस्तावे - भाषणावसरे उपलब्धे मितभाषित्वं-- मितभाषयशीलता, अविसंवाद-विवादः स्ववचनस्याकरणं, तथा प्रतिपचक्रिया बेति प्रतिपन्नस्य व्रतनियमादेः क्रियानिर्वाणम् इति पदसमाप्ती, कुलधम्मनुपालनम् अपि स्वकुलाचारानुवर्त्तनम् ।
असचयपरित्यागः, स्थाने चैतक्रिया सदा ।
प्रधानकार्ये निर्बन्धः, प्रमादस्य विवर्जनम् || १२६ ॥ असमयपरित्याग:-अतः पुरुषार्थानुपयोगित्येनासुन्दरस्य व्ययस्य-विसवियोगरूपस्य परित्यागः स्थाने च-स्थाने एव देवपूजनादावेतक्रिया - व्ययक्रिया सदा सर्वकालं प्रधानकार्ये विशिष्टफलदायिनि प्रयोजने निर्बन्धः-श्राग्रहः प्रमादस्य-मद्यमानादिरूपस्य विवर्जनम् - उज्झनम् । लोकाचारानुवृत्तिश्च सर्वत्रीचित्यपालनम् । प्रवृत्तिर्गर्हितेनेति प्राणैः कण्ठगतैरपि ।। १३० ।।
८५
Jain Education International
-
1
मदार संतोस लोकाचारानुवृत्ति-बहुजनरुद्धा विरोधिलोकव्यवहारा नुपालनरूपा सर्वत्र स्वपरत्यपाल समुचि ताचाररूपं प्रवृत्तिनिरसते कुसादी ननैवेति प्राग्वत्, प्राणैरुच्छासरूपैः कण्ठगतैरपि-गलस्थानप्राप्तैः किं पुनः स्वभावस्पेरित्यर्थः पो० बि० । सदायारसंग सदाचारसङ्ग-पुं०] सम् शोभनम् आचार लोकहिता] प्रवृत्तिर्येषां ते सदाचारास्तैः सह सङ्गः सङ्गतिः । सः स हि सपदि शीलं विलपत यदा-"यदि सत्संगतिरतो, भविष्यसि भविष्यसि। अथासज्जनगोष्ठीषु, पतिष्यसि पतिष्यसि || १ ||" इति । तथा-"सङ्गः सर्वात्मना त्याज्यः, स चेत् त्यक्तुं न शक्यते । स सद्भिः सह कर्त्तव्यः सन्तः सङ्गस्य भेषजम् ॥ २ ॥ " इति । ध० १ अधि० ।
-
,
1
3
सदार स्वदार पुं० श्रात्मीयभावयाम् पा० १० सदार - पुं० । सपत्नीके, उत्त० १४ श्र० । सदारमंतभेय - स्वदारमन्त्रभेद - पुं०। स्वदाराणां मन्त्रो विश्र म्भभाषितं तस्य भेदः - अन्यकथनम् । ध० २०२ अधि० । स्वदाराणां विधन्वविशिष्टावस्थाभाषितस्थान्यस्ते कथने, ध० २ अधि० । पञ्चा० । श्रा० । श्राव० ।
स्व
सदारसंतीस स्वदारसन्तोष-पुं० स्वदाः रसन्तोषः । स्वदारखन्तु उपा० १०
एयमिह - मुणेयव्वं, सदारसंतोस मो एत्थ ।। ११५ ।। स्वस्य श्रात्मनः स्वं वा आत्मिया दाराः स्वदाराः स्वकलत्रं तैः संतोषः- संतुष्टिः मैथुनासेवनं प्रति वेश्यांदेरपि वर्जनमिति स्वदार संतोषः स च चतुर्थातमिति योजितमेव इह च प्रथमैकवचनलोपः प्राकृतत्वात् 'मो' इति निपातः पादपूरसार्थः अत्रेति चतुर्थात वर्जयतीत्युत्तरेण बांग इति गाथार्थः। पञ्चा०वि० श्रात्मीयका निवृत्ती स्था०५ डा० १ ० "स्वकीयदारयन्तोपो वर्जने वाग्ययोषिताम् अमोपासकानां तदनुत्रतं मतम् ॥ १ ॥ " ध० २ अधि० । ( 'आनंद' शब्दे द्वितीयभागे २०६ पृष्ठ व्याख्या गता । ) ( श्रस्यातिचाराः परदारगमन 'शदे पञ्चमभागे ५२७ पृष्ठ व्याख्याताः ।
·
एतद्विषये प्रथमा कथा
"
" सख्येोऽत्र गिरिनगरे, तिस्रः सवय सोऽभवन् । उज्जयन्तं गता नतु गृहीतास्ता मलिम्लुः ॥ १ ॥ नीरा पारसले वेश्यानां ददिरेऽधः । आसंस्ताः प्रीडगणिका-लम्बुषाः पिभिः पुनः ॥ २ ॥ पालिता दोन प्राप्तास्तत्रैवाः पणयितुम् । तासां भाटिं ददुस्तेऽथ, स्वसंपत्या विभूषिताः ॥ ३ ॥ रात्री तम्मदिरे जग्मुद्व रेमाने स्वमातरम् । एकः सुधावको रन्तुं नैच्छत्पप्रच्छ किं तु ताम् ॥ ४ ॥ कुतः कथमिहायाता सा स्वरूपं न्यरूपयत् । सोऽवदत्ते वयं युष्मत्पुत्राः शिष्टं तदम्ययोः ॥ ५ ॥ सर्वे वैराग्यमापन्ना - स्तदम्बाश्च प्रवव्रजुः ।
-
"
,
द्वितीया कथाश्रेष्ठी हेमपुरे श्रीदः प्रियामुन्मुख्य गुर्विणीम् । दिगुपात्राणां ययौ पचाज्जायते स्म सुताऽद्भुता ॥ १ ॥
For Private & Personal Use Only
1
"
www.jainelibrary.org