________________
सत्थपरिमा अभिधानराजेन्द्रः ।
सदहाण सत्थपरिणा-शस्त्रपरिज्ञा-स्त्री० शस्त्रं द्रव्यभावभेदादनेकविधं । सत्थसंवेदण-स्वार्थसंवेदन-न । स्वं चार्थश्च स्वार्थी तयोः तस्य जीवशंसनहेतोः परिक्षा-ज्ञानपूर्वकं प्रत्याख्यानं यत्रो- संवेदनं स्वार्थसंवेदनम् । शब्दार्थज्ञाने, सम्म० २ काण्ड। च्यते सा शस्त्रपरिज्ञा । षट् जीवनिकायस्वरूपरक्षणोपायगर्भे सत्थसच्च-स्वार्थसत्य-त्रि० । स्वस्य अर्थः स्वार्थः तस्मिन् सप्राचाराङ्गस्य प्रथमश्रुतस्कन्धस्य प्रथमाध्ययने , स्था०६ त्यः । स्वाभिमतस्थापनकुशले, अष्ट० १६ अष्ट। ठा० ३ उ । प्रश्न । प्राचा० । श्राव।
सत्था-शास्तृ-त्रि० । अनुशासितरि,सूत्र०९ श्रु०१ १०१ उ०। सातदेशार्थाधिकारः शनपरिक्षाया अयम
श्राचा०/तीर्थकरे, नि००?? उ०) जीवो छक्कायपरू-वणा य तेसिं बहे य बंधो ति। सत्थाइ-शास्त्रादि-पुंन शास्त्रभारम्भे, सूत्र०१ श्रु०१ १०१ उ०। विरईए अहिगारो, सत्थपरिमाएँ णायव्वो ॥ ३५॥ सत्थाईय-शस्त्रातीत-न०। शस्त्रादग्न्यादरतीतमुत्तीर्ण शस्त्राती तत्र प्रथमोहेशके सामान्यन जीवास्तित्वं प्रतिपाद्यम् ,शेषे
तम् । औन शस्त्रमग्न्यादिकं तनातीतं प्रासुकीकृतं शस्त्राती. षु पद्सु विशेषेण पृथिवीकायाद्यस्तित्वमिति सर्वेषां चाव- तम् । सूत्र०२थु०१० अग्न्यादिप्रासुकीकृते,म०५ श०३ उ० . साने बन्धविरतिप्रतिपादनमिति । एतच्चान्ते उपात्तत्वात्प्र-सत्था(त्थ)पारगय-शास्त्रपारगत-पुं०। चतुर्वेदादिशास्त्रपार• . त्येकमुद्देशार्थेषु योजनीयम् । प्रथमोद्देशके जीवस्तद्वधे बन्धो गामिनि, अनु०। विरतिश्चेत्यवमिति । तत्र शस्त्रपरिक्षेति द्विपदं नाम । श्रा- सत्थि-स्वस्ति-अव्या माङ्गल्ये, स्था०४ ठा०२ उ०। चा० १ श्रु०१ १०१ उ० ।
सत्थिग-सार्थिक-पुं०। सार्थो विद्यते यस्येति व्युत्पत्त्या सार्थ- .. सत्थवाह-सार्थवाह-पुं० । साथै बाहयतीति सार्थवाहः।
वाहे, वृ० १ उ०३ प्रक०। नि० चू०६ उ०। सार्थनायके, प्रज्ञा०२० पद ५ द्वार । “गणि- स्वस्तिक-पुंग तस्यैव(जिन) कल्पस्य वस्त्रधारणे पूर्वोत्तरकमं धरिमं मेजं, पारिच्छेज च दव्वजायं तु । घेत्तूणं लाभत्थं, रणे, हस्ताभ्यां गृहीत्वा द्वे अपि बाहुशीर्षे यावत्प्राप्यते तद्यवञ्चति जो अन्नदेस तु ॥ १ ॥ निवबहुमो पसिद्धो था-दक्षिणेन हस्तेन वाम बाहुशीर्ष, वामेन दक्षिणमष द्वयोदीणाऽणाहाण बच्छलो पंथे । सो सत्थवाहनामं , धणो व्व रपि कलाचिकयोहृदये यो विन्यासविशेषः स स्वस्तिकालोए समुब्बहर ॥२॥” पतल्लक्षणयुक्त, अनु०
. कार इति कृत्वा स्वस्तिक इत्युच्यते । (बृ०३ उ०।) अथ यदुनमष्टौ सार्थवाहा श्रादियात्रिकाश्चेति तदे- इत्येवंरूपे विन्यासविशेष, प्रव० २६ द्वार। महाग्रह, कल्पक तद् व्याख्यानयति
१ अधि० ६ क्षण । सू०प्र०। पुराणसाचगसम्म-द्दिढि अहाभद्ददाण सड़े य ।
सस्थिवारसम-स्वस्तिद्वादश--त्रि० । खस्ति द्वादशं यत्र तत्स्वअणभिग्गहिए मिच्छे,अभिग्गहे अन्नतित्थी य ।।६३३॥
स्तिद्वादशम् । द्वादशसंख्यापूरकस्वस्तिघटितसमुदाये, रा०। पुराणः-पश्चात्कृतः१श्रावकः-प्रतिपन्नाणुव्रतः२,सम्यग्दृष्टिः
सत्थुत्तगुण-शास्त्रोक्तगुण--त्रि० । ग्रन्थादितधर्मके, पञ्चा० १४ ।
विब०। चरितसदर्शनीयः ३, यथाभद्रका-सामान्यतः दर्शनसाधुपक्ष. पाती,दानश्राद्धः-प्रकृत्यैव दानरुचिमान्५,अनभिगृहीतमि
सत्थोवरय-शस्त्रोपरत-त्रि० । शस्त्रात् द्रव्यभावभेदादुपरते, ध्यादृष्टिः६अभिगृहीतमिथ्याष्टिः७अन्यलीथिकाएते त्रयो
| एत्थ.सत्याबरप' आचा० १ श्रु० ३ अ०१ उ०। ऽपि प्रतीताः,एवमटी सार्थाधिपतयः,पादियात्रिका प्रप्येव- सत्थोवाडण-शस्त्रावपाटन-न० । शस्त्रेणावपाटनं विदारणमेवाष्टौ भङ्गा भवन्ति । वृ०१ उ०३ प्रक०। स्था०। कल्प० । नि० मात्मनः । शस्त्रण विदारणे, ज्ञा० १ श्रु०१६ अ०। ('मरण' चु. । श्रा० क०रा० । श्राव० । शा० यस्तु ऋयारणकजातं शब्दे षष्ठ भागे १०६ पृष्ठे अस्य व्याख्या।) गृहीत्वा लोभार्थमन्यदेश वजन् साथै वाहृयति योगक्षेम- सत्थोवाडिय-शस्त्रावपाटित-पुं० । खङ्गादिना विदारिते, विचिन्तया पालयति स सार्थवाहः । वृ०१ उ०३ प्रक०। पा०१०६ अ०। सत्थविहान-सार्थविधान-न। गणिमादिभेदाश्चतुर्विधसा- सदसण-सदर्शन-पुं० । सह दर्शनेन वर्तते इति सदर्शनः । थभदे,वृष तत्र गणिमं यदेकनुयादिसंख्यया गणयित्वा दीयते श्रद्दधाने, नि० चू०१ उ० । शोभनागमे, द्वा० ३ वा। यथा हरीतकीपूगफलादि, धरिम-यत्तुलायां धृत्वा दीयते- सदक्खिल-सदाक्षिण्य-पुं० । स्वकार्यपरिहारेण परकार्यकयथा खराखुशर्करादि, मेय-यत्पलादिना सेतिकादिना चा मी- रणैकरसिकान्तःकरण, प्रव०.२३६ द्वार । प्रार्थनागम्भीरके यते यथा घृतादिकं , परिच्छेद्य नाम-यश्चनुषा परीक्ष्य- गुणवच्छावके, ध०१ अधिक। ते यथा वस्त्ररत्नमौक्तिकादि । पतञ्चतुर्विधमपि द्रव्य भण्डी
सदवच्चया-सदवाच्यता-स्त्री० । सञ्चाऽवाच्य च सदयाच्ये सार्थादिषु प्रत्युपेक्षणीयं यथा द्रव्यक्षत्रकालभावैरपि सार्थः
तयोर्भावौ सदवाच्यते । अस्तित्वावक्तव्यत्वयोः, स्या। प्रत्युपेक्षणीयः । वृ० १ उ० ३ प्रक०।
सदस-सदस-न० । सभायाम् , पो०१४ विव० । । सत्थयुत्तणाय-शास्त्रोकन्याय-पुं० । अगमाभिहितनये , हा०
सदसत्त-सदसव-न। स्वपररूपाभ्यां विद्यमानाविद्यमा२१ अष्ट।
नत्व, नं । . सत्थब्भास-शस्त्राऽभ्यास-पुं० । शस्त्रयुद्ध कलाभ्यासे, कल्प० सदगुद्वाण-सदनुष्ठान-न० । सुन्दाऽनुष्टाने, षो०४ विव०। १अधि०७क्षण।
शोभनानुष्ठाने, द्वा० २३ द्वा०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org