________________
सत्य
ततः
न यस्य भक्तिरेतस्मि - स्तस्य धर्मक्रियाऽपि हि । अन्धप्रेचाक्रियातुन्या, कर्मदोषादसत्फला ॥ २२६ ।। न यस्य धर्मार्थिनो भबिंदुमानरूपा एतस्मिन् शास्त्र तस्य धर्मक्रियाऽपि हि देववन्दनादिरूपा, किं पुनरम्यरूपेत्यपि हिशब्दार्थः अन्धमेाक्रियातुल्या अन्धस्यायलो - कनकृते या प्रेक्षक क्रिया तनुल्या कर्मदोषात्तथाविधमोहोदयादसत्फला अविद्यमानाभिप्रेतार्थ संपद्यत इति । एतदपि कुतः ?, यतःयः श्राद्धो मन्यते मान्या - नहंकारविवर्जितः । गुणरागी महाभाग - स्तस्य धर्म्मक्रिया परा ।। २२७ ॥ यः श्राद्धः सन्मार्गश्रद्धालु मन्यते - बहुमानविपयीकुरुते मान्यान् देवतादीन, अहंकारविवर्जितो मुलाभिमानः, अत ए गुरुरानी गुणानुरागवान् महाभागः प्रशस्याचिय क्लि:, किमित्याह -- तस्य - शास्त्रपरतन्त्रतया मान्यमन्तुः, धर्मक्रिया - उक्तरूपा - परा प्रकृष्टेति ।
-
( ३३५ ) अभिधान राजेन्द्रः ।
-
व्यतिरेकमाह
यस्य त्वनादरः शास्त्रे, तस्य श्रद्धादयो गुणाः । उन्मत्तगुणतुल्यवान प्रशंसास्पदं सताम् ।। २२८ ॥ यस्य त्वनादरः- श्रगौरवरूपः शास्त्रे तस्य श्रद्धादयः-श्रद्धासंवेग निर्वेदादयो गुणाः । किमित्याह- उन्मत्तगुणतुल्यत्वा
- तथाविधग्रहावेशात् सान्मादपुरुषशीयौदार्यादिगुणस शत्वाच प्रशंसास्पदं न साधास्थानं सतां विवेकिनामिति । एतदपि कथम् ? यतः
-
Jain Education International
,
मलिनस्य यथाऽत्यन्तं जलं वस्त्रस्य शोधनम् । अन्तःकरणरत्नस्य, तथा शास्त्रं विदुर्बुधाः ॥ २२६ ॥ मलिनस्य - मलवतो यथाऽत्यन्तम् श्रतीय जलं -- पानीयम् वस्त्रस्य प्रतीतरूपस्य शोधनं-शुद्धिहेतुः अन्तःकरण -- रत्नस्य अन्तःकरणं-- मनः, तदेव रत्नं, तस्य चिन्तारत्नादिभ्यो ऽप्यतिशायिनः, तथा शास्त्रं विदुः - जानते शोधनं बुधाः- बुद्धिमन्तः ।
अत एव-
शास्त्रे मर्जिगन्यैर्मुक्रेनी परोदिता ।
अत्रैवेयमतो न्याया- तत्प्राप्त्यासन्नभावतः || २३० ॥ शास्त्रे भक्तिरुक्तरूपा जगद्वन्यैर्जगत्त्रय पुजनीयैस्तीर्थकृद्भिमुझे ती वशीभूतमुक्कियोषित् समागमविधायिनी परा प्रकृष्टा उदिता निरूपिता अशा वयं भक्रितो मु क्रितिभाषादेव देतेाः स्याच्या संगता कुत इत्याह-तत्प्रा ध्यासन्नभावतः मुक्तिप्रानहि मुक्ति रनासन्नः शास्त्रभक्तिमान् संपद्यते श्रतः शास्त्र एवेयं न्याय्येति । यो० बि० । “सुत्तं ति वा तंतं ति वा गंथो ति वा पाठोत्ति या सत्थं ति वा एगट्ठा | श्र० चू० १ ० । श्राचा० । शास्त्रस्यादी प्रयोजनादि उपन्यसनीयम् आ० म० १ ० (अत्रत्या व्याख्या 'प्रायस्वयमिति भा गे ४५६ पृष्ठे गता । ) ( ' मंगल ' शब्दे षष्ठे भागे ५ पृष्ठे म लस्य शास्त्राङ्गता उक्ता । )
1
सत्थपरिणामिय
स्वस्थ त्रि० । स्वस्मिन् द्वितीति खयः। अनावाचिंत
हा० ३२ अ० ।
सार्थ अर्थयुक्ते, ० ।
-
भंडीवलिग भरवह - ओदरिया कप्पडियसत्थो । सार्थः पञ्चविद्यथा-भराडी गन्त्री पलक्षितः प्र थमः साधा, पहिलका:- करमीयेसरवलीप्रभृतयः तदुप सक्षितो द्वितीयः भारवहा:- पोइलिकावाहकास्तेषां साथस्तृतीयः, श्रदरिका नाम - यत्रागतास्तत्र रूपकादिकं प्रक्षिप्य समुद्दिशन्ति समुदेशनानन्तरं भूयोऽप्यतो गच्छ न्ति एष चतुर्थः कार्यटिका भिक्षाचराः सह भिक्षां मन्तो व्रजन्ति ते सार्थाः पञ्चमः । वृ० १ ० ३ प्रक० । नि० ० ।
स्वास्थ्य - न० | स्वस्थस्य भावः स्वास्थ्यम् । अनाबाधतायाम्, हा० ३२ अष्ट० । समाधौ श्र० म० १ ० । ० ।
आव० । स्था० ।
सत्यकोस - शत्रकोस - पुं० शिरावेधादिशख समुरावे, १०१ ४०३ प्रक० (अस्योपयोग 'राहणा ५१७ पृष्ठे मतम् ।) सुरनरदनादिमान श०१०१३० शस्त्रकोशो नखरदच्छेदादिभाजनम्। विपा० ० १ ० सत्थग्गहण - शस्त्रग्रहण - न० । शस्त्र - खन्नादि तस्य ग्रहणं स्त्रीकरणम् । शस्त्रादिधारणे तेषां वधार्थे व्यापारणे, ग०२ अधि० । सत्थघायक - सार्थघातक - त्रि० । सार्थनाशके, प्रश्न०३ श्र०
द्वार ।
सत्थजत - शास्त्रयत्न- पुं० । शास्त्रे यत्तो यस्येति समासः । श्रा गमे यतमाने "पापामयीष शास्त्र शाखं पुरुषनिवन्धनम्। चक्षुः सर्वशास्त्रं शास्त्रं सर्वार्थसाधनम् ॥ १॥ घ०१] अधि सत्थजाय - शस्त्रजात - न० । श्रायुधविशेषे, आचा०२ श्रु० १ चू० ३ ० २ उ० ।
सत्थजुत्तिसय-शास्त्रयुक्लिशत - न० । शास्त्रस्य युक्तयः तेषां शतम् । अनेकागंमरद्दस्यावबोधे, अष्ट० २६ अ० । सत्थजोग- शास्त्रयोग - पुं०। शास्त्रांक्ने योगे, "यथाशक्त्यप्रमत्तस्य तद्भावबोधतः शास्त्रयोगवादार्या राधनाप दिश्यते ||४||" द्वा० १६ द्वा० (अत्रत्या व्याख्या 'जोग' शब्दे चतुर्थभागे १६२७ पृष्ठे गता । ) सत्धन्धवाहय-शास्त्रार्थबाधन न० आगमार्थविराधने प्राशातिपातादिरूपे पा० १६० सरथपराग-सार्थपञ्चक० सत्य शम्दोकानां पञ्चानां सार्थानां पञ्चतथ्याम्, नि० चू० १६ उ० । सत्थपत्थावणा - शास्त्रप्रस्तावना - स्त्री० । शास्त्रीयोपोद्घाते,
।
स्था० १ ठा० । सत्यपरिणामिय-शस्त्रपरिणामित त्रि० शस्त्रेण स्वकायपकायादिना निजीकृतं पर्यगन्धरसादिभिश्च परिणामतम् । सूत्र० २ श्रु० १ श्र० । वर्णादीनामन्यथाकरणेनाचित्ती कृते, भ०७ २०१ उ० । कृताभिनवपर्याये, भ०५ श०२ उ० ।
For Private & Personal Use Only
www.jainelibrary.org